समाचारं

राष्ट्रियपदकक्रीडादलाय पञ्च प्रश्नाः : लीगतन्त्रस्य उपयोगाय किमर्थं आग्रहः ? प्रौढाः किमर्थं सम्यक् क्रीडितुं न शक्नुवन्ति ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर्-मासस्य सायंकाले डालियान्-नगरे स्वगृहे सऊदी-अरब-देशस्य शक्तिशालिनः दलस्य विरुद्धं राष्ट्रिय-फुटबॉल-दलः क्रीडितः यद्यपि नियमानाम् उल्लङ्घनस्य कारणेन एकः सऊदी-क्रीडकः प्रेषितः, तथापि ते १:२ इति स्कोरेन पराजिताः बहुसंख्यकप्रशंसकानां कृते कतिपयदिनानि पूर्वं जापानदेशेन सह राष्ट्रियपदकक्रीडादलस्य ०:७ पराजयस्य "दागः" अद्यापि न स्वस्थः, अन्यः आघातः इति च वर्णयितुं शक्यते केचन नेटिजनाः अवदन् यत्, "अयं क्रीडा अपेक्षितापेक्षया श्रेष्ठा अस्ति, अन्ये च विनोदं कृतवन्तः यत्, "भवन्तः चीनीयपदकक्रीडायां सर्वदा विश्वासं कर्तुं शक्नुवन्ति" इति ।

अपि च १० दिनाङ्के सायं व्यावसायिकफुटबॉललीगस्य "नकलीद्यूत"समस्यायाः विशेषसुधारकार्याणां पत्रकारसम्मेलने, तत्र सम्बद्धानां ६१ फुटबॉलकर्मचारिणां अनुशासनात्मकदण्डस्य सूचना अभवत् प्रकरणं जनमतस्य कोलाहलं जनयति स्म । "यत्र पादकार्यस्य उपयोगः कर्तव्यः तत्र गलत् मस्तिष्कस्य उपयोगः" इति बहवः प्रशंसकाः दुःखं प्रकटितवन्तः ।

एतेन अपि गभीरं चिन्तनं भवति, चीनीयपदकक्रीडायाः किं जातम्? किं राष्ट्रियपदकक्रीडादलं उत्तमं भवितुम् अर्हति ?

एकः प्रश्नः- यद्यपि राष्ट्रभाग्यं समृद्धं तथापि वयं किमर्थं कन्दुकं प्राप्तुं न शक्नुमः ?

पुरुषाणां फुटबॉल-दलस्य पराजयानन्तरं बहवः नेटिजनाः स्वकल्पनाः विस्तृताः एव अवशिष्टाः आसन् "इदं प्रतीयते यत् भवान् कोऽपि दलः क्रीडति चेदपि जीवन-मरण-सङ्घर्षः एव अस्ति " दुःखस्य एषः आनन्दः अपि दर्शयति यत् सर्वेषां पुरुषपदकक्रीडादलस्य गहनबोधः अस्ति। अस्माकं देशस्य व्यापकशक्त्या अन्तर्राष्ट्रीयस्थित्या च परिणामाः न सङ्गच्छन्ति, न वा न सन्ति इति भ्रान्तिकं भवति।

सामान्यतया बृहत्देशेषु क्रीडापूञ्जीनिवेशः, प्रतिभासञ्चयः, स्थलनिर्माणम् इत्यादिषु केचन लाभाः सन्ति, फुटबॉलस्य विकासः किमर्थम् एतावत् कठिनः? मुख्यकारणं आसीत् यत् "सप्ताहस्य समाप्तेः समये फुटबॉलविषये वदामः" "फुटबॉलक्रीडा वा पठनं वा?" 》 इत्यादिषु लेखेषु विश्लेषणं कृतम् अस्ति, उदाहरणार्थं चीनीयपदकक्रीडापारिस्थितिकीशास्त्रे खिलाडीचयनात् आरभ्य, प्रशिक्षकनियुक्त्या आरभ्य क्रीडाव्यवस्थापर्यन्तं, भ्रष्टाचारस्य विषयाः च बहवः अराजकताः सन्ति