समाचारं

अन्तर्जालबीमापरिवेक्षणस्य सुधारं निरन्तरं कुर्वन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालबीमा यदा प्रफुल्लितः अस्ति तदा पर्यवेक्षणस्य सुधारः सुदृढः च निरन्तरं कर्तव्यः । पर्यवेक्षकसंस्थाः उपभोक्तृअधिकारस्य हितस्य च रक्षणं उद्योगविकासं च अवश्यं गृह्णीयुः, प्रासंगिकाः उद्यमाः पर्यवेक्षणेन सह सक्रियरूपेण सहकार्यं कुर्वन्ति, उपभोक्तृभिः बीमाजोखिमानां विषये स्वस्य अवगमनं वर्धयितुं च अवश्यं भवति
उद्योगे बहु ध्यानं आकर्षितवन्तः नूतनाः अन्तर्जालसम्पत्तिबीमाविनियमाः अद्यैव कार्यान्विताः परन्तु केचन संस्थाः अद्यापि नियमानाम् उल्लङ्घनेन कार्यं कुर्वन्ति इति प्रतिवेदनानि। अङ्कीयवित्तस्य महत्त्वपूर्णघटकत्वेन यदा अन्तर्जालबीमा प्रफुल्लितं भवति तदा तस्य स्वस्थविकासस्य प्रवर्धनार्थं पर्यवेक्षणस्य निरन्तरं सुधारं सुदृढीकरणं च आवश्यकम्।
अन्तर्जालबीमाव्यापारः पर्यवेक्षणेन सह आगच्छति। वर्षेषु अन्तर्जालबीमाव्यापारपरिवेक्षणेन जोखिमानां निवारणे समाधाने च सकारात्मकभूमिका कृता, येन प्रभावीरूपेण अन्तर्जालबीमाउद्योगस्य विकासः विकासः च सुनिश्चितः अभवत् "२०२३ चीन-अन्तर्जाल-बीमा-उपभोक्तृ-अन्तर्दृष्टि-प्रतिवेदनम्" दर्शयति यत् अन्तर्जाल-बीमा-क्रयण-दरः २०२२ तमे वर्षे ६३% तः २०२३ तमे वर्षे ७२% यावत् वर्धितः, तथा च सर्वेषां आयुषः उपभोक्तृणां अन्तर्जाल-माध्यमेन बीमा-क्रयणस्य दरः सामान्यतया वर्धितः अस्ति
१० वर्षाणाम् किञ्चित् अधिके काले मम देशस्य अन्तर्जालबीमाव्यापारनियामकनीतयः कानूनीनियमाश्च आद्यतः, विखण्डितः व्यवस्थिततः, विस्तृततः परिष्कृतपर्यन्तं विकसिताः, क्रमेण च उन्नताः, उन्नताः च अभवन् २०२० तमस्य वर्षस्य डिसेम्बरमासे बैंकिंग-बीमा-नियामक-आयोगेन "अन्तर्जाल-बीमा-व्यापारस्य पर्यवेक्षणस्य उपायाः" जारीकृताः । मिथ्याप्रचारस्य, अनुसन्धानयोग्यप्रबन्धनस्य, सूचनाप्रबन्धनस्य, बलात् बन्धनस्य, पारक्षेत्रीयसञ्चालनस्य, गैर-अनुज्ञापत्रितसंस्थाभिः सह सहकारीसञ्चालनस्य, विक्रयोत्तरसेवानां च समस्यानां समाधानार्थं "अन्तर्जालबीमाविक्रयस्य अनुसन्धानयोग्यप्रबन्धनस्य नियमनस्य सूचना" तथा च "अन्तर्जालबीमानिर्माणविषये "अराजकतायाः विषये विशेषसुधारकार्यस्य सूचना" तथा "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषये सूचना" इति क्रमेण जारीकृतम् अस्ति एतेषां नियामकनीतीनां कानूनीनियमानां च सख्तनियामकस्थितिः निर्मितवती, या व्यावहारिकसमस्यानां समाधानं, उपभोक्तृणां ज्ञातुं अधिकारस्य, स्वतन्त्रविकल्पानां, निष्पक्षव्यवहारस्य, व्यक्तिगतसूचनाधिकारस्य च रक्षणं कृत्वा, अन्तर्जालबीमाव्यापारप्रथानां मानकीकरणाय च उन्मुखीकृता अस्ति
सम्प्रति अन्तर्जालबीमापरिवेक्षणे अद्यापि बहवः समस्याः सन्ति । यथा, नियामकसंकल्पनाः व्यावसायिकपरिदृश्यानां विस्तारात् पृष्ठतः सन्ति, नियामकविधानस्य नियामकप्रवर्तनस्य च मध्ये विच्छेदः भवति, नियामकप्रवर्तनस्य तीव्रता, सटीकता, कवरेजः च अद्यापि अपर्याप्ताः सन्ति अस्मिन् विषये एकस्मिन् समये बहुविधाः उपायाः करणीयाः, अन्तर्जालबीमापरिवेक्षणस्य निरन्तरं सुधारार्थं नियामकसंस्थाभ्यः, उद्योगेभ्यः वा उद्यमेभ्यः, उपभोक्तृभ्यः च संयुक्तप्रयत्नाः करणीयाः
एकतः नियामकसंस्थानां अन्तर्जालबीमाव्यापारपरिवेक्षणस्य अवधारणा स्पष्टीकर्तुं आवश्यकता वर्तते तथा च बीमाग्राहकानाम् अधिकारानां हितानाञ्च रक्षणं अन्तर्जालबीमाउद्योगस्य विकासं च गृह्णीयात्। बीमाग्राहकानाम् हितस्य रक्षणं जनकेन्द्रितसंकल्पनां मूर्तरूपं ददाति, सशक्तं नियामकदृष्टिकोणं स्वीकुर्वितुं युक्तियुक्तम्, परन्तु उद्योगविकासं नवीनतां च अत्यधिकं प्रतिबन्धयितुं न शक्नोति। पर्यवेक्षणस्य आवश्यकता अस्ति यत् बीमा उद्योगस्य डिजिटल, बुद्धिमान्, व्यक्तिगतरूपान्तरणात् उद्भूतानाम् नवीनव्यापारप्रतिमानानाम् कृते स्थानं आरक्षितं कर्तुं, विभिन्नपरिस्थितौ आधारितव्यापारव्यवहारस्य नियमनं कर्तुं, परिपक्वबीमाव्यापारप्रतिमानानाम् सख्यं नियमनं कर्तुं, अभिनवबीमाव्यापारस्य प्रति समावेशी विवेकपूर्णं च दृष्टिकोणं स्वीकुर्वितुं च आवश्यकता वर्तते models.दोषस्य समुचितं स्थानं प्रदातव्यम्। नियामकसंस्थाः डिजिटलयुगस्य आवश्यकतानां अनुकूलतां कुर्वन्तु तथा च नियामकपद्धतीनां साधनानां च अनुकूलनं कुर्वन्तु, नियामकव्ययस्य न्यूनीकरणं कुर्वन्तु, नियामकदक्षतायां सुधारं कुर्वन्ति, नियामकप्राधिकरणं निवारणं च वर्धयन्तु।
अपरपक्षे अन्तर्जालबीमाउद्योगः उद्यमाः वा पर्यवेक्षणस्य विकासस्य च सम्बन्धं सम्यक् अवगन्तुं अर्हन्ति । पर्यवेक्षणं उद्योगानां वा उद्यमानाम् विकासे बाधां कर्तुं न भवति, अपितु बीमाव्यापारव्यवहारस्य मानकीकरणं कृत्वा उत्तमं बीमापारिस्थितिकीवातावरणं निर्मातुं भवति। अन्तर्जालबीमाउद्योगस्य वा उद्यमानाम् अल्पकालिकहितं प्राप्तुं पर्यवेक्षणं परिहर्तुं न अपितु नियामकसंस्थाभिः सह स्वस्थसहकारीसम्बन्धं स्थापयितुं तथा च पर्यवेक्षणेन सह सक्रियरूपेण सहकार्यं कर्तुं आवश्यकता वर्तते। नियामकनीतीनां कानूनीनियमानाञ्च अनुरूपं सूचनाप्रकटीकरणस्य, अवरोहणसेवानां, व्यक्तिगतसूचनायाः, आँकडासुरक्षासंरक्षणस्य च मानकीकृतव्यवस्थां परिष्कृत्य सुधारयितुम् आवश्यकम् अस्ति, तथा च व्यक्तिगतरूपेण बुद्धिमान् परिदृश्येषु व्यावसायिकक्रियाकलापानाम् गतिशीलरूपेण समायोजनं कर्तुं च समये एव तदनुसारं च आवश्यकम् अस्ति विधानेन सह ।
तदतिरिक्तं बीमाग्राहकानाम् अङ्कीयसाक्षरतायां सुधारः करणीयः, बीमाजोखिमानां विषये तर्कसंगतं अवगमनं च वर्धयितुं आवश्यकता वर्तते । बीमाज्ञानस्य प्रचारः अथवा जालपुटानां, लाइवप्रसारणमञ्चानां वा लघुवीडियोद्वारा उपभोक्तृभ्यः बीमाउत्पादानाम् प्रचारः बीमाउत्पादानाम् सुलभतां सुविधां च सुधारयितुम् सहायकं भविष्यति, परन्तु सम्भाव्यजोखिमाः अपि सन्ति बीमाग्राहकानाम् जोखिमानां पहिचानस्य, समुचितबीमाउत्पादानाम् चयनस्य, आवेगपूर्णबीमाक्रयणस्य परिहारस्य च क्षमतायां सुधारः करणीयः ।
प्रतिवेदन/प्रतिक्रिया