समाचारं

अन्तर्राष्ट्रीयनिरीक्षण丨अमेरिकादेशः निर्वाचनस्य “वास्तविकताप्रदर्शनस्य” मञ्चनं कुर्वन् अस्ति तथा च “सिद्धं तूफानम्” आगन्तुं प्रवृत्तम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग/फिलाडेल्फिया, संयुक्त राज्य अमेरिका, सितम्बर ११विषयः - अमेरिकादेशः निर्वाचनस्य “रियलिटी शो” इत्यस्य आयोजनं कुर्वन् अस्ति तथा च “परफेक्ट् स्टॉर्म” आगन्तुं प्रवृत्तः अस्ति।
सिन्हुआ न्यूज एजेन्सी संवाददाता सन डिंग, ज़ियोंग माओलिंग, तान जिंगजिंग
अमेरिकादेशे २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनप्रकारस्य पुनः आकारस्य अनन्तरं प्रथमा दूरदर्शनविमर्शः फिलाडेल्फियानगरे १० तमे स्थानीयसमये सायंकाले अभवत् शब्दयुद्धं, बारूदगन्धेन सह पूर्णम्।
अमेरिकनमाध्यमानां विशेषज्ञानाञ्च मतं यत् यथा यथा निर्वाचनप्रचारः "स्प्रिण्ट्-चरणं" प्रविशति तथा तथा अयं निर्वाचन-"वास्तविकता-प्रदर्शनम्" पुनः नीति-विषयाणां श्रृङ्खलायां अमेरिकन-दलद्वयस्य तेषां उम्मीदवारानाञ्च मध्ये तीव्र-भेदं प्रतिबिम्बयति, येन नित्यं परिवर्तनं प्रकाशितं भवति निर्वाचनवर्षस्य सन्दर्भे संयुक्तराज्यसंस्था तीव्रराजनैतिकविभाजनं ध्रुवीकरणं च।
अमेरिकादेशस्य फिलाडेल्फियानगरे राष्ट्रपतिवादविवादमाध्यमकेन्द्रे १० सितम्बर् दिनाङ्के गृहीतः अयं लाइव-वीडियो दर्शयति यत् अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् (दक्षिणे) तथा पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च फिलाडेल्फिया-नगरे टीवी-वादविवादे भागं गृहीतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
'कुण्ठितविमर्शः' इति ।
एबीसी-संस्थायाः आयोजितः टीवी-विमर्शः स्थानीयसमये रात्रौ ९वादने आरब्धः, प्रायः १०० निमेषपर्यन्तं च अभवत् । स्वस्वपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन द्वयोः पुरुषयोः मध्ये एषः प्रथमः वादविवादः आसीत् । अमेरिकीमाध्यमानां समाचारानुसारं द्वयोः अपि प्रथमवारं मिलनं जातम् ।
वादविवादस्य आरम्भे संचालकः प्रथमं अर्थशास्त्रस्य विषयम् आनयत् । हैरिस् प्रथमं स्वस्य "अवसर-अर्थव्यवस्था"-योजनायाः परिचयं कर्तुं उक्तवती, ततः ट्रम्प-समर्थित-कर-कटनेषु आक्रमणं कर्तुं आरब्धा, यत् ते धनिकानां सेवां कुर्वन्ति इति ट्रम्पः प्रतिवचनं दत्तवान् यत् वर्तमान-अमेरिका-राष्ट्रपतियोः बाइडेन्-हैरिस्-योः आर्थिकनीतिभिः अमेरिका-देशे तीव्र-महङ्गानि जातम्, "अमेरिका-अर्थव्यवस्थायाः नाशः" च अभवत् हैरिस् इत्यनेन प्रतिक्रियारूपेण उक्तं यत् सा च बाइडेन् इत्यनेन सह ट्रम्पेन स्वप्रशासने त्यक्तं "गडबडं" स्वच्छं कर्तव्यम् इति ।
ततः परं द्वयोः मध्ये आप्रवासनम्, गर्भपातस्य अधिकारः, न्यायः, विदेशनीतिः, स्वास्थ्यसेवा, बन्दुकनियन्त्रणं, जातिः इत्यादयः उष्णनिर्वाचनविषयेषु घोरविमर्शः अभवत् तथापि वादविवादः विशिष्टनीतिविवरणेषु न केन्द्रितः, अपितु शीघ्रमेव भयंकरः अभवत् परस्परं वाचिकप्रहाराः . अस्मिन् काले हैरिस् ट्रम्पस्य आपराधिक-अभियोगस्य महाभियोगस्य च उल्लेखं कृतवान्, यदा तु ट्रम्पः पूर्वहत्या-प्रयासस्य दोषं डेमोक्रेट्-पक्षस्य उपरि आरोपितवान् ये तं बहुवारं अमेरिका-देशे "लोकतन्त्राय खतरा" इति आह्वयन्ति स्म परस्परं बहुवारं मृषावादस्य आरोपं कृत्वा बहुवारं परस्परं व्यत्यययितुं प्रयत्नं कृत्वा दृश्यं अराजकं जातम् । वादविवादस्य अनन्तरं तौ पुरुषौ हस्तं न कृत्वा आयोजनस्थलात् निर्गतौ ।
वादविवादस्य अनन्तरं विस्कॉन्सिन, जॉर्जिया, पेन्सिल्वेनिया इत्यादिषु स्विंग्-राज्येषु मतदाताभिः सह वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कृतेषु साक्षात्कारेषु मतदातानां द्वयोः कार्यप्रदर्शनस्य विषये भिन्नाः मताः इति ज्ञातम् परन्तु अनेके मतदाताः अस्मिन् निर्वाचने निराशां प्रकटितवन्तः केचन "विमर्शः कुण्ठितः" इति अवदन्, केचन च "द्वयोः कस्यापि मतदानं कर्तुम् न इच्छन्ति" इति अवदन् ।
एषः अमेरिकीराष्ट्रपतिः बाइडेन् (वामतः द्वितीयः) उपराष्ट्रपतिः हैरिस् (दक्षिणतः द्वितीयः) च अमेरिकादेशस्य वाशिङ्गटननगरस्य व्हाइटहाउस् इत्यत्र जुलैमासस्य ४ दिनाङ्के गृहीताः। सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्
'अति निकट' निर्वाचन
विगतत्रिमासेषु अमेरिकीराष्ट्रपतिनिर्वाचनं “आश्चर्यैः” “नाटकस्य” उत्थान-अवस्थाभिः च परिपूर्णम् अस्ति । निर्वाचनात् निवृत्तेः अनन्तरं निर्वाचने बाइडेन् इत्यस्य स्थाने स्थापिता हैरिस् तथाकथितस्य "मधुमूनकालस्य" आरम्भं कृतवती, राष्ट्रिय-स्विंग्-राज्य-निर्वाचने तस्याः समर्थन-रेटिंग् च ट्रम्प-महोदयस्य तुलनीयम् अस्ति
अमेरिकी निर्वाचनसूचनाजालस्थलेन "वास्तविक पारदर्शी राजनीतिः" इति संकलितदत्तांशैः ज्ञायते यत् १० तमे दिनाङ्कपर्यन्तं हैरिस् राष्ट्रियनिर्वाचनेषु औसतेन १.१ प्रतिशताङ्कैः ट्रम्पस्य अग्रणीः अस्ति, यदा तु पेन्सिल्वेनिया, विस्कॉन्सिन, मिशिगन, उत्तरकैरोलिना, जॉर्जिया, नेवाडा, इन् एरिजोना-देशस्य सप्त प्रमुख-स्विंग्-राज्येषु, द्वयोः मध्ये औसत-अन्तरं ०.२ प्रतिशताङ्कः अस्ति । अमेरिकनराजनैतिकविश्लेषकः डग्लस् श्कोन् इत्यस्य मतं यत् मतदानस्य आँकडानां दृष्ट्या अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनं आधुनिक अमेरिकन-इतिहासस्य अतीव निकटम् अस्ति।
विश्लेषकाः मन्यन्ते यत् ट्रम्प-हैरिस्-योः प्रत्येकस्य स्वकीयाः लाभाः सन्ति । न्यूयॉर्क टाइम्स् पत्रिकायाः ​​मुख्यराजनैतिकविश्लेषकः नैट् कोहेन् इत्यनेन दर्शितं यत् मतदातारः ट्रम्पं हैरिस् इत्यस्मात् अधिकं जानन्ति, अधिकांशः मतदातारः अमेरिकादेशस्य वर्तमानस्थित्या असन्तुष्टाः सन्ति, यत् सम्प्रति विरोधे स्थितस्य ट्रम्पस्य कृते अधिकं लाभप्रदम् अस्ति। वादविवादस्य पूर्वसंध्यायां प्यू रिसर्च सेण्टर इत्यनेन प्रकाशितस्य सर्वेक्षणस्य अनुसारं अर्थव्यवस्थायाः आप्रवासस्य च विषये ट्रम्पस्य अनुमोदनस्य मूल्याङ्कनं अधिकं वर्तते, सर्वेक्षणं कृतेषु मतदातासु क्रमशः ५५%, ५३% च मतदातारः ट्रम्पः उत्तमं करिष्यति इति चिन्तयन्ति
गर्भपात इत्यादिषु विषयेषु अल्पसंख्यकमतदातृषु च हैरिस् इत्यस्य लाभाः सन्ति । उपरि उल्लिखितं pew research center सर्वेक्षणं दर्शयति यत् गर्भपातस्य अधिकारस्य विषये हैरिस् इत्यस्य समर्थनस्य दरः ५४% अस्ति, यत् सर्वेक्षणं कृतेषु आफ्रिका-अमेरिका-देशस्य, एशिया-देशस्य, हिस्पैनिक-मतदातानां मध्ये हैरिस्-महोदयस्य समर्थनस्य दरं ८४%, ६१% यावत् अभवत्; तथा क्रमशः ५७% ।
अमेरिकनराजनैतिकवैज्ञानिकः डेविड् एक्सेल्रोड् इत्यस्य मतं यत् यदा हैरिस् बाइडेन् इत्यस्य उत्तराधिकारी निर्वाचने अभवत् तदा तस्याः ट्रम्पस्य च निर्वाचनं अतीव समीपस्थम् अस्ति, अद्यापि कः विजयी भविष्यति, कः हारिष्यति इति वक्तुं कठिनम् अस्ति।
अमेरिकादेशस्य फिलाडेल्फियानगरे राष्ट्रपतिवादविवादमाध्यमकेन्द्रे १० सितम्बर् दिनाङ्के गृहीतः अयं लाइव-वीडियो दर्शयति यत् अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् (दक्षिणे) तथा पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च फिलाडेल्फिया-नगरे टीवी-वादविवादे भागं गृहीतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
"चूर्णस्य पिण्डी" इत्यस्य उपरि निर्वाचनम्।
सम्प्रति नवम्बर् ५ दिनाङ्के मतदानदिवसस्य पूर्वं मासद्वयात् न्यूनाः अवशिष्टाः सन्ति, निर्वाचनप्रचारः च "स्प्रिन्ट् चरणे" प्रविष्टः अस्ति । अस्याः वादविवादस्य विषये अमेरिकीमाध्यमाः टिप्पणीं कृतवन्तः यत् अमेरिकादेशः निर्वाचन-अराजकतायाः तूफानस्य सज्जतां कर्तव्यम् इति ।
हार्वर्डविश्वविद्यालयस्य केनेडी स्कूल् आफ् गवर्नमेण्ट् इत्यस्मिन् ऐश सेण्टर फ़ॉर् डेमोक्रेटिक गवर्नन्स एण्ड् इनोवेशन इत्यनेन जुलैमासस्य अन्ते "राजनैतिकहिंसा तथा २०२४ राष्ट्रपतिनिर्वाचनम्" इति विषये संगोष्ठी आयोजिता सभायां उपस्थिताः विशेषज्ञाः विद्वांसः च अवदन् यत् ट्रम्पस्य हत्यायाः प्रयासात् आरभ्य विगतदशके काङ्ग्रेसस्य सदस्यानां विरुद्धं धमकीनां दशगुणं वर्धनं यावत्, अमेरिकादेशे राजनैतिकहिंसा अन्तिमेषु वर्षेषु वर्धमाना अस्ति, अस्य निर्वाचनस्य मतदानदिवसत्वेन च समीपं गच्छति, अधिका हिंसा भविष्यति आयोजनस्य दावः अधिकः अस्ति। हार्वर्ड-केनेडी-विद्यालयस्य प्रोवॉस्ट् एरिका चेनोवेथ् इत्यस्याः कथनमस्ति यत् मतदानेन राजनैतिकहिंसायाः विषये वर्धमानः चिन्ता दृश्यते। किङ्ग्स् कॉलेज् लण्डन् इत्यस्मिन् राजनीतिशास्त्रस्य प्राध्यापिका सारा बिर्च् इत्यस्याः मतं यत् उभयोः दलयोः उग्रप्रचारपद्धत्या निर्वाचनहिंसायाः कारणं भवितुम् अर्हति
२०२० तमे वर्षे राष्ट्रपतिनिर्वाचनानन्तरं ट्रम्पः तस्य समर्थकाः च निर्वाचनपरिणामेषु प्रश्नं कृतवन्तः, येन कैपिटलहिल् इत्यत्र दङ्गाः आरब्धाः । अस्मिन् अभियाने ट्रम्पः अवदत् यत् "अवश्यं शान्तिपूर्वकं सत्तास्थापनं भविष्यति" परन्तु सः आशास्ति यत् निर्वाचनं "इमान्दारः" भविष्यति इति । ब्रिटिश-मतदान-कम्पनीयाः नवीनतम-मतदानेन ज्ञायते यत् सर्वेक्षणं कृतेषु अमेरिकन-मतदातृषु प्रायः ३०% जनाः मन्यन्ते यत् अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनानन्तरं शान्तिपूर्णतया सत्ता-हस्तांतरणं "असंभाव्यम्" अथवा "असंभवम्" इति "यूएसए टुडे" इत्यनेन १० दिनाङ्के अमेरिकी-अलाभकारी-सङ्गठनस्य इन्स्टिट्यूट् आफ् सोशल रिलिजनस्य शोधपरिणामानां उद्धृत्य उक्तं यत् रिपब्लिकन्-दलस्य एकचतुर्थांशात् अधिकाः, रिपब्लिकन्-दलस्य प्रायः तृतीयभागः च येषां ट्रम्पस्य विषये अनुकूलं मतं वर्तते, तेषां मतं यत् राजनैतिकम् इति हिंसा कुशलम् अस्ति।
अमेरिकन-समाचार-समाचार-जालस्थले एक्सिओस्-इत्यनेन एकस्मिन् लेखे लिखितं यत् एतत् "पाउडर-पिटम्"-निर्वाचनम् इति संकेताः वर्धमानाः सन्ति । राजनैतिकध्रुवीकरणं, राजनैतिकहिंसा, मिथ्यासूचना, ऐतिहासिकविवादः इत्यादिभिः बहुभिः कारकैः उत्प्रेरितः "सिद्धः तूफानः" चिरकालात् पक्वः अस्ति, तूफानः च आगन्तुं प्रवृत्तः अस्ति "अमेरिकादेशे नवम्बरमासः तूफानी भवितुम् अर्हति।"
प्रतिवेदन/प्रतिक्रिया