समाचारं

अन्ततः टेलर स्विफ्ट् पक्षं स्वीकृत्य चित्रं स्थापितवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे राष्ट्रपतिपदस्य उम्मीदवारद्वयस्य प्रथमचक्रस्य वादविवादस्य अनन्तरं स्थानीयसमये १० सितम्बर् दिनाङ्के सायं अमेरिकनसङ्गीतराज्ञी टेलर स्विफ्ट् इत्यनेन डेमोक्रेटिकपक्षस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य समर्थनस्य घोषणा कृता, अपि च स्पष्टीकृतं यत् सा समर्थनं करोति republican candidate , पूर्वराष्ट्रपति ट्रम्पस्य विषये अफवाः। गतमासे ट्रम्पः "स्विफ्ट् प्रशंसकाः च ट्रम्पस्य समर्थनं कुर्वन्ति" इति दावान् कृत्वा अनेकानि चित्राणि प्रकाशितवान्, अनन्तरं च एतानि चित्राणि ए.आइ.
"भवद्भिः बहवः इव अहम् अपि अद्य रात्रौ वादविवादं दृष्टवान्" इति स्विफ्ट् इत्यनेन इन्स्टाग्रामे एकस्मिन् पोस्ट् मध्ये उक्तं यत् इदानीं कस्य अभ्यर्थिनः समर्थनं कर्तव्यमिति निर्णयं कर्तुं "महानः समयः" इति। स्विफ्ट् इत्यस्य मञ्चे २८ कोटिभ्यः अधिकाः प्रशंसकाः सन्ति ।
स्विफ्ट् ट्रम्पस्य समर्थनम् अस्ति इति मिथ्यादावान् सम्बोधितवान् । सा अवदत् यत् एतेन एआइ-इत्यस्य, मिथ्यासूचनायाः च खतराणां विषये अवगतवती, २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य विषये "अति पारदर्शी" भवितुं आवश्यकता च स्मरणं कृतवती
सा लिखितवती यत्, "२०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने अहं कमला हैरिस्, टिम वाल्ज् इत्येतयोः कृते मतदानं करिष्यामि ।
स्विफ्ट् व्याख्यातवती यत् सा मन्यते यत् हैरिस् "अधिकारस्य कारणानां च कृते युद्धं करोति" तथा च "योद्धा" अस्ति तथा च "स्थिरः प्रतिभाशाली च नेता" अस्ति तस्याः उपवाल्ज् lgbt, fight for women’s rights इति संस्थायां कार्यं कुर्वन् अस्ति; "मया मम शोधः कृतः, मया च मम विकल्पः कृतः। भवतः संशोधनं भवतः, भवतः विकल्पः च अस्ति" इति सा अवदत्।
अन्ते स्विफ्ट् इत्यनेन स्वस्य बिडालस्य च फोटो सह "असन्ततिहीनबिडालमहिला" इति उक्त्वा पोस्ट् समाप्तवती ।
स्विफ्ट् हैरिस् इत्यस्य समर्थनं पोस्ट् करोति
ट्रम्पस्य उपनिदेशकः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः च वैन्सः विगत २०२१ तमे वर्षे "सन्ततिहीनबिडालमहिलानां" विषये टिप्पणीं कृतवान् यत् अमेरिकादेशे वस्तुतः डेमोक्रेटिकपक्षः, निगमीय-अलिगार्क्-जनाः, "निःसन्तति-बिडाल-महिलानां" समूहः च शासितः अस्ति तथा च "तेषां मम शासनम् अस्ति" इति मम जीवनस्य विषये, मया कृतानां विकल्पानां विषये च दुःखं अनुभवामि, अस्मिन् देशे अन्येषां जनानां अपि दुःखं दातुम् इच्छामि” इति । अद्यतनकाले एतत् वचनं "पुनरावलोकनं" कृत्वा अमेरिकादेशे विवादं जनयति ।
सीएनएन इत्यनेन उक्तं यत् स्विफ्ट् इत्यस्य नवीनतमेन वक्तव्येन हैरिस् इत्यस्य “महत्त्वपूर्णं समर्थनं” प्राप्तम्, अमेरिकनः “सुपरस्टारः” अस्मिन् वर्षे राष्ट्रपतिपदप्रचारे भागं गृह्णीयात् वा इति विषये मासान् यावत् अनुमानं समाप्तवान्
अतः पूर्वं स्विफ्ट् अस्मिन् वर्षे निर्वाचनविषये कदापि टिप्पणीं न कृतवती, परन्तु २०२० तमे वर्षे राष्ट्रपतिपदप्रचारकाले बाइडेन्-हैरिस्-योः समर्थनं प्रकटितवती आसीत् । २०२० तमस्य वर्षस्य अक्टोबर्-मासे सा वी पत्रिकायाः ​​साक्षात्कारे बाइडेन्-हैरिस्-योः समर्थनस्य कारणानि व्याख्यातवती इति ट्वीट् कृतवती । तस्मिन् समये सा लिखितवती यत्, "हैरिस् इत्यस्य समर्थनं दर्शयितुं अहं टीवी-इत्यत्र आह्वानं करिष्यामि ।
उल्लेखनीयं यत् २०२४ तमे वर्षे निर्वाचने स्विफ्ट् सार्वजनिकरूपेण हैरिस् इत्यस्य समर्थनं करिष्यति वा इति अमेरिकादेशे द्वयोः दलयोः मध्ये ध्यानस्य केन्द्रेषु अन्यतमं जातम्।
"स्विफ्ट् सर्वेषु प्रसिद्धेषु सर्वाधिकं प्रभावशालिनी अस्ति, एतावत् यत् सा स्वस्य विशाललोकप्रियतायाः प्रभावीरूपेण उपयोगं कृत्वा अर्थव्यवस्था, विधानं, चलच्चित्रनिर्माणं, एल्बमविमोचनं च कर्तुं शक्नोति अमेरिकीमाध्यमेषु "वैनिटी फेयर" जुलाईमासे एकः लेखः प्रकाशितः २२ तमे वर्षे उक्तं यत् २०२० तमे वर्षे सा सार्वजनिकरूपेण ट्रम्पस्य बहुवारं विरोधं कृतवती तथा च गर्भपातस्य एलजीबीटी-अधिकारस्य च समर्थनं कृतवती, २०२३ तमे वर्षे सा मतदातापञ्जीकरणार्थं वदति स्म, प्रायः ३२,००० नूतनमतदातृणां प्रचारं च कृतवती
लेखः पठति, अतः विश्वं (विशेषतः डेमोक्रेटिकपार्टी-आयोजकाः) बट्-श्वासेन प्रतीक्षन्ते, स्विफ्ट्-इत्यनेन डेमोक्रेटिक-पक्षस्य आशा-तारके हैरिस्-इत्यत्र स्वस्य विशाल-सांस्कृतिक-प्रभावस्य निवेशः करणीयः इति अपेक्षा अस्ति
स्रोत |
प्रतिवेदन/प्रतिक्रिया