समाचारं

पामीरं प्रति आगत्य पामीरतः अधिकाः बालकाः बहिः आगच्छन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, उरुमकी, सितम्बर् १० दिनाङ्कः : पामीरनगरं प्रत्यागत्य अधिकान् बालकान् पामीरतः बहिः गन्तुं ददातु
सिन्हुआ न्यूज एजेन्सी संवाददाता दाई जिलुआन, मा काई, गुझालिनुर ताइरजियांग
अस्मिन् वर्षे शिक्षकदिवसस्य पूर्वसंध्यायां ३५ वर्षीयः ताजिकशिक्षिका xindi milansha, यः taxkorgan ताजिक स्वायत्तमण्डले, xinjiang (अतः “ताजिक काउण्टी” इति उच्यते) अध्यापयति, काउण्टी मध्ये उन्नतशिक्षाकार्यकर्ता नामाङ्कितः ताजिक काउण्टी शिक्षा तथा विज्ञान तथा प्रौद्योगिकी ब्यूरो। यदा प्रातःकाले हिमाच्छादितपर्वतान् प्रतिबिम्बयति स्म तदा सः इदानीं प्राचार्यः दाबुदल-नगरस्य प्राथमिकविद्यालये स्वस्य ११तमं शिक्षकदिवसम् आचरितवान्
ता-मण्डलं पामीर्-पठारस्य पूर्वपादभागे स्थितम् अस्ति, यस्य औसत-उच्चता ४,००० मीटर्-अधिका अस्ति । डबुदर-नगरस्य प्राथमिकविद्यालयः यत्र सिण्डी-शिक्षणं करोति, सः पर्वतानाम् गहने स्थितः अस्ति, ता-मण्डलस्य दूरस्थेषु टाउनशिप-प्राथमिकविद्यालयेषु अन्यतमः अस्ति
शिक्षकः भवितुं २० वर्षाणाम् अधिककालपूर्वं क्षियाण्डी इत्यस्य स्वप्नः आसीत्, यदा सः अस्य प्राथमिकविद्यालयस्य छात्रः आसीत् ।
तस्मिन् समये दबदर-नगरस्य बालकानां कृते विद्यालयं गन्तुं कुख्यातं कठिनम् आसीत् । गोपालकाः पर्वतगहनेषु विकीर्णाः निवसन्ति, परिवहनं च अत्यन्तं असुविधाजनकम् अस्ति । विशेषतः रेस्काम-नगरस्य अत्यन्तं दूरस्थे ग्रामे बालकाः ५,००० मीटर्-अधिक-उच्चतायाः शाण्डा-बन्-इत्यस्य उपरि उष्ट्राणां वा अश्वानाम् उपरि सवाराः भवेयुः, नगरे वा काउण्टी-नगरे वा विद्यालयेषु गन्तुं पूर्वं द्रुत-शीत-यार्कण्ड-नद्याः पारं कर्तुं अर्हन्ति
क्षियान् डि इत्यनेन उक्तं यत् पर्वतस्थानां बालकानां कृते अध्ययनं बहिः गन्तुं लघुतमः मार्गः अस्ति यत् "कठिनतया अध्ययनं कृत्वा भविष्यं द्रष्टुं बहिः गच्छन्तु" इति। एषः उपदेशः जिओ क्षियाण्डी इत्यस्य लक्ष्यम् अपि अभवत्, यतः तस्य दृष्टौ शिक्षकः "अधिकतमान् जनान्, वस्तूनि च जानाति, नगरे च सर्वाधिकं शक्तिशाली व्यक्तिः अस्ति" इति
मातापितृणां, शिक्षकाणां च प्रोत्साहनस्य अतिरिक्तं क्षियाण्डी पर्वतात् बहिः अपरिचितजनानाम् अपि साहाय्यं प्राप्तवती । १९९६ तमे वर्षे यदा सः विद्यालये प्रवेशं कृतवान् तदा चीननिर्माणबैङ्कस्य झिन्जियाङ्गशाखा दाबुदर-नगरस्य प्राथमिकविद्यालयस्य निर्माणे सहायतां कर्तुं आरब्धा, बालकानां कृते कक्षाः निर्मितवती, सामग्रीदानं कृतवती, अध्ययनार्थं बहिः गतानां क्षियाण्डी-सदृशानां बालकानां कृते छात्रवृत्ति-प्रदानं च कृतवती
प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा सिण्डी प्रथमं कनिष्ठ उच्चविद्यालयं उच्चविद्यालयं च सम्पन्नं कर्तुं टैक्सियन-मण्डलं गतः, ततः बायिङ्गोलेङ्ग-व्यावसायिक-तकनीकी-महाविद्यालये प्रवेशं प्राप्तवान् रेलयानेन विद्यालयं गत्वा, सङ्गणके गृहकार्यं कृत्वा... पामीर् पठारस्य पर्वतात् बहिः गत्वा क्षियाण्डी एकैकं "जीवने प्रथमानि" अनलॉक् कृतवती।
पर्वतात् बहिः जगत् विशालं रोचकं च अस्ति, परन्तु स्नातकपदवीं प्राप्त्वा अपि सैण्डी पुनः पर्वतं गन्तुं चितवती । "बालकानां कृते मया पश्यितस्य जगतः विषये कथयन्तु, अधिकान् बालकान् तस्मात् बहिः आगन्तुं साहाय्यं कुर्वन्तु, यथा मम शिक्षकाः, तदानीन्तनः मम साहाय्यं कृतवन्तः जनाः च।
२०१४ तमस्य वर्षस्य आरम्भे सिण्डी सङ्गणकशिक्षकरूपेण दाबुडाल् टाउनशिप् प्राथमिकविद्यालये पुनः आगतः । “ग्रामीणक्षेत्रेषु प्राथमिकविद्यालयेषु सङ्गणककक्षाः भवितुम् अर्हन्ति इति पूर्वं मया कदापि न कल्पितम्” इति क्षियाण्डी अवदत् यत् सर्वकारस्य निरन्तरनिवेशस्य, समाजकल्याणबलानाम् साहाय्यस्य च कारणात् विद्यालयशिक्षणस्य छात्रवासस्य च हार्डवेयरसुविधाः पूर्वापेक्षया बहु उत्तमाः सन्ति।
सैण्डी मिलान्शा छात्राणां कृते सङ्गणकवर्गान् पाठयति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
शैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनार्थं २००८ तमे वर्षात् आरभ्य टैक्सियन-मण्डलेन काउण्टी-मध्ये चतुर्थ-षष्ठ-श्रेणीपर्यन्तं छात्रान् केन्द्रीकृत्य, उत्तम-हार्डवेयर-सुविधाभिः अधिक-शिक्षकैः च सह टैक्सियन-प्राथमिकविद्यालयेषु केन्द्रीकृताः, येन बालकाः उत्तमशिक्षायाः आनन्दं लब्धुं शक्नुवन्ति ततः परं डबदर-नगरस्य प्राथमिकविद्यालये केवलं प्रथमतः तृतीयपर्यन्तं कक्षायाः छात्राः एव सन्ति ।
"अध्यापकदलः पूर्वापेक्षया बहु अधिकं पर्याप्तः अस्ति इति उक्तवान् यत् यदा सः पठति स्म तदा तुलने अधुना विद्यालये न्यूनाः ग्रेड् सन्ति, परन्तु अधिकाः शिक्षकाः सन्ति, येषु बहवः अन्यत्र विश्वविद्यालयं गतवन्तः।
सिण्डी येषु वर्षेषु अध्यापनं कुर्वती अस्ति, तेषु डबदर-नगरस्य प्राथमिकविद्यालयस्य सॉफ्टवेयर-हार्डवेयर्-मध्ये निरन्तरं सुधारः अभवत् । २०१९ तमे वर्षे ता काउण्टी इत्यनेन "बनबन्टोङ्ग" इति दूरशिक्षाव्यवस्थायाः आरम्भः कृतः यत् दाबुडाल् टाउनशिप् प्राथमिकविद्यालये बालकाः न केवलं काउण्टी प्राथमिकविद्यालये बालकानां समानं पुस्तकं पठितुं शक्नुवन्ति, अपितु समानं वर्गं अपि गृह्णन्ति
विद्यालयस्य सङ्गीतकक्षे छात्रैः सह सैण्डी मिरान्सिया। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
गोपालकानां विकीर्णजीवनस्थितेः कारणात् विद्यालये वर्तमानस्य १६७ छात्राणां मध्ये परिसरे ६० तः अधिकाः छात्राः निवसन्ति, येषु २१ रेस्काम ग्रामे निवसन्ति यद्यपि डामरमार्गः इदानीं प्रत्यक्षतया ग्रामं प्रति गन्तुं शक्नोति तथापि अद्यापि वाहनचालनार्थं कतिपयानि घण्टानि भवन्ति, अतः बालकाः प्रायः केवलं शिशिर-ग्रीष्म-अवकाशेषु अथवा अल्प-अवकाशेषु एव गृहं गन्तुं शक्नुवन्ति
क्षिन्डी, शिक्षकाः च प्रायः विद्यालये निवसन्ति यत् परिसरे निवसतां छात्राणां कृते अतिरिक्तपाठान् प्रदातुं, तेषां सह भोजनं कर्तुं, स्नानं कर्तुं, क्रीडां कर्तुं, बालकानां कृते विविधानि शाकानि उत्पादयितुं ग्रीनहाउस् स्थापयन्ति च यथा यथा समयः गच्छति स्म तथा तथा बालकाः सैण्डीम् "डैडी सैण्डी" इति वक्तुं आरब्धवन्तः ।
यत्र क्षियाण्डी काउण्टीमध्ये उन्नतशिक्षाकर्मचारिणः इति मूल्याङ्कितः, तत्र डबदार-नगरस्य प्राथमिकविद्यालयः उन्नतसामूहिकरूपेण मूल्याङ्कितः । एतत् उत्तमं शिक्षकदिवसस्य उपहारम् अस्ति, परन्तु सैण्डी अपि अन्यस्य उपहारस्य प्रतीक्षां कुर्वन् अस्ति।
“मया पुनः दाबुदर-नगरं पाठितानां प्रथमानां समूहानां समूहः अधुना काउण्टी-नगरे उच्चविद्यालये अस्ति of the mountains. , अग्रे गमनम् एव मया सर्वाधिकं इष्टं दानम्।”
प्रतिवेदन/प्रतिक्रिया