समाचारं

चाङ्ग यानी हुआके इत्यस्य उद्घाटनसमारोहे उक्तवान्, नूतनछात्रेभ्यः पुष्पाणि च प्रदत्तवान् - मम भगिनी अतीव प्रियः अस्ति, दूरतः च मह्यं विशालं प्रेम्णः इशारं दर्शितवती।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के प्रातःकाले हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य २०२४ स्नातकछात्राणां उद्घाटनसमारोहः प्रकाशिकी उपत्यकाव्यायामशालायां आयोजितः

हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालये क्रीडाप्रशिक्षणविषये मुख्यशिक्षणं प्राप्य २०२० तमे वर्षे स्नातकस्य छात्रः चाङ्ग यानी प्रतिनिधिरूपेण वक्तुं मञ्चं गृहीतवान्। चित्र/चांग यानी वेइबो

उद्घाटनसमारोहे हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालये क्रीडाप्रशिक्षणविषये मुख्यशिक्षणं प्राप्य २०२० तमे वर्षे स्नातकस्य छात्रः चाङ्ग यानी प्रतिनिधिरूपेण वक्तुं मञ्चं गृहीतवान् सा पेरिस् ओलम्पिकस्य सज्जतायाः यात्रां स्वस्य कनिष्ठानां कृते परिचयितवती यत् "सर्वं सफलता कथमपि आकस्मिकं नास्ति, सा भवतः अनन्तप्रेमात्, भवतः आदर्शानां अनुसरणात् च आगच्छति, सा कनिष्ठान् अपि प्रेरितवती, आशां च कृतवती यत् ते स्वसमयं पोषयिष्यन्ति इति the chinese university of science and technology अध्ययनार्थं समयं यापयन्तु, स्वसमयस्य अनुरूपं जीवन्तु, परिश्रमं कुर्वन्तु च।

चाङ्ग यानी इत्यस्य भाषणानन्तरं हुआझोङ्ग् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य पत्रकारिताविद्यालये २०२४ तमे वर्षे नवीनः छात्रः काओ याननन् चाङ्ग यानी इत्यस्य कृते पुष्पाणि अर्पयितुं मञ्चे आगतः काओ यन्नान् स्ववर्गस्य सैन्यप्रशिक्षणनेता अस्ति, चाङ्ग यानी इत्यस्य प्रशंसकः अपि अस्ति । सा जिउपाई न्यूज इत्यस्मै अवदत् यत् - "२०२४ तमे वर्षे पेरिस् ओलम्पिक-क्रीडायां प्रायः प्रत्येकं स्पर्धां मया दृष्टा, येषु अहं अधिकं ध्यानं ददामि, तेषु त्रिमीटर्-स्प्रिंगबोर्ड्, दशमीटर्-मञ्च-गोताखोरी-स्पर्धाः सन्ति

काओ यान्नान् इत्यनेन उक्तं यत् ये छात्राः पुष्पाणि उपस्थापयन्ति तेषां "छात्रसदृशाः" "मुक्तचित्ताः" च भवितुम् आवश्यकम् । "९ सेप्टेम्बर्-मासस्य सायं सैन्य-प्रशिक्षणस्य समये एव अहं ज्ञातवान् यत् अहं गत्वा चाङ्ग-यानी-भगिन्याः कृते पुष्पाणि स्थापयितुं शक्नोमि। अहं यथार्थतया उत्साहितः उत्साहितः च अभवम्, परन्तु समग्रं विद्यालयं आश्चर्यं दातुं अहं व्ययम् अकरोमि the past few days before the opening ceremony confidential इति पूर्वाभ्यासदिने एकः सहपाठी मां पृष्टवान् यत् अहं किं करोमि इति। " " .

उद्घाटनसमारोहस्य पूर्वाभ्यासस्य समये काओ यन्नान् (वामभागे) चाङ्ग यानी (दक्षिणे) च फोटो गृहीतवन्तौ । साक्षात्कारकर्ता द्वारा प्रदत्त चित्र/फोटो

"अस्माकं गोपनीयतायाः उपायाः अतीव उत्तमाः सन्ति। अद्य यदा भगिनी चाङ्ग यानी आयोजनस्थलं प्रविष्टवती तदा समग्रं आयोजनस्थलं जयजयकारं कृतवान्।" मयि ईर्ष्याम् अनुभवति स्म, अहं च ताराणां अनुसरणं कर्तुं सफलः इव अनुभूतवान् यदा अहं पुष्पाणि स्थापयन् आसीत् तदा अहं स्वयमेव वदन् आसीत् यत् मम व्यञ्जनं नियन्त्रयन्तु, अति उत्साहिताः न भवेयुः

काओ यान्नान् अवदत् यत् सा मन्यते यत् चाङ्ग यानी अतीव प्रियं बालिका अस्ति। "कालः उद्घाटनसमारोहस्य पूर्वाभ्यासस्य समये अहं मम भगिन्या चाङ्ग यानी इत्यनेन सह एकं फोटो गृहीतवान्, हस्ताक्षरितं फोटों प्राप्य तस्याः आलिंगनं कृतवान्। अद्य यदा अहं पुष्पाणि प्रस्तुतवती तदा सा अवदत् यत् सा मां स्मरति। वयं किञ्चित् दूरं उपविष्टाः आसन्, सा च अद्यापि विरक्तः आसीत्।

२०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां महिलानां समन्वयित-३ मीटर्-स्प्रिंगबोर्ड-गोताखोरी-प्रतियोगितायां चाङ्ग-यानी-सहयोगी चेन् यिवेन्-इत्यनेन सह मिलित्वा स्वर्णपदकं प्राप्तम्, येन चीनीयदलस्य अस्मिन् स्पर्धायां क्रमशः षष्ठं ओलम्पिक-उपाधिं प्राप्तुं साहाय्यं कृतम् अस्मिन् ओलम्पिकक्रीडायां चीनीयगोताखोरीदलस्य कृते चीनीयक्रीडाप्रतिनिधिमण्डलेन प्राप्तं द्वितीयं स्वर्णपदकं अपि अस्ति । तदतिरिक्तं गोताखोरी-स्पर्धायां महिलानां एकल-३ मीटर्-स्प्रिंगबोर्ड्-कांस्यपदकं अपि चाङ्ग-यानी-इत्यनेन प्राप्तम् ।

हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य छात्राः अस्मिन् पेरिस् ओलम्पिकक्रीडायाः बहु लाभं प्राप्तवन्तः। चाङ्ग यानी, झेङ्ग किन्वेन्, सन मेङ्ग्या च चीनीयदलस्य प्रतिनिधित्वं कृत्वा गोताखोरी, टेनिस, डोंगी इत्यादिषु आयोजनेषु उत्तमं प्रदर्शनं कृतवन्तः, कुलम् ३ स्वर्णपदकानि १ कांस्यपदकं च प्राप्तवन्तः

जिउपाई न्यूज रिपोर्टर ली युनकोंग

सम्पादक वांग जियाकिंग वू दी

[breaking news] कृपया wechat इत्यत्र रिपोर्टरेण सह सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया