समाचारं

हुवावे इत्यस्य तुलने एप्पल् वस्तुतः एकः विशिष्टः बृहत् कम्पनी अस्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् वस्तुतः एकः विशिष्टः बृहत् कम्पनी अस्ति या रोगी अस्ति: एप्पल् इत्यनेन सितम्बर् १० दिनाङ्के iphone 16 इति चलच्चित्रं विमोचितम्, huawei इत्यनेन च एकस्मिन् दिने huawei इति त्रिगुणं मोबाईल-फोनं विमोचितम्। आम्, वैश्विक-शेयर-मूल्यानां लाभस्य च राजा नवीनता, अमेरिका-देशेन गले गले हुवावे-इत्यस्य नवीनता, वार्ताम् अङ्गीकुर्वति | यदि भवान् पृष्ठभूमिं न जानाति तर्हि भवान् मन्यते यत् एप्पल् इत्येतत् एव अनुमोदितं भवति ।

हुवावे इत्यस्य त्रिगुणात्मकः मोबाईलफोनः अस्मिन् समये १/२/३ स्क्रीनस्य मोबाईलफोनस्य १० इञ्च् टैब्लेट् संयोजनस्य च समकक्षः अस्ति, विशेषतः कियत् पतला अस्ति, कियत् विशालः, लघुः च इति दृष्ट्या। तथा च एतेन बहु नवीनताः कृताः।

एप्पल् iphone 16 श्रृङ्खलायां अस्मिन् समये आश्चर्यजनकरूपेण अल्पं नवीनता अस्ति, यत् केवलं अर्धवर्षे पुनरावृत्तिं कुर्वतां बहवः कम्पनीनां लघु नवीनताः इव उत्तमं नास्ति। स्वरूपम् अद्यापि तदेव निराशाजनकं रूपं यत् सहस्रवर्षेभ्यः परिवर्तनं न जातम् अहं मन्ये पूर्वपीढीयाः बृहत्तमं नवीनता आसीत् open ai इत्यस्य तुलने प्रायः अर्धसमाप्तं उत्पादम् अस्ति। फोटोग्राफी मॉडल् पञ्चवर्षपूर्वं huawei इत्यस्य p30 pro इति दृष्टिकोणस्य अनुसरणं करोति, यत् बहु-कैमरा + 5x ऑप्टिकल जूम् अस्ति अस्मिन् समये, कॅमेरा iphone 15 इत्यस्मात् किञ्चित् उत्तमः अस्ति ततः स्क्रीनः बृहत्तरः अस्ति, बैटरी अपि बृहत्तरः अस्ति; जीवनं पूर्वापेक्षया श्रेष्ठम् अस्ति।

एतानि वर्षस्य महत्त्वपूर्णस्य उत्पादस्य एप्पल् इत्यस्य नवीनताः सन्ति, यत् सूचना-उद्योगे अग्रणीरूपेण प्रसिद्धम् अस्ति, यस्य वार्षिकलाभः १०० अरब अमेरिकी-डॉलर्-अधिकः अस्ति, तस्य विपण्यमूल्यं च ३ खरब अमेरिकी-डॉलर्-अधिकं भवति अधिकांशः उद्योगस्य पर्यवेक्षकाः अविश्वसनीयं मन्यन्ते यत् एषा कम्पनी अनुसन्धानविकासयोः किं करोति?

पूर्वं एप्पल् इत्यस्य नवीनता हुवावे इत्यस्य अपेक्षया दूरं न्यूना आसीत्, तस्य अनुसंधानविकासनिवेशः हुवावे इत्यस्य इव उत्तमः नासीत् इति वक्तुं बहाना आसीत् बृहत् व्यापाररोगः। बृहत् उद्यमरोगस्य अनेकाः स्पष्टलक्षणाः सन्ति, ये अनेकपक्षेषु द्रष्टुं शक्यन्ते-

प्रथमं, बहुवर्षेभ्यः मोबाईल-फोन-बेस्बैण्ड् न जितः, क्वालकॉम्-संस्थायाः क्रयणं च निरन्तरं भवति । अहं intel इत्यस्य 4g बेसबैण्ड्-व्यापारं क्रीत्वा कतिपयवर्षपर्यन्तं तस्य उपयोगं कृतवान्, परन्तु संकेतः असह्यरूपेण दुर्बलः आसीत् । ततः यदा 5g आगतं तदा एप्पल् 5g बेसबैण्ड् सम्भालितुं न शक्तवान् अतः पुनः त्यक्त्वा पुनः qualcomm इत्यस्य बेसबैण्ड् क्रीतवन् ।

परन्तु विश्वे चत्वारि कम्पनयः सन्ति ये 5g बेसबैण्ड् सम्भालितुं शक्नुवन्ति, यथा huawei, qualcomm, mediatek, zhanrui च । विशेषतः झानरुई इत्यस्य 5g अनुसन्धानविकासव्ययः एप्पल् इत्यस्य अंशः अपि नास्ति, परन्तु अद्यापि सः 5g पूर्णजालप्रोसेसरस्य प्रबन्धनं करोति, बृहत्प्रमाणेन च निर्यातयति एप्पल् इत्यस्य बेसबैण्ड् आर एण्ड डी कर्मचारिणः केवलं शूकरशालाः एव सन्ति, ते किमपि न साधयन्ति ।

द्वितीयं, दशसहस्रवर्षसंकेतः न उत्तमः। उपभोक्तारः एप्पल् इत्यस्य संकेतगुणवत्तायाः दुर्बलतायाः विषये बहुवर्षेभ्यः शिकायतुं प्रवृत्ताः सन्ति, परन्तु वर्षेषु तेषां सुधारः अभवत् वा? नहि। तेषां ज्ञातं यत् हुवावे इत्यस्य मोबाईल-फोन-संकेतः तस्य एंटीना-विविधता-प्रौद्योगिक्याः कारणात् उत्तमः अस्ति, तस्य उन्नयनार्थं च ते विशेषतया हुवावे-इत्यस्य पेटन्ट-अनुज्ञापत्रं क्रीतवन्तः तथापि मुख्यधारा-निर्मातृषु संकेतः अद्यापि सर्वाधिकं दुष्टः आसीत्, हुवावे-इत्यस्य तुलने किमपि न

तृतीयम्, यदा चित्रग्रहणस्य विषयः आगच्छति तदा लज्जालुमुखेन हुवावे इत्यस्य अनुसरणं कुर्वन्तु। बहु-कॅमेरा, उच्च-शक्तियुक्तः टेलिफोटो, मैक्रो, आउटसोल्, रात्रौ छायाचित्रणं, एआइ इमेजिंग्, कम्प्यूटेशनल् इमेजिंग् च सर्वे हुवावे इत्यस्य अग्रणीः सन्ति, ततः एप्पल् अनिच्छया तस्य अनुसरणं कृतवान् एकस्याः अग्रणीकम्पन्योः कृते मोबाईल-चित्रकलायां एतावन्तः प्रमुखाः नवीनताः सन्ति, परन्तु हुवावे अग्रणीः अस्ति तथा च एप्पल्-कम्पनी यथा यथा अधिकं चिन्तयामि तथा तथा अविश्वसनीयं भवति।

चतुर्थं, एआइ नवीनतायां असफलता महती असफलता अस्ति। यदि एप्पल् हार्डवेयर नवीनतायां उत्तमः नास्ति तर्हि ए इत्यादिकं प्रमुखं प्रौद्योगिकी वस्तुतः पृष्ठदहनस्य उपरि स्थापितं भविष्यति तथा च मुक्त एआइ सह सहकार्यं कर्तुं चयनं करिष्यति। तस्य विपरीतम् हुवावे इत्यत्र शेङ्गटेङ्ग् एआइ चिप्स्, पाङ्गु बृहत् मॉडल् च सन्ति । हुवावे इत्यस्य स्मार्टड्राइविंग् अपि लोकप्रियं जातम्, एप्पल् इत्यनेन स्मार्टड्राइविंग् इत्यस्य अनुसन्धानस्य विकासस्य च विफलतायाः कारणेन स्वस्य कारनिर्माणयोजनायाः समाप्तिः घोषिता

एआइ इत्यादीनि भविष्यत्प्रौद्योगिकयः पर्याप्तरूपेण उत्तमाः न सन्ति, यत् दशवर्षपर्यन्तं ५ वोल्ट्, १ एम्पियरं च यावत् चलति, तत् केवलं उद्योगे केवलं ताडितस्य अनन्तरं एव सुधारः अभवत् मास्कयुगे ते पर्दायां अङ्गुलिचिह्नं योजयितुं इत्यादीनि नवीनतानि अपि दातुं न शक्तवन्तः, किं पुनः एण्ड्रॉयड् इत्यस्मात् दूरं न्यूनानि विविधानि सूक्ष्म-नवीनीकरणानि बहु-पर्दे अन्तरक्रिया, उपकरणस्थापनम् इत्यादीनि तेषां बहवः कार्याणि उपभोक्तृभिः हाङ्गमेङ्ग-प्रणाल्याः प्रकट-चोरी इति मन्यन्ते ।

अतः एप्पल्, कम्पनीरूपेण, वस्तुतः अतीव गम्भीरः बृहत् कम्पनी अस्ति, मूलतः च स्थिरतायाः नारेण बहु न करोति । यदि ios पारिस्थितिकराजधानी न स्यात्, विशेषतः यदि राज्यकार्याणां माध्यमेन विपण्यप्रतिस्पर्धायां संयुक्तराज्यस्य राजनैतिकहस्तक्षेपः, हुवावे-इत्यस्य व्यापकगलाघोषः च न स्यात्, तर्हि अद्यतन-एप्पल्-इत्येतत् निश्चितरूपेण अतीव दरिद्रं स्यात्