समाचारं

सः ३८ वर्षाणि यावत् अस्मिन् विषये स्थिरः अस्ति, एकस्य विद्यालयस्य रक्षणं कृत्वा शिक्षायाः मार्गं प्रकाशयति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान-प्रान्तस्य वेनशान-प्रान्तस्य गुआङ्गनान्-मण्डले एतादृशः ग्रामीणः शिक्षकः अस्ति सः एकदा केवलं पर्वतस्य "कुष्ठ-ग्रामे" आगतः, लौकिक-पूर्वग्रहाणां परवाहं न कृत्वा सः एकस्मिन् शिक्षके एकस्मिन् विद्यालये च ३८ वर्षाणि यावत् अडिगः अभवत्, तस्मात् अधिकं प्रेषितवान् च पर्वतात् बहिः १०० बालकाः... ...

सः २०२४ तमे वर्षे शिक्षणस्य शिक्षायाः च राष्ट्रियप्रतिरूपः अस्ति - गुआङ्गनान्-मण्डलस्य लिआन्चेङ्ग-नगरस्य बेनिङ्ग-केन्द्रीयविद्यालयस्य लुओसोङ्ग्डी-प्राथमिकविद्यालयस्य शिक्षकःकृषिकार्यं महत्तरं भवति।

३८ वर्षाणि पूर्वं लुओसोङ्गडी नामहीनः ​​लघुग्रामः आसीत् यतः कुष्ठरोगिणः अत्र बहुवर्षेभ्यः पृथक्कृताः चिकित्सां च कुर्वन्ति स्म, अतः सर्वे गुप्तरूपेण एतत् स्थानं "तत् ग्रामम्" इति आह्वयन्ति स्म ।

१९८६ तमे वर्षे पारिवारिकदरिद्रतायाः कारणात् २० वर्षीयः नोङ्गा गुइ इत्यस्याः विकल्पशिक्षकरूपेण कार्यस्य अवसरः प्राप्तः परन्तु तस्य यत् अपेक्षितं नासीत् तत् आसीत् यत् कार्यस्थानं "तस्मिन् ग्रामे" अस्ति यत् सर्वे परिहरन्ति स्म तस्मिन् वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने विद्यालयस्य आधिकारिकं उद्घाटनं नोङ्गजियागुई कदापि न विस्मरिष्यति इति दिवसः आसीत् ।

beining central school, liancheng town, guangnan काउण्टी, wenshan प्रान्त, युन्नान प्रान्तलार्च्नोङ्ग जियागुई, एकस्मिन् स्थानीये प्राथमिकविद्यालये शिक्षकः - १२ बालकैः सह ८ मातापितरः आसन् ते दूरतः मां पश्यन्तः स्थितवन्तः प्रथमवारं येषां मातापितरौ रोगेण भृशं विकृताः आसन्, तदा अहं बहु भीतः अभवम् परितः पलायितवान्। पश्चात् मया सह गतः वैद्यः मां निवार्य पृष्टवान् "भवन्तः पलायन्ते चेत् एतेषां बालकानां किं भविष्यति? पश्यतु, तेषु ज्येष्ठाः एकादश-द्वादशवर्षीयाः सन्ति, ते कदापि विद्यालयं न गतवन्तः। कोऽपि न भवितुम् इच्छति।" तेषां गुरुः।" तेषां मातापितृणां अपेक्षितानि नेत्राणि, बालकानां च ज्ञानार्थं उत्सुकाः नेत्राणि दृष्ट्वा अहं पलायनार्थं किमपि पदं ग्रहीतुं न शक्तवान्, अतः अहम् अत्र स्थित्वा ३८ वर्षाणि यावत् कार्यं करोमि।

"कुष्ठग्राम" प्राथमिकविद्यालये प्रवेशं कृत्वा नोङ्ग जियागुई प्रथमः एकमात्रः च शिक्षकः अभवत् । यदा प्रथमवारं विद्यालयम् आगतः तदा केवलं २० वर्गमीटर् अधिकं व्यासस्य एडोब-गृहम् आसीत् । डेस्क-कुर्सी अपि ग्रामजनैः एकत्र क्षिप्ताः पुरातनाः फर्निचराः सन्ति ।

  • पाठ्यपुस्तकानि नासीत्, अतः नोङ्ग जियागुई सर्वत्र जनान् पुरातनपाठ्यपुस्तकानि अन्वेष्टुं पृष्टवान्;
  • परीक्षायाः कृते पर्याप्ताः परीक्षापत्राणि नासन्, अतः नोङ्ग जियागुई इत्यनेन कृष्णफलके प्रश्नानां प्रतिलिपिः कृता, छात्रान् प्रतिलिपिं कुर्वन्तः तत् कर्तुं पृष्टम्;
  • परीक्षायाः निरीक्षणार्थं कोऽपि शिक्षकः अत्र आगन्तुं न इच्छति स्म, अतः नोङ्ग जियागुई पुनः निरीक्षकस्य दायित्वं स्वीकृतवान् ।

अध्यापनक्षेत्रे येषां अनेकानाम् कठिनतानां निवारणं करणीयम् अस्ति, तदतिरिक्तं नोङ्ग जियागुइ इत्यस्य मनोवैज्ञानिकदबावः अपि प्रचण्डः अस्ति ।

नोङ्ग जियागुइ इत्यनेन पत्रकारैः उक्तं यत् सः "कुष्ठग्रामे" पाठयन् मृषा वदति स्म, सः न भीतः इति च अवदत् । तेषु वर्षेषु यदा अहं सभायाः कृते केन्द्रीयविद्यालयं गच्छामि स्म तदा अन्ये शिक्षकाः ज्ञातवन्तः यत् सः "कुष्ठग्रामात्" आगतः, तेन सह उपविष्टुं न साहसं करोति स्म । अहम् अपि सर्वं दिवसं चिन्तितः अस्मि, संक्रमणस्य भयात् । परन्तु बालकान् पठितुं शिक्षितुं अनिवार्यतया ग्रामजनैः सह सम्पर्कः भवति यत् नोङ्ग जियागुई कदापि सर्वाधिकं न विस्मरिष्यति यदा सः शिक्षणप्रगतेः सूचनां ग्रामप्रमुखाय दत्तवान्, गृहे रात्रिभोजनाय आमन्त्रितः च।

नोङ्ग जियागुई - तस्मिन् समये ग्रामप्रमुखः अतीव प्रसन्नः आसीत्, अस्माकं द्वयोः स्वगृहे रात्रिभोजनं कर्तुं मार्गं अन्वेष्टुं प्रयत्नं कृतवान् तस्मिन् समये अहं बहु विवादितः आसम्। त्वं भोजनं कर्तुम् इच्छसि इति उक्तवान् किन्तु त्वं भीतः अभवः, परन्तु त्वं ग्रामप्रमुखस्य उत्साहं निराकर्तुं न शक्तवान्, अतः त्वं स्थातुं खादितुम् अचिन्तयसि । तत् भोजनम् अद्यपर्यन्तं मम कृते अतीव अविस्मरणीयम् इति वक्तुं शक्यते पश्चात् बालकाः ग्रामजनाश्च मयि सर्वथा विश्वासं कृतवन्तः, ते च जानन्ति स्म यत् अहं स्वग्रामे भोजनं कर्तुं शक्नोमि।

तस्मिन् समये सीमितपरिस्थित्या बालकाः केवलं ग्रामप्राथमिकविद्यालये तृतीयश्रेणीं गन्तुं शक्नुवन्ति स्म ।

नोङ्ग जियागुई - आरम्भे अस्माकं विद्यालयः केवलं तृतीयश्रेणीपर्यन्तं छात्रान् पाठयति स्म वयं १९८६ तमे वर्षे अध्यापनं आरब्धवन्तः ।१९८९ तमे वर्षे बालकानां प्रथमः समूहः तृतीयश्रेणीं समाप्तवान् अहं तान् बहिः विद्यालयेषु प्रेषितवान्, परन्तु कोऽपि विद्यालयः तत् कर्तुं न इच्छति स्म तान् स्वीकुर्वन्तु। तस्मिन् समये कतिपये ज्येष्ठाः बालकाः मां पृष्टवन्तः, "गुरु, यदि भवान् तृतीयश्रेण्यां पुस्तकानि पठित्वा समाप्तवान् तर्हि पठनीयाः पुस्तकानि न भविष्यन्ति। पठित्वा अपि भवन्तः गृहं गत्वा अस्माकं भ्रातृभगिनी इव कार्यं करिष्यन्ति, दक्षिणः?" तदा तत् श्रुत्वा अहं दुःखितः अभवम्।

बालकानां समस्याः श्रुत्वा सः अतीव दुःखितः इति नोङ्गजियागुई अवदत्। कतिपयदिनानि सावधानीपूर्वकं विचार्य नोङ्ग जियागुई इत्यनेन निर्णयः कृतः यत् यदि "कुष्ठग्रामस्य" प्राथमिकविद्यालयेभ्यः चतुर्थश्रेणीयाः बालकान् स्वीकुर्वितुं विद्यालयः नास्ति तर्हि सः स्वस्य शिक्षणप्रतिरूपं नवीनं करिष्यति इतिएकः व्यक्तिः प्रथमतः षष्ठश्रेणीपर्यन्तं चीनीयशास्त्रं गणितं च सहितं सर्वान् पाठ्यक्रमान् स्वीकृत्य बालकान् प्राथमिकविद्यालयात् स्नातकपर्यन्तं पाठयति

नोङ्ग जियागुई - अहं प्रथमं वरिष्ठछात्रान् पाठानाम् पूर्वावलोकनं कथं करणीयम्, समर्पयितुं च शिक्षयिष्यामि। निम्नश्रेणीयाः छात्राणां कृते नूतनाः कक्षाः समाप्ताः कृत्वा स्वस्य गृहकार्यं कृत्वा अहं उच्चश्रेणीयाः छात्राणां समीपं नूतनानि कक्षाः ग्रहीतुं गमिष्यामि उच्चश्रेणीयाः छात्राणां कृते नूतनाः कक्षाः समाप्ताः कृत्वा नियुक्तं गृहकार्यं सम्पन्नं कृत्वा अहं गमिष्यामि lower grade students to check the homework they should check यदि किमपि अस्ति यत् भवन्तः न अवगच्छन्ति तर्हि केवलं एवं परिभ्रमन्तु।

१९९२ तमे वर्षे ग्रामस्य प्राथमिकविद्यालयस्य प्रथमश्रेणीयाः छात्राः स्नातकपदवीं प्राप्तवन्तः यत् बालकाः काउण्टी-नगरस्य कनिष्ठ-उच्चविद्यालये सफलतया प्रवेशं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य नोङ्ग-जिआगुई-इत्यनेन एकः उत्तमः उपायः चिन्तितः

नोङ्ग जियागुई - छात्रसूचनाः पूरयन् गृहपतेः स्तम्भे “कुष्ठग्रामः” इति लिखितुं साहसं न कृतवान्, अतः अहं ग्रामस्य नाम परिवर्त्य एतादृशं ग्रामं कृतवान् यत्र कोऽपि न जानाति स्म यत् एषः ग्रामः कुत्र अस्ति इति केषाञ्चन स्थानीयप्राकृतिकस्थितीनां आधारेण। ” लुओसोङ्गडी” प्राथमिकविद्यालयः । अतः तस्मिन् वर्षे अहं सफलतया मम बालकान् प्रवेशपरीक्षां दातुं काउण्टी-विद्यालयं नीतवान्। किं मम मनसि सर्वाधिकं भावः आसीत् यत् परीक्षायाः दशदिनाधिकं अनन्तरं यदा अहं बालपरीक्षायाः स्कोरं पश्यन् अगच्छम् तदा प्रवेशप्रभारी शिक्षकः मां पृष्टवान् यत्, भवान् "लुओसोङ्गडी" प्राथमिकविद्यालयं जानाति वा? प्रश्नः एतावत् आकस्मिकः आसीत् यत् अहं तदा भीतः अभवम् किं सः जानाति स्म यत् "लुओसोङ्गडी" इति "कुष्ठग्रामः" इति लुओसोङ्गडी" "प्राथमिकविद्यालयस्य १२ बालकाः परीक्षायां बहु उत्तमं प्रदर्शनं कृतवन्तः । एतत् उक्त्वा अहं क्रमेण प्रसन्नः अभवम्, बालानाम् अङ्कानां गुप्तरूपेण प्रतिलिपिं कृतवान् । विशेषतः तस्याः रात्रौ अहं "कुष्ठग्रामे" वार्ताम् आनयम्, समग्रः ग्रामः च प्रसन्नः आसीत् ।

ततः परं "कुष्ठग्रामस्य" नूतनं नाम अभवत् - "लुओसोङ्गडी" ग्रामः अन्ते बालकान् शारीरिकपरीक्षायै नेत्वा स्वास्थ्यप्रमाणपत्राणि प्राप्त्वा।प्रथमः " ।लार्च्"स्थानीय" प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्ताः सर्वे बालकाः उत्तमपरिणामेन काउण्टी-कनिष्ठ-उच्चविद्यालये प्रवेशं प्राप्तवन्तः ।विगत 38 वर्षेषु नोङ्गजियागुइ इत्यनेन अत्र कुलम् 12 शिक्षणवर्गाः नामाङ्किताः, 126 छात्राः च तेषां स्वप्नानां सह समाजस्य बृहत् परिवारे एकीकृताः ये तेषां मातापितरौ स्वजीवने साकारं कर्तुं न शक्तवन्तः , शिक्षकाः, पुलिस-अधिकारिणः च ।

नोङ्ग जियागुई - तेषां शिक्षकत्वेन अहम् अपि तेषां विषये गर्वम् अनुभवामि। अधुना यावत् वयं सम्पर्कं कुर्मः, विशेषतः प्रतिवर्षं शिक्षकदिने, सर्वाधिकं आशीर्वादः छात्राणां कृते एव प्राप्यते, अतः अहं बहु प्रसन्नः अस्मि, एतदेव मम सर्वाधिकं गर्वः।

अद्यत्वे स्थानीयपक्षसमितेः, सर्वकारस्य, सर्वेषां वर्गानां च परिचर्यायाः साहाय्येन च "लुओसोङ्गडी" प्राथमिकविद्यालयस्य निर्माणं लीकयुक्तं लीकयुक्तं च गृहं विशालं उज्ज्वलं च शिक्षणभवनं कृतम् अस्ति been freed from disease and poverty-stricken, वेन्शान-प्रान्ते जातीय-एकतायाः प्रगतेः च आदर्शग्रामः अभवत् ।२०२३ तमे वर्षे ग्रामीणशिक्षकाणां अतिरिक्तं नोङ्ग जियागुइ इत्यस्य नूतना परिचयः भविष्यति - राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः । दीर्घकालं यावत् ग्रामीणशिक्षायां जडं कृत्वा सः दूरस्थेषु अल्पसंख्यकक्षेत्रेषु शिक्षायाः गुणवत्तायाः उन्नयनस्य विषये सर्वाधिकं चिन्तितः अस्ति ।

नोङ्ग जियागुई - यतः अस्माकं दूरस्थेषु पर्वतीयक्षेत्रेषु उत्तमशिक्षकाणां स्थापनं कठिनं भवति, अतः अधुना अधिकांशः शिक्षकाः ४० वा ५० वर्षाधिकाः सन्ति। ते पूर्वविकल्पशिक्षकाः निजीशिक्षकाः च सन्ति ये सार्वजनिकशिक्षकाः अभवन्, अध्यापनस्य गुणवत्ता च बहु उच्चा नास्ति। अहं सुझावमिदं ददामि यत् उत्तमाः शिक्षकाः अस्माकं दूरस्थपर्वतक्षेत्रेषु गत्वा अस्माकं दूरस्थपर्वतक्षेत्रेषु शिक्षकैः सह कार्यं कृत्वा शिक्षायाः अध्यापनस्य च गुणवत्तां वर्धयितुं शक्नुवन्ति एषा एव मम मुख्यचिन्ता।

(cctv रिपोर्टरः liang zhengzheng तथा xu huwen shanzhou channel)

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया