समाचारं

हुबेई-नगरस्य १८ क्रीडकाः अस्मिन् स्पर्धायां भागं गृह्णन्ति, एषा च राष्ट्रियस्पर्धा आरभ्यत इति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू चेन्चेन्

संवाददाता झांग जिउहोंग ली तियान

११ सितम्बर् तः १३ सितम्बर् पर्यन्तं ८ तमे राष्ट्रियकर्मचारिव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षः एकत्रैव शीआन्, बाओजी, वेइनान्, शान्क्सी इत्यत्र च भविष्यति। हुबेई-नगरस्य १८ प्रतियोगिनः गन्तुं सज्जाः सन्ति, तेषां उत्तम-कौशलं प्रदर्शयितुं, एकस्मिन् एव मञ्चे स्पर्धां कर्तुं च देशस्य उत्कृष्ट-तकनीकी-प्रतिभाभिः सह एकत्रिताः भविष्यन्ति |.

२००३ तमे वर्षात् सर्वचीन-व्यापारसङ्घ-सङ्घः, प्रासंगिकविभागाः च संयुक्तरूपेण राष्ट्रियश्रमिकव्यावसायिककौशलप्रतियोगितायाः आयोजनं कृतवन्तः, या प्रत्येकं त्रयवर्षेषु आयोजिता भवति, श्रमिककौशलस्य कृते "राष्ट्रीयक्रीडा" इति नाम्ना प्रसिद्धा अस्ति देशस्य सर्वेभ्यः ३२ दलाः ६ वेल्डर-जनाः, सीएनसी-यन्त्र-उपकरण-सङ्घटन-अनुरक्षण-कर्मचारिणः, संजाल-सूचना-सुरक्षा-प्रशासकाः, कृत्रिम-गुप्तचर-प्रशिक्षकाः, वाहन-रक्षण-कर्मचारिणः (बुद्धिमान्-जाल-सम्बद्धानां नवीन-ऊर्जा-वाहनानां दिशि), तथा च ऑनलाइन-विषये केन्द्रीभवन्ति delivery personnel कार्यप्रकारस्य मध्ये अन्तिमः द्वन्द्वः आरभ्यते। प्रतियोगितायां व्यक्तिगतपुरस्काराः, समूहपुरस्काराः, संगठनात्मकपुरस्काराः च सन्ति; शर्ताः अग्रिमवर्षस्य "मे दिवसस्य" पूर्वसंध्यापर्यन्तं पदोन्नतिः भविष्यति।

हुबेई-प्रतिनिधिमण्डले ३३ जनाः सन्ति येषु खिलाडयः, तकनीकीनिदेशकाः, कर्मचारी च सन्ति । १८ क्रीडकानां औसतवयः ३३ वर्षाणि, कनिष्ठतमस्य आयुः २६ वर्षाणि, ज्येष्ठस्य आयुः ४२ वर्षाणि च अस्ति । तेषु सिङ्घुआ विश्वविद्यालयादिभ्यः सुप्रसिद्धविश्वविद्यालयेभ्यः स्नातकपदवीं प्राप्ताः स्नातकोत्तरछात्राः, वरिष्ठाः अभियंताः, नागरिकजीवनस्य सेवां कुर्वन्तः एक्स्प्रेस् डिलिवरी सवाराः च सन्ति ते सर्वे प्रान्तीयप्रतियोगितानां माध्यमेन चयनिताः उत्कृष्टाः अभ्यर्थिनः सन्ति।

कृत्रिमबुद्धिप्रशिक्षकाः, कारयान्त्रिकाः (बुद्धिमान् सम्बद्धानां नवीन ऊर्जावाहनानां दिशि), ऑनलाइनवितरणकर्मचारिणः च समाविष्टाः त्रयः उदयमानाः कार्यप्रकाराः प्रतियोगितायां नवीनतया समाविष्टाः सन्ति, ये नूतनानां प्रौद्योगिकीनां, नूतनानां उद्योगानां, नूतनव्यापारस्य च विकासदिशां प्रतिबिम्बयन्ति प्रारूपाः । प्रतियोगी चेन् गङ्गफू यिचाङ्गनगरे कार्यं कुर्वन् खाद्यवितरणसवारः अस्ति सः ऑनलाइनवितरणकर्मचारिवर्गस्य प्रतियोगितायां भागं गृह्णीयात्। सः अवदत् यत् प्रतियोगितायां भागं गृहीत्वा व्यक्तिगतप्रबन्धनजागरूकतायाः सेवाजागरूकतायाः च महती उन्नतिः अभवत्, तथा च मानवरहितवितरणस्य इत्यादीनां नूतनक्षेत्राणां भविष्यविकासाय संचारस्य शिक्षणस्य च मञ्चः अपि प्रदत्तः।

हुबेई प्रतिनिधिमण्डलस्य केषाञ्चन सदस्यानां समूहचित्रम्

"यावत् वयं प्रत्येकं प्रक्रियां गम्भीरतापूर्वकं सावधानतया च व्यवहारं कुर्मः, तावत्कालं यावत् वयं स्वक्षमताम् पूर्णतया साकारं कर्तुं शक्नुमः, अस्माकं सर्वोत्तमस्तरं च दर्शयितुं शक्नुमः।" स्पर्धायां विश्वासेन परिपूर्णः। सः हुबेई प्रान्तीयकर्मचारिणां व्यावसायिककौशलप्रतियोगिताजालस्य सूचनासुरक्षाप्रशासकप्रतियोगितायाः च प्रथमस्थानं प्राप्तवान्, तथा च हुबेईमे १ दिनाङ्के श्रमपदकं, हुबेईप्रान्तीयतकनीकीविशेषज्ञः इत्यादीन् सम्मानान् अपि प्राप्तवान्

ज्ञातं यत् हुबेई प्रान्तीयव्यापारसङ्घसङ्घः व्यावसायिककौशलप्रतियोगितां औद्योगिकश्रमिकदलस्य निर्माणस्य सुधारं गभीरं कर्तुं औद्योगिकश्रमिकाणां कौशलं गुणवत्तां च सुधारयितुम् एकं महत्त्वपूर्णं उपायं मन्यते, तथा च व्यवस्थितस्य समग्रस्तरस्य निरन्तरं सुधारं करोति implementation, scientific management, and project-based promotion of the competition to double " "शतशः सहस्राणि" श्रम-कौशल-प्रतियोगितायाः उपयोगः प्रतियोगितानां माध्यमेन शिक्षणं प्रशिक्षणं च प्रवर्तयितुं आरम्भबिन्दुरूपेण भवति, येन कोटि-कोटि-कर्मचारिणः सक्रियरूपेण on- the-job training and skill competitions प्रतिवर्षं 40,000 तः अधिकाः कर्मचारी उच्च-कुशल-प्रतिभा-कुण्डे प्रविशन्ति, hubei-इत्येतत् उच्चगुणवत्ता-विकासं प्रदातुं निरन्तरं प्रतिभा-समर्थनं प्रदाति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया