समाचारं

बर्गर-भोजनागारस्य सर्वत्र मूषकाः सन्ति, ते कम् फसन्ति ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हैम्बर्गरस्य मूल्यं ३० युआन् अधिकं भवति, मूषकाः च सर्वत्र स्तम्भे सन्ति।"

अधुना बर्गर-शृङ्खला-ब्राण्ड् काउबर्ग्-इत्यस्य खाद्यसुरक्षाविषयेषु ध्यानं आकर्षितम् अस्ति । समाचारानुसारं वितरणशुल्कस्य रक्षणार्थं केचन नेटिजनाः काउबर्ग्-भण्डारे भोजनं ग्रहीतुं चितवन्तः, परन्तु ते यत् दृष्टवन्तः तत् मूषकाः परितः द्रुतं गच्छन्तः, सर्वत्र तलस्य तैलस्य दागाः च आसन् तस्य प्रतिक्रियारूपेण नियुयुएबाओ इत्यनेन स्वस्य आधिकारिकवेइबो इत्यस्य माध्यमेन समस्यायाः अस्तित्वं स्वीकृत्य उक्तं यत् सः सुधारं कुर्वन् अस्ति तथा च भण्डारस्य प्रतिबिम्बं व्यापकरूपेण उन्नयनं करिष्यति इति। स्थानीयनगरस्य पर्यवेक्षकविभागेन पुष्टिः कृता यत् कानूनप्रवर्तकाः अधिकारिणः घटनायाः अनन्तरं घटनास्थले गत्वा पुष्टिं कृतवन्तः यत् तेषां कृते मूषकजालानि, कृन्तकविरोधीविषाणि इत्यादीनि उपकरणानि क्रीतानि सन्ति।

काउबर्ग् "अव्यवस्थितः दुर्गः" अभवत् । टेकआउट् मञ्चे नियुयुएबो उपभोक्तृभिः सह अतीव लोकप्रियः अस्ति गुआंगझौ मार्केट् उदाहरणरूपेण गृहीत्वा, अनेकेषां भण्डाराणां मासिकविक्रयः ३,००० आदेशान् अतिक्रमयति, केचन अपि ५,००० वा ७,००० आदेशान् अतिक्रान्ताः तथापि, अफलाइन, अनेके फ्रेञ्चाइज-भण्डाराः पृष्ठतः निगूढाः सन्ति दृश्यानि।गलीयां गभीरे वातावरणं रूक्षं, "मलिनं, अव्यवस्थितं च" अस्ति । एतादृशः विपरीतता चिन्ताजनकः अस्ति, प्रश्नान् च उत्थापयति-एतादृशी भोजनकम्पनी उपभोक्तृभ्यः कथं सहजतां जनयितुं शक्नोति? उद्यमानाम् उत्तरदायित्वं, तलरेखा च कुत्र सन्ति ?

अन्तिमेषु वर्षेषु ऑनलाइन-भोजनस्य "पर्दे पृष्ठतः" सुरक्षाविषयाणि उपभोक्तृणां ध्यानं अधिकतया आकर्षितवन्तः । उच्चरेटिंग्, उच्चमासिकविक्रययुक्ताः केचन लोकप्रियाः टेकअवे-भोजनागाराः बहुधा “कृष्णकार्यशालाः” इति उजागरिताः सन्ति । खाद्यसुरक्षा भोजनकम्पनीनां तलरेखा अस्ति ।स्नेहेन पूर्णाः चूल्हाः, मूषक-आक्रान्ताः पाकशालाः, अवधिः समाप्ताः च न केवलं सरलाः स्वच्छतायाः विषयाः सन्ति, अपितु उपभोक्तृस्वास्थ्यस्य कृते अपि गैरजिम्मेदाराः सन्ति, खाद्यसुरक्षाविनियमानाम् बाधाभ्यः विच्छिन्नाः सन्ति, तथा च सम्पूर्णस्य उद्योगस्य विषये जनस्य अवगमनं नष्टं कुर्वन्ति खाद्यवितरण उद्योग। उपभोक्तृभ्यः वितृष्णां करोति, कम्पनीं एव बदनाम करोति च ।

टेकअवे इत्यस्य विमोहस्य मार्गः उपभोक्तारः स्वयमेव तान् उद्धर्तुं न भवेयुः। खाद्यसुरक्षायां यथार्थतया ध्यानं दत्त्वा स्वस्य ब्राण्ड्-पोषणं कृत्वा एव कम्पनयः उपभोक्तृणां विश्वासं सम्मानं च प्राप्तुं शक्नुवन्ति । अवश्यं, प्रासंगिकविभागानाम् अद्यापि पर्यवेक्षणं सुदृढं कर्तुं आवश्यकता वर्तते तथा च "गलीषु गभीरेषु" भोजनभण्डारं "सूर्यस्य अधः" कार्यं कर्तुं आग्रहः करणीयः।