समाचारं

यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा वयं किमर्थं अधिकं श्रान्ताः भवेम?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एतादृशी भावना वर्धमाना अस्ति यत् यथा यथा प्रौद्योगिक्याः विकासः भवति तथा कार्यं अधिकं कार्यक्षमं भवति तथा तथा वयं अधिकाधिकं श्रान्ताः भवेम।

यदा स्टीव जॉब्स् इत्यनेन iphone इत्येतत् विमोचितम् तदा सः अवदत् यत् iphone इत्यनेन एकदा एव त्रीणि समस्यानि समाधानं भविष्यति, अतः iphone इत्येतत् एकेन उपकरणेन सङ्गीतं श्रोतुं, दूरभाषं कर्तुं, पाठसन्देशं प्रेषयितुं च एकं महत्त्वपूर्णं सोपानम् आसीत्

ततः परं मोबाईलफोनेषु अधिकाधिकानि कार्याणि सन्ति, यथा चित्राणि ग्रहणं, विडियो रिकार्ड् करणं, वीडियो कॉल् करणं, वेइबो ब्राउज् करणं, लघु विडियो ब्राउज् करणं च

अनेन अस्माकं कालस्य जीवनस्य च नियन्त्रणं सुकरं भवेत् ।

परन्तु कालः न्यूनः न्यूनः भवति इति किमर्थं वयं अनुभवामः ?

01

२० शताब्द्याः जनाः पूर्वानुमानं कृतवन्तः यत् स्वचालितसाधनेन बहु श्रमस्य रक्षणं भविष्यति, जनानां कृते अधिकं अवकाशसमयः अपि प्राप्स्यति इति ।

अर्थशास्त्री जॉन् केन्सः अवदत् यत् एकविंशतिशतके जनानां समक्षं ये समस्याः सन्ति ते-

सृष्टेः अनन्तरं प्रथमवारं मानवजातिः स्वस्य वास्तविकस्य, स्थायि-समस्यायाः सम्मुखीभवति-स्वतन्त्रतायाः उपयोगः कथं करणीयः, विज्ञानेन, चक्रवृद्धिव्याजेन च प्रदत्तस्य अवकाशसमयस्य उपयोगः कथं करणीयः, बुद्धिपूर्वकं, प्रसन्नतया, सुखेन च जीवितुं।

परन्तु परिणामः यथा अपेक्षितः नासीत् ।

वयं अक्षमतां पलायित्वा व्यस्ततरं जीवनं आलिंगयामः।

किञ्चित्कालपूर्वं "अस्माकं परितः क्रमेण अन्तर्धानं भवन्ति उद्योगाः" इति उष्णः अन्वेषणः आसीत् ।

यथा यथा प्रौद्योगिकी अधिकाधिकं विकसिता भवति तथा जीवनं अधिकाधिकं सुविधाजनकं भवति तथा तथा वयं स्केलर, ऑपरेटर्, प्रोजेक्शनिस्ट्, बस कण्डक्टर् च न पश्यामः।

वयं हस्ते मोबाईल-फोनानि गृहीत्वा भिन्न-भिन्न-मेट्रो-मञ्चेषु निपीडितवन्तः, शीघ्रतरेण अधिक-आकर्षक-भवनेषु आगताः, अधिकाधिक-उन्नत-सङ्गणकानां उपयोगं च कृतवन्तः

परन्तु यदा अस्माभिः तेषु क्लिष्टेषु अकुशलेषु च मूलभूतकार्येषु फसितुं न प्रयोजनं भवति तथा च विभिन्नानां उच्चैः भवनानां मध्ये शटलं न कर्तव्यं तदा वयं नूतने युगे "श्रमिकपिपीलिकाः" अस्मत्

अद्यत्वे सर्वे मूलतः पूर्वं संचालकाः, टङ्कनकाराः, अन्ये च अकुशलाः कार्याः सन्ति ।

यथा, अन्तर्जालस्य आविष्कारात् पूर्वं कागजदस्तावेजस्य व्यवस्थितीकरणाय पूर्णदिनं यावत् समयः भवितुं शक्नोति अधुना, इलेक्ट्रॉनिकदस्तावेजानां व्यवस्थित्यर्थं विविधानि साधनानि द्रुतक्रियाणि च उपयोक्तुं शक्नुवन्ति ।

परन्तु अतिरिक्तसमयस्य उपयोगेन अन्ये अधिकानि कार्याणि सम्पादनीयानि।

पूर्वं श्वेतकालरकर्मचारिणः केवलं टङ्कणयन्त्रस्य उपयोगं ज्ञातुं प्रवृत्ताः आसन् अद्यत्वे श्वेतकालरकर्मचारिणः न्यूनातिन्यूनं पीपीटी, प्रपत्राणि, दस्तावेजाः च कथं निर्मातव्याः इति ज्ञातव्यम् ।

केवलं सङ्गणकस्य उपयोगं ज्ञात्वा अस्माकं कार्यदक्षतायां दशकशः शतशः वा उन्नतिः कृता इति कारणेन एव वयं शिथिलाः न अभवमः ।

प्रौद्योगिक्याः सर्वस्य सीमा न्यूना, समाप्तेः वेगः च द्रुततरः अभवत्, परन्तु अधिकानि कार्याणि सन्ति ये व्यक्तिना साधयितुं आवश्यकाः सन्ति ।

२०१९ तमे वर्षे जैक् मा इत्यनेन उक्तं यत् यदा एआइ लोकप्रियः भवति तदा सर्वे सप्ताहे त्रीणि दिनानि चत्वारि घण्टानि च कार्यं कर्तुं शक्नुवन्ति, अनेके जनाः च एतत् सहमताः सन्ति ।

परन्तु इतिहासं पश्यन्ति चेत् भवन्तः पश्यन्ति यत् जैक् मा इत्यस्य वचनं २० शताब्द्याः अन्तर्जालयुगस्य जनानां कल्पनाया सह बहु सदृशम् अस्ति ।

एतादृशाः अवकाशदिनानि न आगच्छन्ति, भविष्ये जनाः अपि व्यस्ततराः अपि भवेयुः ।

यतः जनानां क्लान्ततायाः मूलकारणं प्रौद्योगिकी न, अपितु प्रौद्योगिक्या आनिता सर्वव्यापी स्पर्धा एव ।

02

स्पर्धा सर्वत्र व्याप्ता च यत्र जनाः सन्ति तत्र स्पर्धा इति कथ्यते।

जापानदेशस्य तोयोशी इनाडा इत्यनेन "डबल स्पीड सोसाइटी" इति पुस्तकं लिखितम्, यस्मिन् उक्तं यत् जापानीसमाजस्य युवानः द्विगुणवेगेन टीवी-श्रृङ्खलानां प्रसारणस्य अभ्यस्ताः भवन्ति

अधुना अधिकाधिकाः जनाः द्विगति-प्लेबैक् इत्येतत् प्रेम्णा पश्यन्ति, यत्र वेगः ०.५ तः २.० पर्यन्तं भवति तथापि केचन जनाः सन्ति ये सन्तुष्टाः न सन्ति, ते ३.० अथवा तस्मात् अपि द्रुततरं वेगं इच्छन्ति ।

विभिन्नेषु मञ्चेषु विविधाः चलच्चित्रकथाः, एकनिमेषे एव भवन्तं नेतुम्, त्रयः निमेषेषु च अवगच्छन्ति इति भिडियाः च बहु पसन्दं प्राप्तवन्तः।

वयं अधिकाधिकं द्रुतभोजनं प्राप्नुमः, परन्तु एतत् न यतोहि वयं स्वभावतः द्रुतभोजनस्य उत्पादान् प्रेम्णामः, केवलं समाजः अस्मान् एवम् वदति।

एतादृशः द्विगुणः वेगः सम्पूर्णे समाजे प्रसृतः अस्ति यतः समग्रः समाजः अस्मान् फैशनं प्रवृत्तिं च गृहीतुं अपेक्षते यदि भवान् न अवगच्छति यत् भवतः सहपाठिनः किं वदन्ति मित्राणि कर्तुं समर्थः।

यथा अहं युवावस्थायां सर्वे धूम्रपानं कुर्वन्ति इति कारणेन सिगरेट् धूमपानं कृतवान्, तथैव टीवी-मालायां यत् मया द्विवेगेन क्रीडितवन्तः अपि द्रष्टव्याः आसन्

अद्यत्वे जनाः इतिहासस्य तीव्रतमा स्पर्धायाः सामनां कुर्वन्ति ।

एकविंशतितमशताब्द्याः पूर्वं अस्माकं प्रतियोगिनः केवलं वास्तविककक्षासु, कार्यस्थलेषु, सामाजिकवृत्तेषु च विद्यन्ते स्म ।

परन्तु एकविंशतिशतकस्य अनन्तरं अन्तर्जालस्य प्रत्येकं समवयस्कः अस्माकं प्रतियोगी भवितुम् अर्हति।

विंशतिवर्षपूर्वं वा केवलं दशवर्षपूर्वमपि अस्माकं प्रतियोगिनः केवलं वर्गे उत्तमश्रेणीयुक्ताः सहपाठिनः, अन्यस्य कुटुम्बे सर्वदा आसीत्, गृहाणि, कारं च क्रीत्वा विवाहं कृत्वा बालकान् च जनयन्तः सहपाठिनः एव आसन्

परन्तु अन्तर्जालः अस्मान् अकस्मात् कस्यचित् प्रान्ते महाविद्यालयस्य प्रवेशपरीक्षायां सर्वोच्चस्कोररं, समृद्धं द्वितीयपीढीं च अस्मिन् जीवने कदापि न मिलित्वा, सुखी परिवारं च ज्ञातुं शक्नोति यत् वयं कदापि न ज्ञास्यामः।

अन्तर्जालस्य एते समवयस्काः येषां कोटि-कोटि-सञ्चयः अस्ति, सफल-वृत्ति-युक्ताः सहपाठिनः, सुखी-परिवार-युक्ताः च समवयस्काः अस्मान् प्रत्येकं कोणात् स्वं पश्यितुं प्रेरयन्ति, येन अस्माकं प्रत्येकं समाजे "नीचवर्गः" भवति, सदैव च भविष्यति | अस्मान् प्रतीक्षमाणाः जनाः अस्माकं कृते अतिक्रमणस्य दबावः सर्वेषां शिरसि लम्बते।

एतादृशी स्पर्धा न केवलं व्यक्तिषु विद्यते, अपितु अस्य समाजस्य प्रत्येकस्मिन् कोणे अपि विद्यते अर्थव्यवस्था, राजनीतिः, संस्कृतिः, जीवनस्य सर्वेषु वर्गेषु च विभिन्नरूपेण स्पर्धायाः पूर्णाः सन्ति।

सामाजिकप्रतियोगितायाः तर्कः अस्ति यत् प्रतिस्पर्धां स्थापयितुं अधिकाधिकसंसाधनानाम् निवेशः करणीयः ।

भवतु नाम इष्टफलं प्राप्तुं द्विगुणं परिश्रमः भवति, परन्तु अन्यैः सह स्पर्धां कर्तुं स्पर्धां स्थापयितुं त्रिगुणं वा चतुर्गुणं वा परिश्रमं करणीयम्

रेमण्ड् कुर्ज्वेल् इत्यस्य प्रतिरूपं दर्शयति यत् समाजे अद्यतनप्रतिमानपरिवर्तनं प्रतिदशकं द्विगुणं भवति । अन्येषु शब्देषु २० वर्षेभ्यः परं सामाजिकपरिवर्तनस्य वेगः अधुना अपेक्षया चतुर्गुणः भविष्यति ।

अन्येषु शब्देषु २० वर्षाणाम् अनन्तरं समाजेन निर्मूलनं न भवतु इति अस्माकं प्रत्येकं चतुर्गुणं परिश्रमं कर्तव्यं भविष्यति।

उद्यमेषु एतादृशाः चिह्नाः प्रादुर्भूताः, ततोऽपि स्पष्टाः सन्ति ।

इन्टेल्-संस्थायाः सहसंस्थापकेन गोर्डन् मूर् इत्यनेन प्रस्तावितः मूर्-नियमः एषः अस्ति ।

एकीकृतपरिपथस्य उपरि स्थापनीयानां ट्रांजिस्टरानाम् संख्या प्रायः प्रत्येकं १८ तः २४ मासेषु दुगुणा भवति । अन्येषु शब्देषु, प्रोसेसरस्य कार्यक्षमता प्रत्येकं वर्षद्वये मोटेन दुगुणं भवति, मूल्यानि तु पूर्वं यत् आसीत् तस्य अर्धं यावत् पतन्ति ।

प्रत्येकस्मिन् उद्योगे एतादृशः आक्रमणः भवति।

उद्यमानाम् कृते सूचनाप्रौद्योगिक्याः तीव्रविकासः अनन्तं समावेशं आनयति ।

अस्मिन् द्रुतगत्या परिवर्तमानस्य जगतः स्थले स्थित्वा पश्चात् गन्तुं द्रुततमः मार्गः अस्ति ।

अतः उद्यमानाम् उन्नयनं, उत्तमानाम् उन्नयनं, अस्तित्वं च अधिकं भवति ।

१९३५ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां आयुः ९० वर्षाणि आसीत्, परन्तु २०१० तमे वर्षे शीर्ष ५०० कम्पनीनां आयुः केवलं १४ वर्षाणि एव आसीत्, यत् प्रायः सप्तगुणं न्यूनम् आसीत्

अतः सर्वेषां प्रत्येकं कम्पनी च अन्येषां कृते द्विगुणं समयं निवेशयितुं भवति।

इदं यथा सर्वे नाट्यगृहे उपविश्य नाटकं पश्यन्ति एकः व्यक्तिः उत्तमं दृश्यं प्राप्तुम् इच्छति ततः पृष्ठतः जनाः उत्तिष्ठन्ति सर्वे। ।

अन्ते सर्वे व्यावृत्तेः दौर्गन्धेन गृहीताः आसन् ।

03

अस्मिन् जीवने जनाः सर्वदा दौडं कुर्वन्ति।

स्थापितवृद्धिप्रक्षेपवक्रस्य विरुद्धं दौडं कुर्वन्तु, समवयस्कानाम् विरुद्धं दौडं कुर्वन्तु, यन्त्राणां विरुद्धं दौडं कुर्वन्तु, ततः सम्पूर्णस्य द्रुतगत्या विकसितस्य समाजस्य विरुद्धं दौडं कुर्वन्तु।

किं वस्तुतः प्रौद्योगिकी एव एतत् त्वरणं, आवृत्तिं च निर्धारयति?

ये वास्तवतः द्विगुणवेगं, आवृत्तिं च रोचन्ते ते वस्तुतः जनाः एव सन्ति।

किञ्चित्कालपूर्वं परिश्रमशीलानाम् चीनदेशीयानां कार्यसमयानां आँकडानि प्रकाशितानि, यत्र ते सप्ताहे ४९ घण्टापर्यन्तं कार्यं कुर्वन्ति इति दर्शयति ।

अधिकांशजना: एवं लुठितुं न इच्छन्ति, परन्तु समाजे सर्वे केवलं दण्ड: एव यन्त्रस्य बाध्यतायां जनाः केवलं द्रुततरं द्रुततरं च भ्रमितुं शक्नुवन्ति।

कदाचित् श्वसनस्य समयः अस्ति।

अद्यतन उच्चस्तरीयसमागमेषु स्पष्टतया उक्तं यत् जीवनस्य सर्वेषां वर्गानां "क्रान्तविरोधी" भवितुमर्हति, दुष्टस्पर्धां च निवारितव्यम् इति ।

यदा सर्वे न्यूनं लुठन्ति तदा समग्रः समाजः "सामान्यम्" प्रत्यागन्तुं शक्नोति।

तदा एव प्रौद्योगिकी यथार्थतया अस्मान्——

अष्टघण्टाः कार्यः, अष्टघण्टाः विश्रामः, अन्ये अष्टघण्टाः अस्माकं कृते।