समाचारं

दीर्घकालं यावत् परिश्रमं कृत्वा, बलं सङ्गृहीतवान् |

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा "दानदिवसः" "जनकल्याणदिवसेन" मिलति तदा अस्माभिः दानस्य विकासे योगदानं दातुं प्रत्येकं सद्भावना एकत्रितव्या।

नवमस्य "चीनदानदिवसस्य" विषयः "नैतिकतायाः वकालतम्, भद्रं करणं, कानूनानुसारं सद्प्रवर्धनं च" इति । आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य नागरिककार्याणि विभागेन होहोट्-नगरे "चीनदानदिवसः" इति प्रदर्शनकार्यक्रमः आयोजितः । अस्मिन् कालखण्डे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य नागरिककार्यविभागस्य मार्गदर्शनेन योजना विमोचिता, यस्याः सहप्रायोजकत्वं आन्तरिकमङ्गोलिया ओल्ड नियू चैरिटी फाउण्डेशन तथा शेन्झेन् वन फाउण्डेशन चैरिटी फाउण्डेशन तथा स्थानीयसामाजिकसहितं कृतम् संस्थाः ।आन्तरिकमङ्गोलियादेशस्य “समुदायसशक्तिकरणसमर्थनयोजना” परियोजना ।

एतावता परियोजनायाः सम्पूर्णे मण्डले सामाजिकसङ्गठनानां ८० तः अधिकाः व्यावसायिकमेरुदण्डाः प्रशिक्षिताः, "विशेषसशक्तिकरणस्य" माध्यमेन सामाजिकसङ्गठनक्षमतासु सुधारं प्रभावीरूपेण प्रवर्धितवती, तथा च समुदायस्य वास्तविकआवश्यकतानां आधारेण परियोजना ऊष्मायनं नवीनप्रथाः च प्रवर्धितवती बहुपक्षीयसंयोजनस्य माध्यमेन कुलम् परियोजनानिधिषु 800,000 युआनतः अधिकं संग्रहितवान् तथा च 14 सामुदायिकदानपरियोजनानां विकासं समर्थनं च कृतवान्।

"१४ तमे पञ्चवर्षीययोजना" मम देशस्य आर्थिकसामाजिकविकासस्य मुख्यलक्ष्यरूपेण "तृणमूलशासनम्" अन्तर्भवति, अत्र सामुदायिकशासनव्यवस्थायां सुधारः, सामाजिकशासनस्य केन्द्रीकरणं च तृणमूलपर्यन्तं गन्तुं आवश्यकम् शासनं नगरीयग्रामीणसमुदायेषु अवश्यमेव पतति।

नवसंशोधितस्य दानकानूनस्य अनुच्छेदः ९६ स्पष्टतया उक्तवान् यत् “राज्यं सामुदायिकदानसंस्थानां स्थापनां कर्तुं, सामुदायिकस्वयंसेवीदलानां निर्माणं सुदृढं कर्तुं, सामुदायिकदानसंस्थानां विकासाय च शर्तैः सह स्थानीयतां प्रोत्साहयति सामाजिकशक्तयः दानकार्य्ये स्थापनायां च सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहिताः सन्ति।”. सामुदायिक दानसंस्थानां उद्यमपरोपकारस्य, ऊष्मायनस्य च कृषिस्य, कार्मिकप्रशिक्षणस्य, परियोजनामार्गदर्शनस्य इत्यादीनां माध्यमेन दानसंस्थानां कृते आर्थिकसमर्थनस्य क्षमतानिर्माणसेवानां च आयोजनं सुदृढीकरणं च करोति।

आन्तरिकमङ्गोलियादेशे "समुदायसशक्तिकरणसमर्थनयोजना" परियोजनायाः उद्देश्यं सामाजिकसङ्गठनानां सामान्यसमस्यानां यथा "व्यावसायिकतायाः अभावः, दुर्बलसम्बन्धः, तथा च स्थायित्वस्य प्रतिकृतियोग्यानां च सेवापरियोजनानां अभावः" इति, "समुदायकार्यस्य अवधारणाः, आवश्यकतामूल्यांकनसंशोधनं , परियोजनायोजनानिर्माणं, व्यावहारिकविधयः, स्थायिसञ्चालनम्" इत्यादिपाठ्यक्रमविषयेषु, दृश्यव्याख्यानानां अभ्यासानां च माध्यमेन, तथा च छात्राणां सहभागिताशिक्षणेन मार्गदर्शितः, सामाजिकसङ्गठनक्षमतानां विकासं उत्तेजयति तथा च सामुदायिकपरियोजनानां अभिनवव्यवहारं सुधारयति।

प्रशिक्षणानन्तरं भागं गृह्णन्तः सामाजिकसङ्गठनानां "समुदायः, सामुदायिकपरियोजनानि, कार्यपद्धतयः च" इत्यादीनां प्रमुखक्षेत्राणां गहनं स्पष्टं च अवगमनं भवति, तथा च "आवश्यकतापरिचयः, समस्यापरिभाषा, पद्धतयः प्रतिकारपरिहाराः च, स्थायित्वं च" इत्यादिषु पक्षेषु अधिकानि उपलब्धयः सन्ति " सुधारः; विशेषज्ञदलस्य "एक-एकं, सहचरता" पर्यवेक्षणेन, समुदायस्य वास्तविक-आवश्यकतानां, वेदना-बिन्दूनां च निकटतया ध्यानं दत्त्वा, वयं "वृद्धानां, बालकानां कृते सेवाः" इत्यादिभिः विविध-विषयैः सह सामुदायिक-दान-संस्थाः विकसितवन्तः परिचर्या, विशेषसमूहानां सहायता, सामुदायिकसुरक्षा च" परियोजना।

उदाहरणार्थं, बाओटौ-नगरे एकेन सामाजिक-सङ्गठनेन वृद्धानां कृते मूल-स्वास्थ्य-परीक्षा-सेवानां आधारेण परियोजना-सेवा-सामग्री गभीरीकृता, स्वास्थ्य-जोखिम-चेतावनी/प्रोम्प्ट्-इत्येतत् योजितं, "समये पत्ताङ्गीकरणस्य, समये प्रतिक्रियायाः, समये चिकित्सा-उपचारस्य च" स्वास्थ्य-प्रबन्धनं प्रदत्तम् अस्ति । वृद्धानां रोगानाम् कृते। होहोट् सिटी तथा चिफेङ्ग सिटी इत्यादीनां बहवः सामाजिकसङ्गठनानां वर्तमानपदे "समुदायसुरक्षा" इत्यस्य अधिकव्यापकसमझः अस्ति, तथा च "समुदायसुरक्षानिर्माणस्य" सेवासामग्री योजितवती अस्ति तथा च तेषां सेवारूपं परिवर्त्य समुदायस्य संवर्धितं समर्थनं च कृतम् "स्वायत्तता" क्रियाकलापं कर्तुं, समुदायस्य सेवां कर्तुं, सुरक्षितस्य लचीलस्य च समुदायस्य निर्माणं प्रवर्धयितुं "संगठितुं" ।

अस्मिन् स्तरे नगरीकरणस्य दरस्य अधिकवृद्ध्या नूतननगरीकरणस्य व्यापकग्रामीणपुनरुत्थानस्य च जैविकसंयोजनेन सामाजिकशासनस्य ध्यानं तृणमूलपर्यन्तं गत्वा नगरीयग्रामीणसमुदायेषु पतितम्, सामुदायिकदानस्य सामाजिकमागधा च अस्ति वर्धमानः । सामाजिकसङ्गठनानां सामुदायिकदानकार्य्ये भागं ग्रहीतुं तृणमूलशासनस्य नूतनानां आवश्यकतानां पूर्तये गहनप्रयासः, अन्वेषणं, अभ्यासः च कर्तुं आवश्यकता वर्तते। "समुदायसशक्तिकरणसमर्थनयोजना" परियोजनायाः कार्यान्वयनस्य पूर्णचक्रप्रबन्धनस्य च समये वयं सामाजिकसङ्गठनानां वास्तविकप्रतिक्रियाः विशेषज्ञमार्गदर्शनं सुझावश्च संयोजितवन्तः,निम्नलिखित अन्वेषणं प्राप्तम् ।

१. समाजस्य मूलभूत-एककत्वेन समुदायः न केवलं निवासिनः दैनन्दिनजीवनस्य संचारस्य च अन्तरक्रियायाः च महत्त्वपूर्णं स्थानम् अस्ति, अपितु सामाजिकसमस्यानां सूक्ष्मदर्शीप्रभावः केन्द्रितः क्षेत्रः अपि अस्ति विशेषतः सामाजिक-आर्थिक-परिवर्तनस्य वर्तमान-संख्यक-काले विविधाः सामाजिक-समस्याः परस्परं सम्बद्धाः, झरना-प्रवाहाः, अधिकाधिकं प्रमुखाः च भवन्ति सामाजिकसङ्गठनानां महत्त्वं क्रमेण उद्भूतम् । तेषां निवासिनः सह निकटसम्पर्कं स्थापयितुं, यथार्थतया समुदायस्य गभीरं गन्तुं, वास्तविकमागधान् अवगन्तुं, सामुदायिकसमस्यानां मूलं सम्यक् ग्रहीतुं च पहलं कर्तुं आवश्यकता वर्तते।

2. समुदायस्य विषयाः दीर्घकालीनः "चरः" अस्ति मुद्देषु पहिचानं, प्राथमिकता च ददाति केवलं सन्तुलितविकल्पं कृत्वा मुख्यविरोधानाम् ग्रहणं कृत्वा एव वयं समुदायस्य कृते एतादृशानि समाधानं कर्तुं शक्नुमः ये अधिकं लक्षितानि सन्ति तथा च समुदायस्य वास्तविकस्थितेः समीपस्थाः सन्ति, येन व्यवस्थितरूपेण योजनां कर्तुं शक्नुमः, तान् कार्यान्वितुं शक्नुमः पदे पदे, समस्यायाः समाधानं च पदे पदे .

3. सामाजिकसङ्गठनानि स्वक्षमतानां संसाधनानाञ्च सीमां/सीमाः समीचीनतया अवगन्तुं, "सेतुबन्धनयोः" रूपेण स्वभूमिकायाः ​​पूर्णं अभिनयं दातव्याः, पहलं कृत्वा भेदं कुर्वन्तु, तथा च सामुदायिकसंसाधनानाम् एकां कुशलं सम्बद्धतां प्रणालीं निर्मातव्याः नीतिमार्गदर्शनस्य निकटतया अनुसरणस्य आधारः / सर्वकाराणां, उद्यमानाम्, सामाजिकसङ्गठनानां, समुदायानाञ्च मध्ये गहनसंवादं, प्रभावीसञ्चारं सहकार्यं च प्रवर्तयितुं, सर्वेषां पक्षानाम् लाभाय पूर्णं क्रीडां दातुं, दानस्य प्रभावी पूरकं गुणनप्रभावं च निर्मातुं तन्त्रम् संसाधनाः।

4. सामाजिकसङ्गठनानि व्यवहारे निरन्तरं स्वस्य परिष्कारं कर्तुं ध्यानं दद्युः तथा च स्वव्यावसायिकक्षमतासु सुधारं सुधारयितुम् च ध्यानं दातव्यम्। विभिन्नेषु सामुदायिकसेवापरियोजनासु भागं गृहीत्वा वयं व्यावहारिकानुभवं संचयितुं, निरन्तरं चिन्तनं सारांशं च कर्तुं शक्नुमः, सेवाप्रक्रियाणां अनुकूलनार्थं सेवागुणवत्तां च सुधारयितुम् समस्या-उन्मुखाः भवितुम् अर्हति।

5. सामाजिकसङ्गठनानि दलस्य सदस्यान् निरन्तरं शिक्षणं कर्तुं, उद्योगस्य प्रवृत्तिभिः सह तालमेलं स्थापयितुं, अत्याधुनिकसंकल्पनानां प्रौद्योगिकीनां च अवशोषणं कर्तुं प्रोत्साहयेयुः। "नवीनपद्धतीनां, नवीनप्रौद्योगिकीनां, नवीनसाधनानाञ्च" परिचयस्य अनुप्रयोगस्य च माध्यमेन वयं नवीनचिन्तनं उत्तेजितुं कार्यदक्षतां च सुधारयितुं शक्नुमः, तस्मात् समुदायस्य उच्चगुणवत्तायुक्तानि कुशलसेवानि च संयुक्तरूपेण प्रदातुं सामुदायिकबलानाम् अधिकप्रभावितेण मार्गदर्शनं कृत्वा एकत्र आनयितुं शक्नुमः।

तदतिरिक्तं "धनस्य अभावस्य" सामान्यचुनौत्यस्य प्रतिक्रियारूपेण विस्तृतविश्लेषणं रणनीतिकनियोजनं च करणीयम् । "समीपतः दूरं, अन्तः बहिः, अधः उपरि च" इति सिद्धान्तस्य अनुसरणं कृत्वा पारम्परिकबुद्धिं नवीनचिन्तनं च एकीकृत्य वयं क्रमेण धनसङ्ग्रहकार्यं प्रवर्धयामः तथा च एकं धनसङ्ग्रहं निर्मातुं प्रयत्नशीलाः स्मः यत् व्यापकं, विविधं, दीर्घं च भवति | -अवधिः स्थायित्वं भवति। प्रथमं निवासिनः स्वायत्ततां परस्परसहायतां च प्रोत्साहयितुं समुदायस्य स्थानीयसंसाधनानाम् उपयोगं कुर्वन्तु । सामाजिकसङ्गठनानि प्रथमं समुदायाय उच्चगुणवत्तायुक्तानि सेवानि प्रभावीरूपेण प्रदातुं समर्थाः भवेयुः तथा च समुदायस्य मान्यतां प्राप्तुं समर्थाः भवितुमर्हन्ति तेषां सामुदायिकनिधिस्थापनद्वारा सामुदायिकसंसाधनैः सह सम्पर्कः स्थापनीयः येन कुशलसञ्चारः मूल्यवर्धितसामुदायिकसंसाधनं च भवति। द्वितीयं, सामाजिकसंस्थानां सर्वकारीयविभागैः, फाउण्डेशनैः, उद्यमैः इत्यादिभिः सह सहकार्यं स्थापनीयम्। सर्वकारीयवित्तपोषणं प्राप्य, फाउण्डेशनपरियोजनासहकार्ये भागं गृहीत्वा वयं वित्तपोषणस्रोतानां विविधतां करिष्यामः, सामुदायिकपरियोजनासु अधिकजीवनशक्तिं च प्रविशन्ति। तृतीयं वित्तपोषणप्रतिरूपस्य नवीनीकरणं, अन्तर्जालवित्तपोषणस्य सक्रियरूपेण अन्वेषणं, सामुदायिककथाः सजीवरूपेण कथयितुं जनसहभागितायाः उत्तेजनार्थं च सामाजिकमाध्यमानां विस्तृतप्रभावस्य उपयोगः च चतुर्थं, सामाजिकसङ्गठनैः धनसङ्ग्रहस्य प्रबन्धनस्य च तन्त्राणि स्थापयितव्यानि, सुधारणीयानि च येन प्रक्रिया पारदर्शी कुशलता च भवति, तथा च यथार्थतया "नैतिकतायाः वकालतम्, सद्भावः, कानूनानुसारं च सद्भावः प्रवर्धनीया" इति

लेखः लाओ निउ फाउण्डेशन इत्यस्मात् पुनः मुद्रितः अस्ति