समाचारं

सप्तमः विश्वपरोपकारमञ्चः सिङ्घुआ विश्वविद्यालये भव्यरूपेण उद्घाटितः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के सिङ्घुआ विश्वविद्यालयस्य चीनीयविश्वविद्यालयस्य च हाङ्गकाङ्गस्य सहप्रायोजितं सप्तमः "विश्वपरोपकारमञ्चः" सिङ्घुआ विश्वविद्यालये उद्घाटितः । अस्य मञ्चस्य विषयः "पञ्चमहाद्वीपेषु स्वप्ननिर्माणार्थं विदेशेषु चीनदेशीयानां एकत्रीकरणं" इति । चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः उपाध्यक्षः लोकतन्त्रस्य केन्द्रीयसमितेः कार्यकारीउपाध्यक्षः च झू योङ्गक्सिन् मञ्चस्य उद्घाटनसमारोहे उपस्थितः भूत्वा भाषणं कृतवान्। मञ्चस्य उद्घाटनसमारोहे सिङ्घुआ विश्वविद्यालयस्य शैक्षणिककार्यसमितेः उपनिदेशकः जियाङ्ग शेङ्ग्याओ, चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालयस्य अध्यक्षः दुआन् चोङ्गझी च आयोजकानाम् कृते स्वागतभाषणं कृतवन्तौ। चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः स्थायीसमितेः सदस्यः, विदेशसमितेः उपनिदेशकः तथा च प्रत्यागतविदेशीयचीनीसमितेः सर्वचीनसङ्घस्य पूर्वउपाध्यक्षः सोङ्गली, सचिवालयस्य सचिवः अखिलचीनमहिलासङ्घः प्रमुखदलसमूहस्य सदस्यः च, चीनदेशे अमेरिकनवाणिज्यसङ्घस्य निदेशकमण्डलस्य अध्यक्षः, यूरोपीयसङ्घस्य वाणिज्यसङ्घस्य कार्यकारीसदस्यः च जियानी; चीनदेशे डि जियोवानी इत्यनेन मुख्यभाषणं कृतम्, तथा च आल-चीन-फेडरेशन आफ् रिटर्न्ड् ओवरसीज-चीनी-सङ्घस्य पूर्व-उपाध्यक्षः, चाइना-विदेशीय-चीनी-दान-प्रतिष्ठानस्य पूर्व-अध्यक्षः च किआओ-वेइ-इत्यनेन आयोजनस्य अध्यक्षता कृता नागरिककार्याणां मन्त्रालयस्य पूर्वोपमन्त्री गु चाओक्सी, चीनदेशे स्वीडिशवाणिज्यसङ्घस्य अध्यक्षः पीटर लिङ्ग-वैनेरुस् (लिंग वानरु), चीनदेशे ब्रिटिशवाणिज्यसङ्घस्य अध्यक्षः जूलियन फिशर् (जूलियन फिशर), पूर्वाध्यक्षः... चीनदेशे डेनिश-वाणिज्यसङ्घः मथियास् बोयरः (काओ मिंगसी) चीनदेशस्य वाणिज्यसङ्घस्य अन्ये प्रतिनिधिभिः, देशे विदेशे च मञ्चे भागं गृहीतवन्तः .

झू योङ्गक्सिन् इत्यनेन भाषणं कृतम्

झू योङ्गक्सिन् इत्यनेन दर्शितं यत् चीनदेशं विश्वं च सम्बद्धं सेतुरूपेण विदेशेषु चीनदेशीयाः वैश्विकदानक्षेत्रे अद्वितीयं योगदानं दत्तवन्तः। विदेशेषु चीनदेशीयाः न केवलं आधुनिकचीनदेशे परोपकारस्य अग्रणीः सन्ति, अपितु समकालीनचीनदेशे परोपकारस्य विषये अपि नूतना शक्तिः सन्ति। अस्माभिः विदेशेषु चीनदेशीयानां परोपकारीकर्मणां आध्यात्मिकदृष्टिकोणानां च प्रचारः विविधमार्गेण पद्धत्या च करणीयम्, परोपकारीसंस्कृतेः उत्तराधिकारं प्रचारं च सुदृढं कर्तव्यम्। झू योङ्गक्सिन् इत्यनेन एतत् बोधितं यत् अस्माभिः विदेशेषु चीनीय-अर्थव्यवस्थायाः विषये अनुसन्धानं प्रति ध्यानं दातव्यं तथा च विजय-विजय-सहकार्यस्य अवधारणां गभीरं कर्तव्यम् , तथा च विदेशेषु चीनीय-उद्यमानां शीघ्रं उत्तमतया च विकासे सहायतां कर्तुं सूचनां सेवां च सुदृढं कर्तुं, तथा च विदेशेषु चीनीय-परोपकारस्य समृद्धिं विकासं च प्रवर्तयितुं, अस्माभिः अन्तर्राष्ट्रीय-आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं "विश्व-परोपकार-मञ्चे" अवलम्बितव्यम् अन्तर्राष्ट्रीयदानकार्येषु क्रियाकलापयोः च भागं गृह्णन्ति, तथा च अन्तर्राष्ट्रीयदानसंकल्पनानां प्रबन्धनानुभवानाञ्च शिक्षन्तु, सारांशं कुर्वन्तु, प्रसारयन्तु च, वैश्विकदानस्य विकासे चीनीयबुद्धिं शक्तिं च योगदानं कुर्वन्तु।

जियाङ्ग शेङ्ग्याओ इत्यनेन भाषणं कृतम्

सिङ्घुआ विश्वविद्यालयस्य पक्षतः जियाङ्ग शेङ्ग्याओ इत्यनेन अतिथिनां हार्दिकं स्वागतं कृतम् । सः अवदत् यत् सिंघुआ विश्वविद्यालयः सर्वदा जनकल्याणस्य परोपकारस्य च अन्तर्राष्ट्रीयविकासाय महत् महत्त्वं दत्तवान्, "निरंतरं आत्मसुधारं सद्गुणं च" इति विद्यालयस्य आदर्शवाक्यस्य पालनम् अकरोत्, अन्तर्राष्ट्रीयविनिमयस्य माध्यमेन च अन्तर्राष्ट्रीयजनकल्याणस्य दानकार्यक्रमेषु च सक्रियरूपेण भागं गृह्णाति तथा सहकार्यपरियोजनासु, विभिन्नदेशेभ्यः विश्वविद्यालयैः, उद्यमैः, समाजैः च सहकार्यं कृतवान् संस्थाः जनकल्याणस्य, दानस्य च विकासाय मिलित्वा कार्यं कुर्वन्ति भविष्ये सिंघुआ विश्वविद्यालयः स्वस्य लाभाय पूर्णं क्रीडां ददाति, अन्तर्राष्ट्रीयपरोपकारस्य गहनविकासं च प्रवर्धयिष्यति।

दुआन् चोङ्गझी इत्यनेन भाषणं कृतम्

दुआन् चोङ्ग्झी इत्यनेन स्वभाषणे उक्तं यत् - आव्हानैः अवसरैः च परिपूर्णे अस्मिन् आधुनिकयुगे अस्माकं सर्वेषां दायित्वं वर्तते यत् समाजस्य सेवा कथं करणीयम्, अधिकप्रभाविते स्थायिरूपेण च जनानां लाभः कथं भवति इति अन्वेष्टुम्। दान केवलं व्यावसायिकदानसंस्थानां दायित्वं नास्ति, सर्वकाराणां, उद्यमानाम्, अलाभकारीसंस्थानां, विद्यालयानां, व्यक्तिनां च समाजस्य अग्रे गमनाय, विकासाय व्यापकं स्थानं निर्मातुं च निरन्तरं प्रवर्तनीयम्। सः निश्छलतया आशास्ति यत् चीनीय-हाङ्गकाङ्ग-विश्वविद्यालयः सर्वैः सह मिलित्वा कार्यं कर्तुं, शक्तिं संग्रहीतुं, राष्ट्रिय-वैश्विक-परोपकारस्य अपि स्थायि-विकासं प्रवर्धयितुं च शक्नोति |.

सुई जुन् मुख्यभाषणं कृतवान्

सुई जुन् इत्यनेन उक्तं यत् वैश्विक "त्रयः प्रमुखाः उपक्रमाः" मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य अवधारणा च जनकल्याणस्य दानस्य च विकासाय उच्चतरं, गहनतरं, दीर्घकालीनं च मूल्यानुसन्धानं सूचितवती अस्ति। चीनदेशे परोपकारस्य गहनं सांस्कृतिकविरासतां व्यापकं विकासस्थानं च अस्ति । चीनदेशः विदेशेषु चीनीयसम्पदां समृद्धः अस्ति, विदेशेषु चीनदेशीयाः च जनकल्याणं दानकार्यं च सक्रियरूपेण संलग्नाः सन्ति, चीनदेशस्य विदेशदेशानां च मैत्रीयाः सेतुः निर्मान्ति सुई जुन् इत्यनेन प्रस्तावितं यत् चीनस्य दानसंस्थानां विकासाय अन्तर्राष्ट्रीयदृष्टिकोणं स्थापनस्य आवश्यकता वर्तते। परोपकारस्य माध्यमेन वयं वैश्विकशासनव्यवस्थायां विकासशीलदेशानां स्वरं वर्धयिष्यामः, अन्तर्राष्ट्रीयमञ्चे मम देशस्य परोपकारस्य प्रभावं च प्रवर्धयिष्यामः। सुई जुन् इत्यनेन अपि उक्तं यत् विदेशेषु चीनीयसङ्घस्य संस्था सेवासंस्थाभिः सह निकटसम्पर्कं स्थापयितुं, अद्वितीयसम्पदां पूर्णतया उपयोगं कर्तुं, ब्राण्ड्-स्थापनं कर्तुं, सटीकप्रयत्नाः कर्तुं, समाजस्य सद्कार्यं कर्तुं मार्गदर्शनं कर्तुं, चीनीय-आधुनिकीकरणस्य प्रचारं कर्तुं च शक्नोति। सा विदेशेषु चीनदेशीयान् लघु किन्तु सुन्दरजनानाम् आजीविकापरियोजनासु सक्रियरूपेण भागं ग्रहीतुं, चीनीयविदेशीयजनानाम् अन्तरं न्यूनीकर्तुं जनकल्याणस्य दानस्य च कडिरूपेण उपयोगं कर्तुं, एकत्र जनकल्याणं प्रथमं जनकल्याणं च प्राप्तुं प्रोत्साहयति।

सोङ्ग ली मुख्यभाषणं कृतवान्

सोङ्ग ली चीनदेशस्य महिलाबालपरोपकारस्य विकासपरिणामान् भविष्यस्य सम्भावनाश्च साझां कृतवान् । सोङ्ग ली इत्यनेन उक्तं यत् चीनदेशेन महिलानां बालकानां च विकासे उल्लेखनीयाः उपलब्धयः प्राप्ताः। सा उल्लेखितवती यत् सर्वचीनमहिलासङ्घः तस्य सम्बद्धाः च संस्थाः सक्रियरूपेण जनकल्याणस्य दानमञ्चानां निर्माणं कृतवन्तः, सामाजिकसंसाधनानाम् एकीकरणं कृतवन्तः, तथा च "वसन्तकली परियोजना", "मातुः जलकोष्ठः" इत्यादीनां गहनमूलानां प्रभावशालिनां च ब्राण्ड्-श्रृङ्खलानां निर्माणं कृतवन्तः "मातुः स्वास्थ्यव्यञ्जनम्" परियोजना महिलानां बालकानां च कृते महिलानां, बालकानां, शिक्षायाः, स्वास्थ्यस्य, सर्वतोमुखीविकासस्य च क्षेत्रेषु प्रभावीसेवाः प्रदाति। सोङ्ग ली इत्यनेन दर्शितं यत् वैश्विकस्य स्थायिविकासस्य दृष्ट्या नूतनयुगे महिलानां बालकानां च कृते दानकार्यं अद्यापि बहु दूरं गन्तव्यम् अस्ति। सा विशेषतया उल्लेखितवती यत् परोपकारस्य उच्चस्तरीयविकासस्य प्रवर्धनं उच्चस्तरीयसुरक्षा च संयुक्तराष्ट्रसङ्घस्य १७ स्थायिविकासलक्ष्याणां अनुरूपं भवितुमर्हति, तथा च प्रौद्योगिकीनवीनीकरणेन नूतनयुगे प्रत्येकं महिलां बालकं च यथार्थतया लाभाय भवितुमर्हति।

शीन् स्टीन्

चीनदेशे अमेरिकन-वाणिज्यसङ्घस्य निदेशकमण्डलस्य अध्यक्षः तान सेन् अमेरिकन-निगम-संस्कृतौ परोपकारस्य महत्त्वपूर्ण-स्थितौ बलं दत्तवान्, चीन-देशे धर्मार्थ-क्रियाकलापं कर्तुं अमेरिकन-कम्पनीनां समृद्ध-अनुभवं च साझां कृतवान् सः यस्य अमेरिकन-वाणिज्यसङ्घस्य प्रतिनिधित्वं करोति, सः चीनदेशे सक्रिय-शतशः अमेरिकन-कम्पनीनां कवरं करोति, यत्र बहुविध-उद्योगाः आच्छादिताः सन्ति । अमेरिकन-वाणिज्यसङ्घस्य सदस्यकम्पनीनां सर्वेक्षणद्वारा ज्ञातं यत् चीनदेशे ८०% अधिकाः कम्पनयः सक्रियरूपेण दानकार्यं कुर्वन्ति, अयं अनुपातः लाभप्रदकम्पनीनां अनुपातात् अपि अधिकः अस्ति तान सेन् इत्यनेन अपि विस्तरेण परिचयः कृतः यत् अमेरिकनवाणिज्यसङ्घः चीनदेशे हरितविकासः, शिक्षाः इत्यादयः क्षेत्राणि समाविष्टानि दानपरियोजनानि कर्तुं कम्पनीभ्यः कथं सहायतां करोति।

जियानी डि जियोवानी

राष्ट्रपतिः जियानी डी जियोवानी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसहकार्यं विभिन्नदेशानां संस्कृतिनां च बुद्धिः एकत्र आनेतुं शक्नोति, समाधानं नवीनीकर्तुं शक्नोति, वैश्विकपरोपकारस्य विकासं च प्रवर्धयितुं शक्नोति। ईएसजी तथा सीएसआर आधुनिकव्यापाररणनीतयः प्रमुखघटकाः सन्ति ये स्थायिवृद्धिं, नवीनतां, सामाजिककल्याणं च चालयन्ति। चीनदेशे यूरोपीयसङ्घस्य वाणिज्यसङ्घः कम्पनीभ्यः स्थायिविकासस्य मार्गं अनुसर्तुं, हरितप्रौद्योगिकीनां उपयोगं कर्तुं, समाजे सकारात्मकं योगदानं दातुं च प्रोत्साहयति

विमोचन समारोह

वैश्विकपरोपकारस्य व्यावहारिकप्रवर्धनं, शैक्षणिकविनिमयं, नीतिवकालतम्, प्रतिभाप्रशिक्षणं, अनुभवसाझेदारी च अधिकं प्रवर्धयितुं मञ्चेन अतिथिसाक्ष्यारूपेण निगमवैश्विकसामाजिकदायित्वसहकारयोजना, वैश्विकपरोपकारसञ्चारसहकारसहकारयोजना च आधिकारिकतया प्रारम्भः कृतः .

(योगदानकर्ता: qu na, li xinge, tsinghua university)

मञ्चस्य केषाञ्चन अतिथिनां समूहचित्रम्

मञ्च परिचय

सप्तमः विश्वपरोपकारमञ्चः सिङ्घुआ विश्वविद्यालयः, हाङ्गकाङ्गस्य चीनीयविश्वविद्यालयः च संयुक्तरूपेण आयोजयति "पञ्चमहाद्वीपेषु स्वप्ननिर्माणार्थं विदेशेषु चीनदेशीयानां एकत्रीकरणम्" इति विषयेण अस्य मञ्चस्य उद्देश्यं विश्वे विदेशेषु चीनदेशीयानां शक्तिं एकत्र आनेतुं वर्तते परोपकारस्य नवीनसंकल्पनानां संयुक्तरूपेण अन्वेषणं कर्तुं, वैश्विकपरोपकारस्य समृद्धिं विकासं च प्रवर्धयितुं नवीनप्रतिमानाः नवीनमार्गाः च मिलित्वा कार्यं करिष्यन्ति। अस्य मञ्चस्य आयोजनं विश्वस्य सर्वेभ्यः चीनीयव्यापारिणां परोपकारिणां च आदानप्रदानस्य सहकार्यस्य च मञ्चं प्रदाति, यत् सहमतिनिर्माणे, शक्तिं संयोजयितुं, वैश्विकपरोपकारस्य विकासं गहनस्तरं व्यापकक्षेत्रे च प्रवर्धयितुं च सहायकं भवति अस्य मञ्चस्य आयोजनं सिंघुआ विश्वविद्यालयस्य सामाजिकविज्ञानविद्यालयेन, चीनीयविश्वविद्यालयस्य हाङ्गकाङ्गस्य मुख्यभूमि-बृहत्तरचीनविकासकार्यालयेन, सिंघुआविश्वविद्यालयस्य श्वार्जमैन्महाविद्यालयेन, सिंघुआविश्वविद्यालयस्य चीनीव्यापारसंशोधनकेन्द्रेण च संयुक्तरूपेण क्रियते चीनी विदेशीय चीनी ऐतिहासिक समाजस्य व्यावसायिकसमितिः तथा चीनीयव्यापार-इतिहाससङ्घस्य चीनीयव्यापार-इतिहासव्यावसायिकसमितिः सह-आयोजकः।