समाचारं

दम्पत्योः ९२.८ लक्षं ऋणं आसीत्, न्यायालयेन दिवालियापनस्य घोषणा कृता! यदि भवन्तः ३ वर्षाणां अनन्तरं तत् न दत्तवन्तः तर्हि भवन्तः छूटार्थं आवेदनं कर्तुं शक्नुवन्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्य न्यायालयस्य मतं यत् ऋणदाता गुओ मौमौ, ली मौमौ च दिवालियापनस्य घोषणायाः शर्ताः पूरयन्ति... "शेन्झेन् विशेष आर्थिकक्षेत्रस्य व्यक्तिगत दिवालियापनविनियमस्य" अनुच्छेदस्य ८४ अनुसारं निर्णयः निम्नलिखितरूपेण अस्ति: ऋणदाता गुओ मौमौ तथा... ली मौमौ दिवालिया घोषितः अस्ति "अगस्तस्य २९ दिनाङ्के शेन्झेन् मध्यवर्ती जनन्यायालयस्य न्यायाधीशः ऋणदातृभ्यां गुओ मौमौ, ली मौमौ च इत्यस्मै निर्णयं दत्तवान्। एषः शेन्झेन् मध्यवर्ती जनन्यायालयः अस्ति।"प्रथमे निर्णये एकं दम्पती ऋणी दिवालिया इति घोषितम् ।

ऋणदातारं दिवालिया इति घोषयितुं व्यक्तिगतदिवालियापनपरिसमापनस्य कानूनी प्रक्रिया अस्ति तथा च ऋणदातुः छूटकालस्य आरम्भः अपि भवति निरीक्षणकालस्य समाप्तेः अनन्तरं ऋणी गुओ मौमौ, ली मौमौ च स्वस्य अदत्तऋणानां छूटं दातुं न्यायालये आवेदनं कर्तुं शक्नुवन्ति यत् तेषां अदत्तऋणानां छूटं दातव्यं वा इति कानूनानुसारं जनन्यायालयेन पुनरावलोकनं कृत्वा निर्णयः क्रियते।

स्रोतः - दृश्य चीन

दिवालियापनघोषणाय योग्यः

गुओ मौमौ, ली मौमौ च पतिपत्नी । १९९८ तमे वर्षात् गुओ मौमौ, ली मौमौ च शेन्झेन्-नगरस्य लुओहु-मण्डले व्यक्तिगत-औद्योगिक-व्यापारिक-तौल्य-थोक-खुदरा-भण्डारं उद्घाटितवन्तौ । २००९, ९.तौलियाभण्डारस्य गोदामस्य अग्निः अभवत्, २.मालस्य हानिः क्षतिपूर्तिविषये दम्पती भण्डारपट्टेदारे सम्पत्तिप्रबन्धनकम्पनीयां च मध्यस्थतां मुकदमान् च दाखिलवती, परन्तु तेषां प्रकरणद्वयं नष्टम् अभवत्, भण्डारः अपि न प्रचलति स्म दम्पती २०१२ तमे वर्षे पुनः भण्डारं उद्घाटितवान्, मासिकं किराया १०,००० युआन्-अधिकं भवति स्म, परन्तु व्यापारः सम्यक् न प्रचलति स्म, तस्य धनहानिः अपि भवति स्म ।

२०१२ तः २०२३ पर्यन्तं दम्पती क्रमशः ऋणं परिशोधयितुं भण्डारसञ्चालनं च निर्वाहयितुम् बन्धुमित्रेभ्यः, विभिन्नमञ्चेभ्यः, बैंकेभ्यः च धनं ऋणं गृहीतवान्... भण्डारस्य किरायादानाय असमर्थतायाः कारणात् अक्टोबर्मासे भण्डारं बन्दं कृत्वा रद्दं कर्तव्यम् आसीत् २०२३ । तयोः कुलऋणं ९.२८ मिलियन युआन् अधिकं भवति ।

गुओ मौमौ, ली मौमौ च व्यक्तिगतदिवालियापनपरिसमापनार्थं न्यायालये आवेदनं कृतवन्तौ, ततः शेन्झेन्-मध्यमजनन्यायालयेन २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के आवेदनं स्वीकुर्वितुं निर्णयः दत्तः, तथा च द्वयोः जनानां कृते दिवालियापनप्रशासकरूपेण कार्यं कर्तुं कानूनसंस्थां निर्दिष्टा

दिवालियापनप्रशासकस्य सत्यापनेन ज्ञातं यत्: गुओ मौमोउ इत्यस्य सम्प्रति कोऽपि कार्यं नास्ति, आयः च नास्ति, तथा च कोरोनरी स्टेण्ट् शल्यक्रियायाः अनन्तरं पुनर्प्राप्तिपदे अस्ति, ली मौमोउ निवृत्तः अस्ति तथा च ४,००० युआन् इत्यस्मात् अधिकं मासिकं पेन्शनं प्राप्तुं शक्नोति, तथा च द्वयोः अन्यः कोऽपि नास्ति आय। दम्पत्योः शेन्झेन्-नगरस्य लुओहु-मण्डले स्थिता सम्पत्तिः अस्ति, यस्य निर्माणक्षेत्रं ११४.३९ वर्गमीटर् अस्ति । गुओ-ली-योः नगदं निक्षेपं च ४०० युआन्-तः न्यूनम् आसीत् । गुओ-ली-योः सह निवसन्तः निकट-बन्धुजनाः द्वौ पुत्रौ गुओ-माता च ज्येष्ठपुत्रः अद्यापि महाविद्यालये अध्ययनं करोति; दिवालियापनप्रशासकः मन्यते यत् गुओ मौमौ, ली मौमौ च...दिवालियापनतथ्यानि उक्ताः सूचनाः च सत्याः सन्ति, सम्पत्तिस्थापनं, ऋणं चोरणं, मिथ्यावक्तव्यं वा न भवति ।"शेन्झेन् विशेष आर्थिक क्षेत्र व्यक्तिगत दिवालियापन नियमावली" इत्यस्मिन् निर्धारितव्यक्तिगतदिवालियापनपरिसमापनशर्तानाम् अनुपालनं कुर्वन्तु।

शेन्झेन्-मध्यन्यायालयेन निर्णयः कृतः यत् ऋणी गुओ, ली च दिवालियापनघोषणायाः शर्ताः पूर्यन्ते, गुओ-ली च दिवालिया घोषितुं निर्णयं दातव्यम् इति ऋणदातुः सम्पत्तिनिस्तारणयोजना दर्शयति यत् न्यायालयेन गुओ-ली-योः दिवालिया घोषितस्य अनन्तरं प्रशासकः तेषां नामधेयेन लुओहु-मण्डले, शेन्झेन्-नगरे स्थितां सम्पत्तिं शीघ्रमेव स्वीकुर्यात्सम्पत्तिस्य निपटनं भिन्नमूल्येन ऑनलाइन-निलामद्वारा भविष्यति, ततः प्राप्तं धनं वितरणयोजनानुसारं ऋणानां परिशोधनार्थं भविष्यति

यतः न्यायालयेन घोषितं यत्,

ऋणदातुः दिवालियापनदिनात् आरभ्यवर्षत्रयं, २.अदत्तऋणानां ऋणमुक्तिं कर्तुंनिरीक्षण अवधि।

निरीक्षणकालस्य कालखण्डे ऋणी गुओ मौमौ, ली मौमू च जनन्यायालयेन कृतव्यवहारस्य प्रतिबन्धस्य निर्णये निर्धारितदायित्वं निरन्तरं कर्तव्यं तथा च "शेन्झेन् विशेष आर्थिकक्षेत्रस्य व्यक्तिगतदिवालियापनविनियमेषु" निर्धारितऋणस्य अन्यदायित्वस्य च निर्वहनं निरन्तरं कर्तव्यम्

निरीक्षणकाले गुओ-ली-योः मासिकं आयं तेषां तेषां आश्रितानां च कृते भवितुम् अर्हति स्म ।जीवनव्ययस्य चिकित्साव्ययस्य च निश्चितं राशिं स्थापयन्तु,द्वौ जनाः अर्जयन्तिशुल्कसीमायाः अतिरिक्तं यत्किमपि राशिं वा नवनिर्मितं दिवालियापनसम्पत्तिं वा प्रशासकेन स्वीकृत्य वितरितं भविष्यति।

निरीक्षणकालस्य समाप्तेः अनन्तरं २.ऋणी गुओ मौमौ, ली मौमौ च न्यायालये मुकदमान् दातुं शक्नुवन्तिबकायाः ​​ऋणानां क्षमायाचनां कुर्वन्तु, .तस्य अदत्तऋणानां मुक्तिः करणीयः वा इति समीक्ष्य जनन्यायालयेन कानूनानुसारं निर्धारितं भविष्यति।

व्यक्तिगत दिवालियापनं ऋणात् पलायनस्य उपायः नास्ति

ऋणं दातुं स्वाभाविकं, परन्तु वास्तविकतायां केचन प्रामाणिकाः दुर्भाग्याः च जनाः सन्ति येषां ऋणं दातुं कष्टं भवति, ते चिरकालात् ऋणे अटन्ति

"शेन्झेन् विशेष आर्थिकक्षेत्रस्य व्यक्तिगत दिवालियापनविनियमाः", मम देशस्य प्रथमः व्यक्तिगतः दिवालियापनविनियमः, शेन्झेन् नगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमित्या समीक्षितः अनुमोदितः च, सः २०२१ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनात् प्रभावी भविष्यति नियमेषु निर्धारितं यत् व्यक्तिगतदिवालियापनप्रक्रियासु त्रयः प्रकाराः सन्ति : व्यक्तिगतदिवालियापनपरिसमापनम्, पुनर्गठनं, सुलहप्रक्रिया च

शेन्झेन्-नगरस्य नागरिकः लिआङ्ग-मौमौ २०१८ तमे वर्षे ब्लूटूथ-हेडसेट्-बाजारे व्यापारं आरभितुं चयनं कृतवान्, परन्तु सः स्थिरग्राहक-सम्पदां प्राप्तुं असमर्थः अभवत् कोविड्-१९-महामारी-प्रभावेण सह मिलित्वा बैंक-ऋणानि वर्धितानि सन्ति, सः सर्वाणि ऋणानि परिशोधयितुं असमर्थः अस्ति . २०२१ तमस्य वर्षस्य मार्चमासे लिआङ्ग् मौमो इत्यनेन शेन्झेन्-मध्यमन्यायालये व्यक्तिगत-दिवालियापनार्थम् आवेदनं कृतम् ।

न्यायालयेन ज्ञातं यत् लिआङ्ग मौमोउ इत्यनेन प्रायः ७५०,००० युआन् इत्यस्य व्यक्तिगतऋणं घोषितम्, तथा च यस्मिन् दिने न्यायालयेन व्यक्तिगतदिवालियापनस्य आवेदनं स्वीकृतम् तस्मिन् दिने व्याजसञ्चयः स्थगितः लिआङ्ग मौमोउ स्वस्य व्यवसायस्य आरम्भं कर्तुं असफलः अभवत् ततः परं सः एकस्मिन् कम्पनीयां संरचनात्मक अभियंतारूपेण कार्यं कृतवान्, मासिकं प्रायः २०,००० युआन् आयः अर्जितवान्, ऋणं परिशोधयितुं च प्रबलं इच्छा आसीत् न्यायालयेन सहमतिः कृता यत् लिआङ्ग मौमौ पुनर्गठनप्रक्रियाम् आयोजयित्वा ऋणदातृभिः सह वार्तालापं कृत्वा किस्तपुनर्भुक्तियोजनां निर्मातुम् अर्हति। पुनर्गठनयोजनायाः अनुसारं यत् न्यायालयेन प्रभावी इति निर्णयः कृतः, तदनुसारं अग्रिमत्रिषु वर्षेषु, ७,००० युआन्-रूप्यकाणां व्यतिरिक्तं यत् लिआङ्गः तस्य पत्नी च प्रतिमासं मूलभूतजीवनाय उपयुञ्जते तथा च दैनन्दिन-आवश्यकतानां किञ्चित् उत्पादनं मुक्त-सम्पत्त्याः रूपेण, अन्ये सर्वे आयाः भविष्यन्ति ऋणानां परिशोधनार्थं प्रयुक्तः । यदि लिआङ्ग मौमो पुनर्गठनयोजनां कार्यान्वितुं न शक्नोति तर्हि ऋणदातृणां दिवालियापनपरिसमापनार्थं न्यायालये आवेदनस्य अधिकारः अस्ति। २०२१ तमस्य वर्षस्य जुलैमासे शेन्झेन्-मध्यन्यायालयेन लिआङ्ग् मौमौ इत्यस्य व्यक्तिगतदिवालियापनपुनर्गठनयोजनायाः अनुमोदनं कृतम् ।

लिआङ्ग मौमोउ परिश्रमपूर्वकं कार्यं कृतवान्, सक्रियरूपेण च स्वऋणानां परिशोधनं कृतवान् । २०२३ तमस्य वर्षस्य एप्रिलमासे ।अर्थात् पुनर्गठनयोजनायाः कार्यान्वयनस्य २१ तमे मासे सः अन्ततः ऋणस्य सर्वं मूलधनं परिशोधितवान् । पुनर्गठनयोजनायाः आवश्यकतानां तुलने अयं समयः समयात् पूर्णतया १५ मासाः पूर्वं आसीत् ।२०२३ तमस्य वर्षस्य जूनमासे शेन्झेन् दिवालियापनन्यायालयेन लिआङ्ग मौमौ इत्यस्मै नागरिकनिर्णयः प्रदत्तः यत् प्रकरणं सम्पन्नम् अस्ति तथा च पुनर्गठनयोजनायां निर्दिष्टव्याप्तेः अन्तः तस्य अदत्तऋणानि कानूनानुसारं मुक्ताः इति

तस्मिन् समये देशस्य प्रथमस्य व्यक्तिगतस्य दिवालियापनप्रकरणस्य प्रशासकस्य प्रभारी वकिलः अवदत् यत् यदि गणना न स्थगितवती तर्हि अनुमानं भवति यत् ३,००,००० युआन् अधिकं व्याजं भविष्यति।

"शेन्झेन् विशेष आर्थिकक्षेत्रस्य व्यक्तिगत दिवालियापनविनियमस्य" कार्यान्वयनात् आरभ्य, जून २०२३ पर्यन्तं शेन्झेन् मध्यवर्तीजनन्यायालये कुलम् १,६३५ व्यक्तिगतदिवालियापनानुरोधाः प्राप्ताः, समीक्षायै ४११ प्रकरणाः दाखिलाः, ११७ दिवालियापनानुरोधाः च निर्णयः कृतः स्वीकार्यम् । अस्मिन् वर्षे अगस्तमासस्य अन्ते शेन्झेन्-मध्यन्यायालयेन ३५० तः अधिकाः व्यक्तिगतदिवालियापनप्रकरणाः स्वीकृताः आसन् ।

एतादृशाः परिस्थितयः केवलं शेन्झेन्-नगरे एव सीमिताः न सन्ति । २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाङ्के नानजिङ्ग्-मध्यम-जनन्यायालयेन "ईमानदारीविरुद्धानां व्यक्तिनां आर्थिकपुनर्जन्मस्य पायलट्-कार्यं कर्तुं कार्यान्वयन-मतानि" जारीकृतानि समाचारानुसारम् अस्मिन् पायलट् कार्ये अखण्डतायाः विषये अतीव उच्चाः आवश्यकताः निरीक्षणं च भवति । यदि ऋणी सम्पत्तिं स्थानान्तरयित्वा वा गोपयित्वा वा ऋणं परिहरितुं इच्छति तर्हि सः प्रक्रियायाः परीक्षणं न सहितुं शक्नोति, परीक्षणेन च अयं व्यक्तिः पारदर्शी व्यक्तिः भविष्यति केचन जनाः पारदर्शी भवितुम् अनिच्छन्ति, पारदर्शकं परीक्षणं च न सहन्ते ।

ऋणात् पलायनार्थं कोऽपि व्यक्तिगतदिवालियापनव्यवस्थायाः उपयोगं करिष्यति वा ? याङ्गचेङ्ग इवनिंग न्यूज इत्यस्य अनुसारं शेन्झेन् मध्यवर्ती जनन्यायालयस्य शेन्झेन् दिवालियापनन्यायालयस्य अध्यक्षः काओ किक्सुआन् इत्यनेन उक्तं यत् सामाजिकचिन्तानां सम्मुखे "शेन्झेन् विशेष आर्थिकक्षेत्रस्य व्यक्तिगत दिवालियापनविनियमाः" इति ।सूत्रीकरणस्य आरम्भे ऋणचोरीनिवारणाय कठोरपरिकल्पना कृता ।यथा, आवेदकाः सद्भावनायाः दायित्वं सख्तीपूर्वकं निर्वहन्तु तथा च व्यक्तिगतदिवालियापनसूचनापञ्जीकरणप्रकटीकरणव्यवस्थां स्थापयितव्याः तत्सहकालं न्यायालयेन नियमाः विनियमाः च स्थापयितव्याः, परीक्षणकार्यस्य च विवेकपूर्वकं नियन्त्रणं करणीयम्।विद्यमानाः प्रकरणाः सिद्धयन्ति यत् ऋणं परिहरितुं प्रयत्नाः विविधैः निरीक्षणचौकैः "अङ्गीकृताः" भवन्ति ।

वाङ्ग मौमोउ इत्यनेन ज्ञापितं यत् तस्य वार्षिकं आयः प्रायः २,००,००० युआन् भवति तथा च सः पालतूपजीविनां पालनं करोति "मम प्रेमी च द्वौ अपि इलेक्ट्रॉनिक-उत्पादानाम् प्रशंसकौ स्मः । गृह-उपकरणानाम् क्रयणकाले वयं यत् उत्पादं चयनं कुर्मः तस्य मूल्यं अधिकं भवति, गृह-उपकरणानाम् मूल्यं च ३३०,००० युआन्-अधिकं भवति " wang moumou's ऋणस्य मूलधनं व्याजं च प्रायः ९८९,००० युआन् भवति। व्यक्तिगतदिवालियापनपुनर्गठनार्थं आवेदनं कुर्वन् मूलधनस्य १००% भागं प्रतिदातुं योजना अस्ति, कुलम् ८८०,००० युआन् अधिकं भवति।

"सा अद्यापि ऋणं गत्वा अतिशयेन व्ययम् कुर्वती अस्ति। सा पुनर्गठनार्थं आवेदनं कृतवती, सम्पूर्णं ऋणमूलधनं च परिशोधयितुं प्रस्तावम् अयच्छत्, परन्तु वयं न सहमताः। सा व्यक्तिगतरूपेण अतिव्ययम् अकरोत्, व्याजमुक्तिं च याचितवान्। समाजः काओ किक्सुआन् इत्यस्य दृष्ट्या किं चिन्तयति?व्यक्तिगत दिवालियापनप्रकरणानाम् निबन्धने "हितसन्तुलनस्य" विषये पूर्णतया विचारः करणीयः तथा च राजनैतिकप्रभावानाम्, सामाजिकप्रभावानाम्,कानूनीप्रभावानाम् जैविकैकता “अनिवार्यम्” अस्ति ।