समाचारं

निवेशकानां ध्यानं ! "शूकर-हत्या-विपण्यम्" इति शङ्का अस्ति, यत् उच्चैः उत्थापनस्य अनन्तरं सहसा पतितम् अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धाय प्रायः २ अरब युआन् धनस्य उपयोगः कृतः, अन्ततः वेङ्कनस्य परिवर्तनीयबन्धकाः २०% सीमायां बन्दाः अभवन् ।

९ सितम्बर् दिनाङ्के मार्केट् उद्घाटितस्य अनन्तरं वेङ्कनस्य परिवर्तनीयबाण्ड्-मध्ये उतार-चढावः अभवत्, आरोहणं च अभवत्, परन्तु १३:१९ वादनात् आरभ्य परिवर्तनीय-बण्ड्-मध्ये प्रारम्भिकव्यापार-आघातस्य ऊर्ध्वगामि-प्रवृत्तिः परिवर्तिता, "मुखं परिवर्तितम्" । तथा सीधा अधः गतः, परिवर्तनीयबन्धकानां मूल्यं च तीव्ररूपेण अधः गत्वा २०% सीमां १४:०१ वादने निरुद्धवान् ।

वेङ्कनस्य परिवर्तनीयबन्धकानां निम्नसीमा असामान्यः आसीत्, परिवर्तनीयबन्धकानां अन्तर्निहितः स्टॉकः वेङ्कनस्य भागः तस्मिन् दिने १.५२% न्यूनः अभवत् । बाजारप्रतिभागिनां मतं यत् वेङ्कनस्य परिवर्तनीयबन्धकानां आकस्मिकमूल्यसीमा परिवर्तनीयबन्धकानां हाले निरन्तरवृद्ध्या तथा च सामान्यमूल्यात् प्रीमियमदरस्य महत्त्वपूर्णविचलनेन सह सम्बद्धा अस्ति

आकस्मिकं २०% सीमापातः

९ सितम्बर् दिनाङ्के वेङ्कनस्य परिवर्तनीयबन्धनानि अकस्मात् २०% न्यूनानि अभवन्, समापनपर्यन्तं तेषां मूल्यं २२२.६०२ युआन् इति ज्ञातम्, तथा च सम्पूर्णदिवसस्य लेनदेनस्य मात्रा १.९२३ अरब युआन् इति आसीत् तस्मिन् दिने परिवर्तनीयबन्धनस्य अन्तर्निहितः स्टॉक् वेङ्कन्-शेयरेषु केवलं १.५२% न्यूनता अभवत् । अन्तर्निहित-समूहेषु महत्त्वपूर्ण-उतार-चढावस्य अभावे वेङ्कनस्य परिवर्तनीय-बाण्ड्-मध्ये अचानकं २०% न्यूनता अभवत्, येन केषाञ्चन विपण्य-निवेशकानां ध्यानं आकर्षितम्

wencan convertible bonds इत्यस्य अनुरूपः अन्तर्निहितः स्टॉकः wencan co., ltd. अस्ति कम्पनी मुख्यतया मोटर वाहनस्य एल्युमिनियम मिश्रधातुः परिशुद्धता कास्टिंग उत्पादानाम् अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च कर्तुं प्रवृत्ता अस्ति प्रणाली इत्यादिषु नवीन ऊर्जावाहनानां पारम्परिक-इन्धनवाहनानां च त्रीणि विद्युत्-प्रणाल्यानि, चेसिस-प्रणाली, ब्रेक-प्रणाली, इञ्जिन-प्रणाली, संचरण-प्रणाल्याः अन्ये च वाहन-भागाः इत्यादयः।

वेङ्कन शेयर्स् द्वारा प्रकटितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे कम्पनी ३.०७६ अरब युआन् इत्येव परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे २०.०७% वृद्धिः अभवत् सूचीकृतकम्पनी ८१.८२०४ मिलियन युआन्, वर्षे वर्षे ४८८.१९% वृद्धिः ।

उल्लेखनीयं यत्, कार्यप्रदर्शने बहुगुणवृद्धेः पृष्ठभूमितः, वेङ्कनस्य शेयरमूल्यं निरन्तरं मन्दं भवति, उतार-चढावः च अस्ति, परन्तु तत्सहकालं वेङ्कनस्य परिवर्तनीयबन्धकैः आर्थिकं ध्यानं आकृष्टम् अस्ति अगस्तमासस्य २७ दिनाङ्के वेङ्कनस्य परिवर्तनीयबन्धकानां वृद्धिः तस्मिन् दिने ८% अधिका अभवत् ।

अन्तर्निहितस्य स्टॉकस्य शेयरमूल्ये बहु उतार-चढावः न अभवत्, परन्तु वेङ्कनस्य परिवर्तनीय-बाण्ड्-मध्ये तीव्ररूपेण वृद्धिः अभवत्, येन परिवर्तनीय-बाण्ड्-रूपान्तरण-प्रीमियम-दरः अपि निरन्तरं वर्धमानः अस्ति, अद्यतनस्य "20cm"-सीम-क्षयस्य अनन्तरम् अपि अस्ति अद्यापि १०५.१७% रूपान्तरणप्रीमियमदरः अस्ति ।

वेङ्कनस्य परिवर्तनीयबन्धकानां अद्यतनवृद्धिः अपि अनेकेषां विपण्यस्य “बृहत् vs” इत्यस्य ध्यानं आकर्षितवान् । सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता ज्ञातवान् यत् अद्यैव, अनेके मार्केट् “बृहत् vs” परिवर्तनीय बाण्ड् मार्केट् इत्यस्य विषये टिप्पणीं कुर्वन् wencan परिवर्तनीयबाण्ड् इत्यस्य उल्लेखं कृतवन्तः स्टॉक-बार-मध्ये संवाददाता दृष्टवान् यत् बहवः निवेशकाः परिवर्तनीय-बाण्ड्-मध्ये सट्टेबाजानां अस्तित्वं अपि प्रश्नं कुर्वन्ति ।

वस्तुतः वेङ्कन परिवर्तनीयबन्धकाः एकः पृथक्कृतः प्रकरणः नास्ति अद्यतने "राक्षसबन्धनानि" ये वेनकन परिवर्तनीयबन्धनानि इव अचानकं पतितानि आसन्, ते बहुधा प्रादुर्भूताः सन्ति । यथा, शाङ्ग्रोङ्ग् कन्वर्टिबल बाण्ड्स् इत्यत्र अपि प्रारम्भिकपदे निरन्तरं उदयः अभवत्, परन्तु ततः सहसा दुर्घटितः भूत्वा पतितः । टोङ्गगुआङ्ग परिवर्तनीयबन्धकाः, लाभपरिवर्तनीयबाण्ड् इत्यादिषु अपि एतादृशी प्रवृत्तिः दृष्टा अस्ति ।

केचन मार्केट्-प्रतिभागिनः अवदन् यत् एतादृशानां राक्षस-बन्धकानां अनुमानं "शूकर-हत्या-विपण्यस्य" सदृशम् अस्ति ।

परिवर्तनीयबन्धकविपण्यं समग्रतया पुनः स्वस्थतां प्राप्नोति

यद्यपि अद्यतनकाले ए-शेयर-विपण्यस्य न्यूनता निरन्तरं भवति तथापि परिवर्तनीय-बाण्ड्-विपण्यं वर्धितम् अस्ति ।

परिवर्तनीय-बाण्ड्-बाजारे अद्यतन-पुनः-उत्थानस्य कारणस्य विषये, cicc इत्यस्य मतं यत् मूल-परिवर्तनं अन्तर्निहित-स्टॉक-संरचना अस्ति - लघु-मध्यम-आकारस्य टोप्याः क्रमेण पुनः पुनः प्राप्ताः सन्ति अद्यतनकाले लघु-कैप-वृद्धि-शैल्याः प्रबलाः अभवन्, यत् स्पष्टतया बृहत्-कैप-मूल्य-शैल्याः अपेक्षया परिवर्तनीय-बन्धनानां कृते अधिकं सहायकं भवति । यदि मार्केट् एतत् विभक्तिबिन्दुरूपेण गृह्णाति तर्हि मुख्यभूमिका अद्यापि अन्तर्निहितस्य स्टॉकस्य दिशा भविष्यति, न तु पर्याप्तं न्यूनमूल्यांकनं वा ऋणमुक्तिः वा।

बाजारस्य दृष्टिकोणस्य प्रतीक्षां कुर्वन्, citic construction investment इत्यस्य शोधदृष्टिकोणः अस्ति यत् परिवर्तनीयबाण्ड् मार्केट् जुलाईतः अगस्तपर्यन्तं शीघ्रं समायोजनं कृतवान् अस्ति, तथा च इक्विटी उतार-चढावस्य अवशोषणदरः महतीं वृद्धिं प्राप्तवान् यदि शङ्घाई कम्पोजिट् इत्यत्र तदनन्तरं समायोजनं भवति सूचकाङ्कस्तरस्य, बाजारे लघु-टोपी-शैल्याः वर्चस्वं भविष्यति, यदि इक्विटी-मध्ये किञ्चित् उतार-चढावः निरन्तरं भवति, तर्हि केषुचित् अल्पकालिक-ऋण-प्रकारेषु निरपेक्ष-प्रतिफलनस्य अवसराः अपि सन्ति citic construction investment इत्यनेन उक्तं यत्, तस्मिन् एव काले परिवर्तनीयबाण्ड् ईटीएफ-प्रवाहस्य न्यूनता न अभवत्, यत् परोक्षरूपेण मार्केट्-निधिनां भागं ग्रहीतुं उत्साहं प्रतिबिम्बयति तथापि सामान्यतया संस्थाः अद्यापि व्यक्तिगत-बाण्ड्-तरलतायाः जोखिमानां विषये अधिकं सावधानाः सन्ति

वेस्ट् चाइना सिक्योरिटीज इत्यस्य मतं यत् स्टॉकमूल्यानां दुर्बलतायाः सन्दर्भे शुद्धबाण्ड्-मध्ये अपेक्षित-उतार-चढावस्य च सन्दर्भे परिवर्तनीय-बाण्ड्-बाजारस्य वर्तमान-जोखिम-प्रतिफलन-लक्षणं अत्यन्तं स्पष्टं जातम् - लाभः ऐतिहासिक-विषमतायां, लागत-प्रदर्शने च अस्ति, यदा तु दुर्बलता अस्ति यस्मिन् अस्थिरतायां प्रभावीरूपेण नियन्त्रणं कठिनं भवति .

आयस्य अभावस्य पृष्ठभूमिं आधारीकृत्य वेस्ट् चाइना सिक्योरिटीज इत्यनेन उक्तं यत् परिवर्तनीयबन्धकविपण्यस्य भविष्यस्य मूल्याङ्कनं पुनः स्थापितं भविष्यति इति तस्य कोऽपि संदेहः नास्ति। स्थिरदेयतायुक्तानां संस्थानां कृते वर्तमानपरिवर्तनीयबन्धकविपण्ये स्थिरप्रतिफलं निवेशस्य योग्यं भवति । परन्तु दायित्वपक्षे उतार-चढावस्य प्रति संवेदनशीलाः उत्पादाः, तेषां कृते मार्केट्-तल-प्रकारेषु भागं ग्रहीतुं अधिकं अनुशंसितम् अस्ति तथा च मुख्यधारा-श्वेत-अश्व-प्रकारेषु ये ऋणतलस्य समीपे पतिताः सन्ति भविष्ये अद्यापि पदानाम् आवंटनानां च पर्याप्तवृद्धिः भवति अन्तर्निहितस्य स्टॉकस्य दक्षिणतः संकेतानां प्रतीक्षां कर्तुं आवश्यकता वर्तते।