समाचारं

हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्यस्य समायोजनम् : अलीबाबा सहितं ३३ स्टॉक्स् योजिताः भविष्यन्ति, ये १० सितम्बर् तः प्रभावी भविष्यन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः अस्ति ।

९ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-इत्यनेन शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-अन्तर्गतं हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लक्ष्यस्य समायोजनस्य विषये सूचना जारीकृता हैंग सेङ्ग कम्पोजिट् लार्ज कैप इंडेक्स, मिड कैप इंडेक्स, तथा स्मॉल कैप इंडेक्स, प्रासंगिकविनियमानाम् अनुसारं, शङ्घाई शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्यस्य अन्तर्गतं हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लक्ष्याणां सूची समायोजिता अस्ति, सा च अग्रिम-दक्षिण-प्रदेश-व्यापार-दिनात् प्रभावी भविष्यति .

समायोजनसूचना दर्शयति यत् अलीबाबा (09988.hk), zhixing auto technology (01274.hk), sf express (09699.hk), chabaidao (02555.hk), तथा laopu gold (06181.hk) सहित 33 स्टॉक्स् स्थानान्तरिताः for स्टॉक्स्, क्षियाबुक्सियाबु (00520.hk), पावरलाङ्ग रियल एस्टेट् (01238.hk), शिमाओ ग्रुप (00813.hk), तथा च सिनो-ओशन ग्रुप (03377.hk) सहित 33 स्टॉक्स् आहूताः।

उपर्युक्तघोषणायाः अर्थः अस्ति यत् दक्षिणदिशि गच्छन्तः निधिः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-माध्यमेन अलीबाबा-इत्यादीनां स्टॉक्-क्रयणं कर्तुं समर्थः भविष्यति ।

४ सितम्बर् दिनाङ्के हैङ्ग सेङ्ग सूचकाङ्केन नूतनः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचकाङ्कः द्रुत-समावेश-नियमः योजितः, येषां प्रतिभूति-सूचनाः प्राथमिक-सूचीतः प्राथमिक-अथवा द्वय-प्राथमिक-सूची-रूपेण परिवर्तिताः सन्ति, ते दक्षिण-गामि-स्टॉक-कनेक्ट्-व्यापारस्य योग्याः सन्ति, यदि कुल-समापन-बाजार-मूल्यं क्रमेण भवति शीर्षविद्यमानघटकसमूहेषु १०, अग्रिमे नियमितमासिकसमायोजने सूचकाङ्के समाविष्टं भविष्यति।

ज्ञातव्यं यत् न्यूयॉर्क-स्टॉक-एक्सचेंज-हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-योः २८ अगस्त-दिनाङ्के द्वय-प्राथमिक-सूचीकरणं सम्पन्नं कृतवान् अलीबाबा-संस्था नूतन-नियमानाम् प्रथमः लाभार्थी अभवत् मोर्गन स्टैन्ले शोधप्रतिवेदने सूचितं यत् दीर्घकालं यावत् दक्षिणदिशि गच्छन्तीनां निधिनां भागधारकानुपातः १०% अधिके स्थिरः भवितुम् अर्हति गोल्डमैन् सैच्स् इत्यस्य शोधप्रतिवेदने अनुमानितम् अस्ति यत् दक्षिणदिशि गच्छन्त्याः निधिः अलीबाबा-संस्थायाः कृते १५ तः १६ अब्ज अमेरिकी-डॉलर् यावत् सम्भाव्यं पूंजीप्रवाहं करिष्यति ।

अगस्तमासस्य २३ दिनाङ्के प्रातःकाले अलीबाबा-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे स्वेच्छया हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वय-प्राथमिक-सूचीकरणे परिवर्तनं भविष्यति इति घोषितम् ।

आँकडा दर्शयति यत् २०१९ तमे वर्षे हाङ्गकाङ्ग-नगरे अलीबाबा-संस्थायाः गौण-सूचीकरणात् आरभ्य अधिकांशः सार्वजनिकव्यापारयोग्यः भागः हाङ्गकाङ्ग-देशं प्रति स्थानान्तरितः अस्ति सूचीकरणं स्वाभाविकम् अस्ति। २०२२ तमस्य वर्षस्य जुलैमासे अलीबाबा-संस्थायाः हाङ्गकाङ्ग-नगरे प्राथमिकसूचीकरणार्थम् आवेदनम् अङ्गीकृतम् । हाङ्गकाङ्ग-न्यूयॉर्क-देशयोः द्वय-प्राथमिक-सूचीकरणं मुख्यभूमि-चीनतः एशिया-देशस्य अन्येभ्यः भागेभ्यः च निवेशक-आधारस्य अधिकं विस्तारं करिष्यति, भागधारक-संरचनानां विविधीकरणं प्रवर्धयिष्यति, अलीबाबा-हाङ्गकाङ्ग-शेयरस्य तरलतां वर्धयिष्यति, निवेशकान् च धारयितुं अवसरं प्रदास्यति च व्यापारं मुक्तबाजारे अलीबाबा-भागानाम् अधिकलचीलता।

१५ अगस्त दिनाङ्के अलीबाबा-समूहस्य कार्यप्रदर्शन-समागमे अलीबाबा-समूहस्य मुख्यवित्तीय-अधिकारी जू हाङ्ग्-इत्यनेन एकदा उक्तं यत् अलीबाबा-महोदयः हाङ्गकाङ्ग-नगरे प्राथमिक-सूची-रूपान्तरणं इच्छति इति कम्पनी २२ अगस्त-दिनाङ्के शेयरधारक-समागमं करिष्यति the shareholders' meeting.यदि shareholders' meeting यदि अनुमोदनं कर्तुं शक्यते तर्हि अपेक्षा अस्ति यत् हाङ्गकाङ्गे मुख्यसूचीरूपान्तरणं अगस्त २०२४ तमस्य वर्षस्य अन्ते सम्पन्नं भविष्यति "भविष्यत्काले southbound connect इत्यत्र प्रवेशः करणीयः वा इति विषये वयं अद्यापि प्रत्येकस्य आदानप्रदानस्य भिन्ननियमानाम् अन्तर्गतं काश्चन प्रक्रियाः पूर्तव्याः सन्ति, अस्माभिः प्रक्रियाः अनुसृतव्याः, तत् साधयितुं शक्यते च।"

ग्रेट् विज्डम् वीआईपी इत्यस्य अनुसारं ९ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अलीबाबा इत्यस्य हाङ्गकाङ्ग-समूहस्य १.८८% न्यूनता प्रतिशेयरं ७८.३०० हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् ।