समाचारं

गु अयलिंग, सुसमाचारस्य आधिकारिकघोषणा

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूजीलैण्ड्देशस्य कार्डोना-नगरे २०२४-२०२५ तमे वर्षे एफआइएस-फ्रीस्टाइल्-स्कीइंग्-हाफ्पाइप्-विश्वकप-अन्तिम-क्रीडायां चीन-देशस्य खिलाडी गु ऐलिंग्-इत्यनेन चॅम्पियनशिप्-विजेता, स्वस्य करियरस्य १५ तमे विश्वकप-विजेतृत्वं च प्राप्तम् अन्यः चीनदेशीयः क्रीडकः झाङ्ग केक्सिन् उपविजेता, चीनीयक्रीडकाः च चॅम्पियनशिपं उपविजेता च प्राप्तवन्तः ।

गु ऐलिंग् स्कन्धस्य चोटेन सह क्रीडति स्म, परन्तु तस्य प्रदर्शनं अद्यापि प्रबलम् आसीत् सः त्रयोऽपि राउण्ड्-मध्ये ९०+ अंकं प्राप्तवान् सः एकमात्रः क्रीडकः आसीत् यः क्रीडायां ९० अंकं प्राप्तवान्, अन्ततः ९६.०० अंकैः ऋतुस्य प्रथमं चॅम्पियनशिपं प्राप्तवान् .

एषा गु ऐलिंग् इत्यस्याः १५ तमे विश्वकप-विजेता अस्ति, सा एफआइएस-विक्रमं भङ्गं कृत्वा पुरुष-महिला-क्रीडकानां इतिहासे प्रथमस्थानं प्राप्तवती ।

समाचारानुसारं २०२३ तमस्य वर्षस्य सत्रे आस्ट्रियादेशस्य स्की-रिसोर्ट्-स्थले प्रशिक्षणकाले स्कन्धं भग्नं कृत्वा अपि गु ऐलिंग् चोटेन सह क्रीडति स्म । अन्ते सा अस्मिन् ऋतौ चत्वारि चॅम्पियनशिप्स् जित्वा करियरविश्वकपचैम्पियनशिपानां संख्या १४ यावत् वर्धितवती । ततः परं गु ऐलिंग् इत्यस्य शल्यक्रिया न कृता, परन्तु स्कन्धस्य चोटस्य रूढिवादी चिकित्सां कर्तुं चितम् । गु ऐलिंग् इत्यस्याः परिवारस्य अनुसारं तस्याः स्कन्धस्य चोटः न स्वस्थः अभवत्, नूतने सत्रे गु ऐलिंग् इत्यनेन प्रशिक्षणं आरब्धम्, स्कन्धपट्टिकाभिः सह स्पर्धा च आरब्धा ।

क्रीडायाः अनन्तरं गु ऐलिंग् इत्यनेन पोस्ट् कृतम् यत् "न्यूजीलैण्ड्देशे आयोजितस्य अद्यतनस्य ऋतुस्य प्रथमस्य विश्वकपस्य विशेषं महत्त्वम् अस्ति। १५ तमे विश्वकपस्वर्णपदकं जित्वा पुरुषाणां महिलानां च एफआइएस फ्रीस्टाइल स्कीइंग् विश्वकपस्य इतिहासे नूतनः अभिलेखः स्थापितः।

"अहं निरन्तरं परिश्रमं करिष्यामि, मम मूल-अभिप्रायस्य प्रति निष्ठावान् भविष्यामि, सीमां च भङ्गयिष्यामि। वायु-हिमस्य अभावेऽपि, जेट्-विलम्बस्य अभावे अपि भवतः समर्थनार्थं मम मित्रेभ्यः धन्यवादः। भवतः प्रेम, प्रोत्साहनं च मां प्रेरयति! मिलित्वा परिश्रमं कुर्मः !"

अस्य स्थलस्य चॅम्पियनशिपस्य गु ऐलिंग् इत्यस्य कृते महत् महत्त्वम् अस्ति । अद्यावधि स्वस्य करियरस्य मध्ये गु ऐलिंग् फ्रीस्टाइल स्कीइंग विश्वकप, विश्वचैम्पियनशिप, शीतकालीन चरमक्रीडा, शीतकालीनयुवा ओलम्पिक, शीतकालीन ओलम्पिक च चॅम्पियनशिपग्राण्डस्लैम्स् प्राप्तवान्, अस्य क्षेत्रस्य इतिहासे २४ स्वर्णपदकैः सर्वाधिकं स्वर्णपदकविजेता अभवत् .

गु ऐलिंग् इत्यस्य जन्म २००३ तमे वर्षे कैलिफोर्निया-देशस्य सैन्फ्रांसिस्को-नगरे अभवत्, सा चीनदेशस्य महिला मुक्तशैली-स्कीयरः अस्ति ।

२०१९ तमस्य वर्षस्य जूनमासे गु ऐलिंग् इत्यनेन आधिकारिकतया घोषितं यत् सा २०२२ तमस्य वर्षस्य शीतकालीन-ओलम्पिक-क्रीडायां चीन-देशस्य प्रतिनिधित्वं करिष्यति, स्वस्य राष्ट्रियतां च चीनी-भाषायां परिवर्तयिष्यति । २०२२ तमस्य वर्षस्य फरवरीमासे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां गु ऐलिंग् इत्यनेन फ्रीस्टाइल्-स्कीइंग्-बृहत्-कूद-क्रीडायां, फ्री-स्टाइल्-स्कीइंग्-क्रीडायां यू-आकारस्य क्षेत्रकौशलस्य च स्वर्णपदकद्वयं प्राप्तम्

स्रोतः : jingchu.com, cctv sports, cctv news, jiupai news, gu ailing weibo, इत्यादयः।

प्रतिवेदन/प्रतिक्रिया