समाचारं

इवानः - राष्ट्रियपदकक्रीडादलस्य यथाशीघ्रं गर्तात् बहिः गन्तुं आवश्यकता वर्तते प्रशिक्षकः रात्रौ एव दलं परिवर्तयितुं न शक्नोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के सायं राष्ट्रियपदकक्रीडादलस्य गृहे सऊदीदलस्य सामना भविष्यति। ९ दिनाङ्के सायं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् क्रीडायाः पूर्वं पत्रकारसम्मेलने भागं गृहीतवान् ।
सज्जतायाः स्थितिः : १.
सर्वेषां स्वागतम्, अत्र आगत्य एतावता पत्रकारान् दृष्ट्वा वयं उत्साहिताः स्मः। १८ तमस्य दौरस्य प्रथमे गृहाङ्गणे, डालियान् इति फुटबॉलनगरे, प्रशंसकाः अस्माकं गृहाङ्गणं पूरयितुं शक्नुवन्ति इति मम विश्वासः। आशासे यत् वयं अस्माकं उत्तमं प्रदर्शनं सर्वेभ्यः उत्तमं फलं दातुं शक्नुमः।
अस्माकं दलस्य क्रीडकाः शारीरिकरूपेण मानसिकरूपेण च स्वस्थाः अभवन्, परन्तु लियू याङ्गः चोटकारणात् एतत् क्रीडां कर्तुं असमर्थः अभवत् । एतावता प्रशंसकानां कृते ये अस्मान् समर्थयन्ति, तेषां कृते अस्माभिः सर्वेभ्यः उत्तमप्रदर्शनेन, परिणामैः च प्रतिदानं दातव्यम्।
सऊदी अरबविरुद्धं कथं परिनियोजनं कर्तव्यम् : १.
अन्तिमक्रीडायाः बृहत् स्कोरः फुटबॉलक्रीडासु सामान्यः नास्ति, परन्तु फुटबॉलक्रीडाः अप्रत्याशितरूपेण भवन्ति । अस्माभिः पुनः गर्तात् बहिः गत्वा उत्तमं परिणामं प्राप्तुं प्रयतितव्यम्।
वयं सममूल्यतः ज्ञातवन्तः यत् प्रथमत्रिः प्रतिद्वन्द्विनः सर्वे विश्वकपस्य नियमिताः सन्ति।
प्रथमचरणस्य क्रीडायाः आधारेण बहरीन्-देशः, इन्डोनेशिया-देशः च द्वौ अपि प्रबलौ स्तः, अतः अग्रिम-क्रीडाभिः सह निबद्धुं सर्वं गन्तुं आवश्यकम् |
फुटबॉल-क्रीडासु वयं केवलं अपराधस्य वा रक्षायाः वा उपरि बलं दातुं न शक्नुमः अवश्यम् अस्य मेलस्य कृते रक्षायाः महत्त्वं अधिकं भवति ।
सऊदी-क्रीडकैः सह परिचयः क्रीडायाः सज्जतायां कथं साहाय्यं कर्तुं शक्नोति ?
ननु यथा सर्वे जानन्ति, इदानीं वीडियो-मञ्चाः एतावन्तः लोकप्रियाः सन्ति यत् दलानाम् परस्परं किमपि गोपनीयं नास्ति इति मुख्यं तु अस्ति यत् क्रीडकाः क्षेत्रे यत् घटते तस्य प्रतिक्रियां कथं कुर्वन्ति।
सऊदी-क्रीडकाः अतीव अनुभविनो भवन्ति ते प्रायः विश्वकप-क्रीडायां भागं गृह्णन्ति, तेषां सामर्थ्यस्य विषये अद्यापि न संशयः । विशेषतः विगतवर्षद्वयेषु सऊदीलीगः अतीव लोकप्रियः अभवत् तेषां लीगस्तरः सुधरति, यत् तेषां कृते महतीं साहाय्यं करिष्यति इति मम विश्वासः।
प्रतिद्वन्द्वस्य मुख्यप्रशिक्षकः चॅम्पियनशिप-प्रशिक्षकः अस्ति, तस्य अनुभवः अपि सऊदी-दलस्य महतीं साहाय्यं करिष्यति ।
श्वः क्रीडा अद्यापि "इवान्-शैल्या" क्रीडा भविष्यति वा?
दलस्य दृष्ट्या रात्रौ एव दलस्य क्रीडाशैलीं परिवर्तयितुं असम्भवम्। किञ्चित्कालं यावत् सज्जतायाः अनन्तरं अस्माकं स्वकीया क्रीडाशैली अस्ति प्रशिक्षकदलः रात्रौ एव दलं परिवर्तयितुं न शक्नोति।
अस्माकं दृष्ट्या वयं यथाशक्ति प्रयत्नशीलाः स्मः यत् क्रीडकाः क्लबस्य परिचितस्थानेषु क्रीडितुं, स्वलक्षणं बहिः आनयितुं, समग्रस्य सेवां कर्तुं च शक्नुवन्ति वास्तविकः क्रीडा न तु वीडियो गेमः क्रीडकानां स्वकीयाः विचाराः सन्ति, तेषां दीर्घकालं यावत् क्रमेण एकत्र विकासः करणीयः ।
प्रत्येकस्य प्रशिक्षकस्य स्वकीयं प्रशिक्षणदर्शनं भवति । प्रत्येकं क्रीडकः भिन्नक्लबतः आगच्छति, भिन्नप्रशिक्षकाणां विचारेषु अनुकूलतां प्राप्तुं अर्हति ।
(लोकप्रिय समाचार qilu one point ji yu is from dalian)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया