समाचारं

गोताखोरीविजेता चेन् रुओलिन् अभिनेतुः च सम्बन्धः उजागरः अस्ति वा? अहं प्रतिवदामि

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गोताखोरीविजेता चेन् रुओलिन्, अभिनेता नियू जुन्फेङ्ग् च प्रेम्णा युक्तौ इति वार्ता अन्तर्जालद्वारा प्रसारिता ।

७ सितम्बर् दिनाङ्के केचन नेटिजनाः चेन् रुओलिन् स्वयमेव स्वस्य सामाजिकखातेः स्थितिं परिवर्तितवती इति ज्ञात्वा रोमान्स्-अफवाः अङ्गीकृत्य प्रतिक्रियाम् अददात् - "एकलः, न वार्तालापः!"

प्रेससमयपर्यन्तं तस्य प्रोफाइलं विलोपितम् इति संवाददातृभिः ज्ञातम् ।

अधुना एव #陈如林निउ जुन्फेङ्ग् इत्यनेन सह तस्याः सम्बन्धः अङ्गीकुर्वति# वेइबो इत्यत्र प्रवृत्तिविषयः अभवत् ।

कथ्यते यत् पेरिस् ओलम्पिकस्य समये नियू जुन्फेङ्गः गोताखोरीदलस्य स्पर्धां द्रष्टुं पेरिस्-नगरं गत्वा सामाजिकमञ्चेषु चेन् रुओलिन् इत्यनेन सह स्टैण्ड्-मध्ये एकं फोटो स्थापितवान्, येन नेटिजन-जनानाम् मध्ये विवादः उत्पन्नः

जनसूचनानुसारं चेन् रुओलिन्, महिला, जन्म १९९२ तमे वर्षे डिसेम्बरमासे अभवत्, सः नान्टोङ्ग्, जियांगसुनगरस्य अस्ति । सः २००० तमे वर्षे जियाङ्गसु-प्रान्तीयक्रीडाविद्यालये प्रवेशं कृतवान्, २००४ तमे वर्षे राष्ट्रियगोताखोरीप्रतियोगितायां १० मीटर्-मञ्चे पञ्चमस्थानं प्राप्तवान्, वर्षस्य अन्ते राष्ट्रियदलस्य चयनं च प्राप्तवान् २००६ तमे वर्षे चेन् रुओलिन् गोताखोरीविश्वकप-क्रीडायां भागं गृहीतवती, महिलानां समन्वयित-१० मीटर्-मञ्च-स्वर्णपदकं च प्राप्तवती, तदनन्तरं सा प्रमुखेषु अन्तर्राष्ट्रीय-स्पर्धासु चॅम्पियनशिप-श्रृङ्खलाम् अवाप्तवती

२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां चेन् रुओलिन्-इत्यनेन १० मीटर्-मञ्च-एकल-द्विगुण-स्पर्धायां स्वर्णपदकद्वयं प्राप्तम्, येन चीनीय-गोताखोरी-दलस्य महिलानां एकल-१० मीटर्-मञ्च-ओलम्पिक-विजेतृत्वस्य प्रायः १२ वर्षीयः इतिहासः समाप्तः अभवत्, सा अपि प्रथमा अभवत् person in olympic history to win the single jump event , एकः मञ्चः क्रीडकः यः समन्वयितकूदने स्वर्णपदकद्वयं प्राप्तवान् । २०१६ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के चेन् रुओलिन् सामाजिकमञ्चानां माध्यमेन चोटकारणात् स्वस्य निवृत्तेः घोषणां कृतवती । निवृत्तेः अनन्तरं चेन् रुओलिन् चीनदेशस्य गोताखोरीदलस्य प्रशिक्षकरूपेण कार्यं कृतवान् । २०२१ तमस्य वर्षस्य अन्ते चेन् रुओलिन् क्वान् होङ्गचान् इत्यस्य मुख्यप्रशिक्षकः अभवत् ।

(शेन्झेन् सायं समाचारः, युएनिउ समाचारः)

(स्रोतः किलु इवनिंग् न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया