समाचारं

हाङ्गकाङ्ग-माध्यमाः : सऊदी-मन्त्री कथयति यत् सः सीमापार-कच्चे तेल-व्यापार-निपटेषु युआन्-उपयोगं सहितं नूतनानां विचाराणां कृते “मुक्तः” अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] ९ दिनाङ्के हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य अनुसारं सऊदी अरबस्य उद्योग-खनिजसंसाधनमन्त्री बन्दर् खुर्लायेवः ७ दिनाङ्के मीडिया-सङ्गठनेन सह साक्षात्कारे अवदत् यत् सऊदी-अरबस्य सीमापार-प्रतिबन्धाः crude oil transaction settlement include सः चीनदेशे रेनमिन्बी इत्यस्य उपयोगविषये “नवविचारानाम् कृते उद्घाटितः” अस्ति तथा च चीनदेशेन सह सम्बन्धेषु “नवीनवस्तूनाम् प्रयासं कर्तुं” इच्छति। प्रतिवेदनानुसारं खुर्लायेवः अपि अवदत् यत् सऊदी अरबदेशः “चीनीकम्पनीनां निवेशार्थं स्वागतं करोति” इति ।
प्रतिवेदनानुसारं खुराएवः ७ दिनाङ्के हाङ्गकाङ्ग-नगरे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "मम विचारेण सऊदी अरबदेशः सर्वदा नूतनानां वस्तूनाम् प्रयासं करिष्यति, नूतनानां विचाराणां कृते च मुक्तः भविष्यति। वयं प्रयत्नशीलाः स्मः यत् राजनीतिं व्यापारेण सह न मिश्रयामः।
दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​अनुसारं खुर्लायेवः व्यवहारेषु “पेट्रो-युआन्” इत्यस्य उपयोगविषये सऊदी अरबस्य “सकारात्मकं” दृष्टिकोणं वर्णितवान्, परन्तु तस्य कार्यान्वयनस्य विशिष्टं समयसूचीं न दत्तवान्
"व्यापारिकदृष्ट्या आपूर्तिकर्तानां ग्राहकानाञ्च मध्ये अहं मन्ये यत् एतादृशी व्यवस्था उभयोः पक्षयोः स्वेच्छया साकारं कर्तुं शक्यते" इति खुराएवः अपि अवदत्, "एषा समस्या नास्ति यस्याः वयं नीतिदृष्ट्या पश्यामः दृश्यं।"
तदतिरिक्तं हुलायेवः अपि अवदत् यत्, “चीनीकम्पनीनां निवेशार्थं वयं स्वागतं कुर्मः” इति समाचाराः उक्तवन्तः । सः धातु, औषधं, स्मार्ट सिटी, रोबोटिक्स, नवीकरणीय ऊर्जा इत्यादिषु क्षेत्रेषु मुख्यतया चीनीयनिवेशरूपेण हुआनेङ्ग् इत्यनेन सह अधिकसहकार्यं कर्तुं प्रतीक्षते खुरायेवः अपि अवदत् यत् चीनीयकम्पनीनां विद्युत्वाहनेषु निवेशं कर्तुं वयं स्वागतं कुर्मः।
सऊदी-प्रेस-एजेन्सी-उद्धृत्य ग्लोबल-टाइम्स्-पत्रिकायाः ​​सितम्बर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सऊदी-उद्योग-खनिज-संसाधन-मन्त्री बन्दर्-खुर्लायेव-इत्यस्य नेतृत्वे सऊदी-उद्योगिक-खनन-प्रणाली-प्रतिनिधिमण्डलं १ सितम्बर्-दिनात् ८ सितम्बर्-पर्यन्तं चीन-सिङ्गापुर-देशयोः भ्रमणं कृतवान् हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् प्रतिनिधिमण्डलस्य यात्रा चीन-सऊदी अरबयोः मध्ये तान्त्रिकसहकार्यं प्रवर्धयितुं आशास्ति।
सऊदी-माध्यमेन ज्ञापितं यत् अस्य भ्रमणस्य उद्देश्यं द्विपक्षीयसम्बन्धं सुदृढं कर्तुं, सऊदी अरबदेशे उच्चगुणवत्तायुक्तं चीनीयनिवेशं आकर्षयितुं, औद्योगिकक्षेत्रे परस्परनिवेशस्य अवसरान् अन्वेष्टुं च सऊदी अरबस्य "दृष्टिः २०३०" इत्यस्य लक्ष्यं प्राप्तुं साहाय्यं कर्तुं वर्तते - अर्थव्यवस्थायाः विविधतां कर्तुं सऊदी अरबदेशस्य परिवर्तनं च कर्तुं अरबदेशः।विश्वस्य प्रमुखा औद्योगिकशक्तिः इति नाम्ना। खुर्लायेवस्य कार्यालयेन उक्तं यत्, "प्रतिनिधिमण्डलस्य चीनयात्रायाः लक्ष्यं चीनेन सह सहकार्यं सुदृढं कर्तुं सऊदी अरबं क्षेत्रे प्रमुखं वाहनकेन्द्रं कृत्वा अभिनव-पर्यावरण-अनुकूल-वाहन-समाधानस्य अग्रणीं कर्तुं वर्तते।
प्रतिवेदन/प्रतिक्रिया