समाचारं

“चीनीविद्युत्कारं आरुह्य अहं न बिभेमि” इति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नार्वेदेशस्य प्रधानमन्त्री स्टेलरः ९ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगनगरम् आगतः, सः ९ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं चीनदेशस्य आधिकारिकयात्राम् करिष्यति। नार्वे-प्रसारणनिगमस्य (nrk) ८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्टेलरः प्रस्थानपूर्वं अवदत् यत् नॉर्वे-चीन-देशयोः मित्राणि सन्ति ये परस्परं सम्मानयन्ति यद्यपि द्वयोः देशयोः किञ्चित् मतभेदः अस्ति तथापि नॉर्वे-देशः चीनेन सह सहकार्यं व्यापारं च अवश्यं करिष्यति, अतः सः विकल्पं न करिष्यति " सम्पूर्णतया अमेरिकां प्रति झुकतु” कूटनीतिकरेखा ।
६ दिनाङ्के संयुक्तपत्रकारसम्मेलने चीनदेशे आक्रमणं कृत्वा निवर्तमानस्य नाटो-महासचिवस्य स्टोल्टेन्बर्ग्-महोदयस्य वचनस्य विषये स्टेटलर् अवदत् यत् - "सः नाटो-सङ्घस्य महासचिवः अस्ति, सः च अमेरिका-देशस्य विचारान् प्रतिबिम्बयति । अहं नॉर्वे-देशस्य प्रधानमन्त्री अस्मि । "नॉर्वे-देशः नाटो-सङ्घस्य सदस्यः यूरोपीय-आर्थिकक्षेत्रस्य सदस्यः च अस्ति, परन्तु चीन-देशेन सह सहकार्यस्य दीर्घः इतिहासः अपि अस्ति ।”
स्टेलरः अवदत् यत् सः चीनदेशे सर्वदा रुचिं लभते, यस्य दीर्घः इतिहासः समृद्धः संस्कृतिः च अस्ति सः चीनस्य द्रुतगतिना आर्थिकविकासस्य, वर्धमानस्य अन्तर्राष्ट्रीयप्रभावस्य च साक्षी अस्ति। चीन-अमेरिका-देशयोः व्यापारविवादस्य विषये वदन् स्टेलरः अवदत् यत् चीन-अमेरिका-देशयोः मिलित्वा टकरावः न भवेत् इति आशास्ति यदि व्यापारविवादः वर्धते तर्हि नॉर्वे-देशस्य स्थितिः यूरोपीय-सहभागिभिः सह सङ्गता भविष्यति |.
स्टेलरस्य मतं यत् अन्ये यूरोपीयदेशाः नॉर्वेदेशस्य विचारैः सह बहुधा सहमताः सन्ति, सहकार्यस्य, मुक्तसंवादस्य च वकालतम् कुर्वन्ति, तथैव कतिपयेषु क्षेत्रेषु सुरक्षाविषयान् अपि गृह्णन्ति सः बोधयति स्म यत् "चीनदेशेन सह सम्बन्धेषु ये उपायाः अमेरिकादेशः विचारयति ते स्वयमेव अस्माकं उपायाः न भविष्यन्ति। यथा, नॉर्वेदेशेन चीनीयकारानाम् उपरि शुल्कं न स्थापितं।
यदा पृष्टः यत् सः चीनीयविद्युत्कारं क्रीणामि वा इति तदा स्टेलरः प्रतिवदति स्म यत् "कश्चित् मां न उपदेशं दत्तवान् यत् मम जर्मनविद्युत्कारः अस्ति, परन्तु चीनीयविद्युत्कारं आरुह्य अहं न बिभेमि" इति
नार्वेदेशस्य प्रधानमन्त्री स्टेलरस्य तापप्रतिमा
चीनीयविद्युत्वाहनानां विषये केभ्यः पाश्चात्यराजनेतृभिः वकालतस्य तथाकथितस्य "सुरक्षाविषयाणां" विषये स्टेलरः नार्वे-प्रसारणनिगमं प्रति अवदत् यत् नार्वे-देशस्य नियामकसंस्थाः निरीक्षणस्य, सल्लाहस्य च दायित्वं भविष्यन्ति, "ते अस्मान् वक्ष्यन्ति यत् अस्माभिः किं कर्तव्यं किं च कर्तव्यम्" इति should not do. so far , चीनीयविद्युत्कारानाम् उपयोगं कर्तुं न शक्नुमः इति कोऽपि सुझावः नास्ति।”
अद्यैव नाटो-महासचिवः निवर्तमानः स्टोल्टेन्बर्ग् इत्यनेन स्टेलर-सहितं संयुक्त-पत्रकारसम्मेलने चीन-देशे आक्रमणं कृत्वा चीन-देशः रूस-युक्रेन-सङ्घर्षे रूसस्य समर्थनं विना किमपि प्रमाणं "त्यजतु" इति आग्रहं कृतवान् अधः दावान् कृतः यत् चीनदेशः “शस्त्राणि, घटकानि, इत्यादीनां समर्थनं प्रदाति उपकरणानि कच्चामालानि च रूसदेशं प्रति प्रेषयन्ति तथा च युक्रेनदेशे रूसस्य युद्धस्य निर्णायकः प्रवर्तकः अस्ति” इति ।
अस्मिन् विषये स्टेलरः अवदत् यत् - "सः नाटो-सङ्घस्य महासचिवः अस्ति, यः अमेरिका-देशस्य विचारान् प्रतिबिम्बयति । अहं नॉर्वे-देशस्य प्रधानमन्त्री अस्मि । अस्माभिः एतस्मात् तथ्यात् प्रवर्तनीयं यत् नॉर्वे-देशः नाटो-सदस्यः अस्ति, वयं स्मः ।" यूरोपीय आर्थिकक्षेत्रस्य सदस्यः, यूरोपीयदेशैः सह च अस्माकं समानः सम्बन्धः अस्ति।" अस्माकं निकटसम्बन्धः अस्ति। परन्तु तस्मिन् एव काले चीनदेशेन सह अस्माकं सहकार्यस्य दीर्घः इतिहासः अपि अस्ति इति सः सूचितवान् यत् नॉर्वेदेशः न करिष्यति।” सम्पूर्णतया अमेरिकादेशं प्रति मुखं कर्तुं चयनं कुर्वन्तु।
स्टेलरः नॉर्वे-चीन-देशयोः मित्राणि सन्ति, द्वयोः देशयोः भिन्न-भिन्न-मत-विषये चर्चा कर्तुं शक्यते, परस्पर-सम्मानस्य सम्बन्धः च भवितुम् अर्हति इति बोधितम् । "अस्माभिः सन्तुलनं प्राप्तुं प्रयतितव्यम्। चीनेन सह सहकार्यं कर्तव्यं, चीनेन सह व्यापारः कर्तव्यः, परन्तु एतादृशाः क्षेत्राणि सन्ति यत्र वयं सहकार्यं न कुर्मः।"
स्टेलरः ९ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगनगरम् आगतः, सः ९ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं चीनदेशस्य आधिकारिकयात्राम् करिष्यति। नार्वेदेशस्य प्रसारणनिगमेन उक्तं यत् स्टेलरः त्रिदिवसीययात्रायां बीजिंग-शङ्घाई-नगरयोः भ्रमणं करिष्यति, तस्य सह नार्वेदेशस्य व्यापारिकप्रतिनिधिमण्डलं च गमिष्यति।
चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः चतुर्थे दिनाङ्के अवदत् यत् नॉर्वेदेशः प्रथमेषु पाश्चात्यदेशेषु अन्यतमः अस्ति यः नूतनं चीनदेशं स्वीकृतवान् अस्मिन् वर्षे चीन-नॉर्वे-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७० वर्षाणि पूर्णानि सन्ति। चीनदेशः चीन-नॉर्वे-सम्बन्धानां विकासाय महत् महत्त्वं ददाति तथा च एतत् भ्रमणं पारम्परिकमैत्रीं निरन्तरं कर्तुं, राजनैतिक-परस्पर-विश्वासं सुदृढं कर्तुं, व्यावहारिक-सहकार्यस्य विस्तारं कर्तुं, हरित-परिवर्तने हस्तं सम्मिलितुं, स्थायि-प्रवर्धनार्थं च अवसररूपेण ग्रहीतुं नॉर्वे-देशेन सह कार्यं कर्तुं इच्छति | , चीन-नॉर्वे-सम्बन्धस्य स्वस्थः स्थिरः च विकासः।
स्रोत |
प्रतिवेदन/प्रतिक्रिया