समाचारं

“दक्षिण-दक्षिण-सहकार्यं गहनं कर्तुं प्रमुखा सभा”

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : “दक्षिण-दक्षिण-सहकार्यं गहनं कर्तुं प्रमुखा सभा”

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं शीघ्रमेव भविष्यति। चीन-आफ्रिका-मैत्री-परिवारस्य एषः अपरः महान् पुनर्मिलनः अस्ति यत् चीन-देशेन अन्तिमेषु वर्षेषु आयोजितः बृहत्तमः गृहकूटनीतिः अपि अस्ति, यत्र सर्वाधिक-विदेशीय-नेतारः उपस्थिताः सन्ति |. अनेकेषां आफ्रिकादेशानां मीडिया अस्मिन् आयोजने ध्यानं दत्त्वा स्वप्रतिवेदनेषु उक्तं यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य महत्त्वं वर्तते, भविष्ये आफ्रिका-चीनयोः मध्ये उच्चगुणवत्तायुक्तविकासस्य नूतनं खाचित्रं आकर्षयिष्यति |.

केन्या-प्रसारणनिगमस्य जालपुटे प्रकाशितेन "चीन-आफ्रिका-सहकार-मञ्चस्य परिणामान् कथं चीन-देशः निरन्तरं कार्यान्वितं करोति" इति शीर्षकेण उक्तं यत् बीजिंग-नगरे आगामि-चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनं अग्रे कार्यान्वितुं भव्यं आयोजनं भविष्यति चीन-आफ्रिका-सहकार्यस्य मञ्चस्य परिणामाः। २० वर्षाणाम् अधिकं कालात् चीन-आफ्रिका-सहकार-मञ्चस्य परिधि-अन्तर्गतं चीन-देशः आफ्रिका-देशानां विकासाय बहुषु क्षेत्रेषु महत्त्वपूर्णं समर्थनं दत्तवान्, केन्या-देशः अपि बहु लाभं प्राप्तवान् लेखः एतत् बोधयति यत् केन्यादेशे चीनीयकम्पनीभिः परिवहनं, संचारं, विद्युत् च क्षेत्रेषु अनेकेषु बृहत्परिमाणेषु आधारभूतसंरचनापरियोजनासु स्थानीयविकासवातावरणे महत्त्वपूर्णतया सुधारः कृतः, स्थानीयविकासक्षमता च वर्धिता, येन स्थानीयजनानाम् उत्पादनं जीवनं च वास्तविकपरिवर्तनं जातम्।

दक्षिण आफ्रिकादेशस्य स्वतन्त्रे ऑनलाइन-समाचार-जालस्थले एकः लेखः प्रकाशितः यत् अस्य शिखरसम्मेलनस्य आयोजनं चीन-देशस्य मित्रवतः आफ्रिका-देशानां च गभीर-मैत्री-एकतायाः साक्ष्यम् अस्ति |. लेखे उक्तं यत् चीनदेशः आफ्रिकादेशस्य प्रत्यक्षविदेशीयनिवेशस्य महत्त्वपूर्णेषु स्रोतेषु अन्यतमः अभवत्, चीनदेशः दक्षिण आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अपि अस्ति चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिका-चीनयोः कृते बहुमूल्यं सम्पत्तिः अस्ति । चीन-आफ्रिका-सहकार-मञ्चस्य प्रतिभागिनां नीतयः चालितः, तथा च कूटनीतिक-वाणिज्य-वित्तीय-आदि-विभागानाम् समर्थनेन, आफ्रिका-चीन-व्यापार-निवेश-सहकार्यं आफ्रिका-देशस्य आधुनिकीकरणे नूतनं योगदानं दास्यति |.

कोटे डी आइवरस्य बृहत्तमं प्रसारणं वृत्तपत्रं फ्रेडर्निटी मॉर्निङ्ग् इत्यनेन अद्यैव तस्य उपराष्ट्रपतिना अदामा कोने इत्यनेन लिखितं टिप्पणं प्रकाशितं यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चे भागं गृह्णन्तः सर्वे पक्षाः मैत्रीपूर्णसहकार्यस्य भावनां निरन्तरं धारयिष्यन्ति इति आफ्रिका-चीनयोः मध्ये, परस्परं समानरूपेण व्यवहारं कुर्वन्तु, परस्परं सम्मानं च कुर्वन्तु, साझाभविष्ययुक्तस्य उच्चस्तरीयस्य आफ्रिका-चीन-समुदायस्य संयुक्तरूपेण निर्माणे अधिकसहमतिं प्राप्तुं, वैश्विकचुनौत्यस्य प्रतिक्रियां कथं दातव्या इति विषये आदानप्रदानं परामर्शं च कुर्वन्तु। वैश्विकशासनव्यवस्थायाः सुधारणे आफ्रिका-चीन-सहकार्यस्य महत्त्वपूर्णा भूमिका भविष्यति ।

नाइजीरियादेशस्य मुख्यधारा-माध्यमेन "द नेशन" इत्यनेन अद्यैव नाइजीरिया-चीन-शोध-केन्द्रस्य निदेशकस्य चार्ल्स ओनुनाइजु-इत्यस्य हस्ताक्षरित-लेखः प्रकाशितः लेखस्य मतं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः न केवलं आफ्रिका-चीनयोः मध्ये संवादस्य परामर्शस्य च मञ्चः इति गण्यते , परन्तु अधिकं महत्त्वपूर्णं यत् एतेन मूर्तपरिणामाः प्राप्ताः, तन्त्रे भागं गृह्णन्तः आफ्रिकादेशेभ्यः मूर्तलाभाः च प्राप्ताः। लेखः उदाहरणानि ददाति, आधारभूतसंरचनानि, व्यापारः, निवेशः च आदानप्रदानं यावत् सक्रियसांस्कृतिकशैक्षिकविनिमयपर्यन्तं, येन आफ्रिकादेशानां आधारभूतसंरचनानां न्यूनतासु महती सुधारः अभवत्, क्षेत्रीयसंपर्कः वर्धितः, आफ्रिकादेशस्य क्षमतानिर्माणं कौशलप्राप्तिः च अभवत् सः अस्य शिखरसम्मेलनस्य प्रतीक्षां कृतवान् यत् आफ्रिका-चीनयोः पारम्परिकमैत्रीं अधिकं प्रवर्धयति तथा च साझाभविष्यस्य उच्चस्तरीयस्य आफ्रिका-चीन-समुदायस्य संयुक्तनिर्माणं प्रवर्धयति स्म |.

युगाण्डायाः बृहत्तमः आङ्ग्लभाषायाः वृत्तपत्रः "न्यू विजन" इत्यनेन अद्यैव एकः लेखः प्रकाशितः यत् "चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य २०२४ तमस्य वर्षस्य महत्त्वम् अस्ति तथा च दक्षिण-दक्षिण-सहकार्यं गभीरं कर्तुं प्रमुखा सभा अस्ति" इति लेखेन विश्लेषणं कृतम् अस्ति the topic of greatest concern to african countries, and china समृद्धकृषिप्रौद्योगिक्याः, प्रतिभायाः, अनुभवस्य च सह, आशास्ति यत् अस्मिन् शिखरसम्मेलने आफ्रिका-चीनयोः कृषिसहकार्यं सुदृढं कर्तुं नूतनानि उपायानि प्रवर्तयिष्यन्ति तथा च आफ्रिका-देशः कृषि-आधुनिकीकरणस्य त्वरिततायां सहायतां करिष्यति |. लेखे उक्तं यत् चीन-आफ्रिका-सहकार-मञ्चेन स्वस्य स्थापनायाः अनन्तरं विगत-२० वर्षेषु आफ्रिका-चीनयोः मैत्रीं सुदृढं कृतम्, परस्परं लाभस्य विस्तारः कृतः, आफ्रिका-चीन-जनानाम् कल्याणं च वर्धितम् इति आशास्ति | अयं शिखरसम्मेलनं अर्थव्यवस्थायां व्यापारे च, सततविकासे, प्रतिभाप्रशिक्षणे, प्रौद्योगिकीस्थापनम् इत्यादिषु पक्षद्वयं प्रवर्धयितुं शक्नोति अस्मिन् विषये व्यावहारिकसहकार्यं आफ्रिकादेशस्य औद्योगीकरणप्रक्रियायाः त्वरिततां कर्तुं साहाय्यं करिष्यति।

(हुआङ्ग वेक्सिन् ली यान) २.

प्रतिवेदन/प्रतिक्रिया