समाचारं

अमेरिकी-टेक्-स्टॉक्-बुद्बुदः फटितुं प्रवृत्तः अस्ति वा ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे मध्यभागे अमेरिकीप्रौद्योगिकी-शेयर-बजारे अभूतपूर्वं अशान्तिः अभवत् ।

जुलैमासस्य अन्ते अमेरिकीमाध्यमेन अमेरिकी-शेयर-बजारे “सप्त-प्रौद्योगिकी-दिग्गजानां” (अल्फाबेट्, एप्पल्, टेस्ला, माइक्रोसॉफ्ट्, अमेजन, मेटा, एन्विडिया) इत्यस्य विपण्यमूल्यं पूर्वं १.५२ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां वाष्पीकरणं जातम् इति ज्ञापितम् सप्ताहत्रयं, अधिकतमं पतनं कृत्वा।

अगस्तमासस्य २ दिनाङ्के अमेरिकी-शेयर-बजारे क्रमशः द्वौ दिवसौ तीव्ररूपेण पतितः । केवलं अर्धमासे एव अगस्तमासस्य १५ दिनाङ्के त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः अधिकतया बन्दाः अभवन्, यस्य नेतृत्वं प्रौद्योगिकी-समूहः अभवत्, टेस्ला-संस्थायाः ६% अधिकं वृद्धिः अभवत् ।

अमेरिकी-प्रौद्योगिकी-समूहेषु अस्थिरता न केवलं वर्तमान-विपण्य-वातावरणस्य विषये निवेशकानां चिन्ताम् प्रतिबिम्बयति, अपितु उद्योगस्य अन्तः बहवः आव्हानाः अपि सूचयति इति भासते यद्यपि शेयर-बजारः अद्यापि गतिरोध-स्थितौ अस्ति तथापि बफेट्, सोरोस् इत्यादयः निवेश-टायकून्-जनाः बहुधा प्रौद्योगिकी-शेयर-धारणं न्यूनीकृतवन्तः इति वार्ता अद्यापि अमेरिकी-प्रौद्योगिकी-शेयर-बुलबुला विस्फोटयिष्यति वा इति विषयः प्रचण्डः अस्ति

प्रौद्योगिक्याः भण्डारः किमर्थं पतितः

अगस्तमासस्य आरम्भे प्रौद्योगिक्याः भण्डारेषु यत् न्यूनता अभवत् तत् बहुकारकाणां संयुक्तप्रभावस्य कारणेन अभवत् ।

प्रथमं यत् प्रौद्योगिकीकम्पनीनां एव प्रदर्शनं यथा अपेक्षितं तथा उत्तमं नास्ति। गूगल, अमेजन, एप्पल्, माइक्रोसॉफ्ट इत्यादीनां अनेकाः बृहत्प्रौद्योगिकीकम्पनयः त्रैमासिकं अर्जनस्य प्रतिवेदनं प्रकाशितवन्तः ये मार्केट्-अपेक्षाभ्यः न्यूनाः आसन् ।

यद्यपि एताः कम्पनयः अद्यापि राजस्वस्य वृद्धिं धारयन्ति तथापि लाभवृद्धेः मन्दता विपण्यस्य ध्यानस्य केन्द्रं जातम् । विशेषतः गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य विज्ञापनराजस्ववृद्धिः स्थगितवती अस्ति, विशेषतः अधिका आर्थिका अनिश्चिततायाः विज्ञापनव्ययस्य कटौतीयाः च द्वयदबावेषु एषा घटना विशेषतया स्पष्टा अस्ति।

२०२४ तमे वर्षे टेस्ला-संस्थायाः प्रदर्शनम् अपि विपण्य-अपेक्षाभ्यः दूरं न्यूनम् अस्ति, विशेषतः चीन-यूरोप-इत्यादिषु प्रमुखेषु विपण्येषु तस्य विपण्यभागः क्रमेण क्षीणः अभवत् तदतिरिक्तं टेस्ला-संस्थायाः विद्युत्वाहनानि केषुचित् विपण्येषु नियामकचुनौत्यस्य सामनां कुर्वन्ति, विशेषतः बैटरीसुरक्षासम्बद्धेषु विषयेषु विविधकारकाणां संयोजनेन तस्मिन् निवेशकानां विश्वासः न्यूनः अभवत्

एप्पल् इत्यस्य अपि एतादृशी समस्या अस्ति यत् स्मार्टफोनक्षेत्रे तस्य विपण्यभागः क्रमेण संकुचितः अस्ति यद्यपि एप्पल् इत्यस्य धारणीययन्त्रेषु, तत्सम्बद्धेषु सेवासु च वृद्धिः स्थापिता अस्ति तथापि एप्पल्-मोबाईल-फोनानां विक्रयणस्य मन्दतायाः नकारात्मक-प्रभावस्य प्रतिपूर्तिं कर्तुं एतत् पर्याप्तं नास्ति

कम्पनीस्तरीयकारणानां अतिरिक्तं स्थूल-आर्थिककारकाणां अपि भूमिका अस्ति । २०२४ तमे वर्षे फेडरल् रिजर्वः उच्चमहङ्गानि प्रतिक्रियारूपेण व्याजदराणि वर्धयिष्यति, येन पूंजीव्ययस्य वृद्धिः भविष्यति, यस्य विशेषतया प्रौद्योगिकीकम्पनीषु महत् नकारात्मकं प्रभावः भविष्यति, ये बृहत्परिमाणेन अनुसन्धानविकासाय, व्यापाराय च वित्तपोषणस्य उपरि अवलम्बन्ते विस्तारः । उच्चव्याजदरवातावरणे निवेशकाः न्यूनजोखिमयुक्तासु, उच्चप्रतिफलयुक्तासु सम्पत्तिषु धनं स्थानान्तरयितुं अधिका सम्भावनाः भवन्ति, यतः उच्चजोखिमयुक्ता, उच्च-अस्थिरतायुक्ता सम्पत्तिः, अस्मिन् वातावरणे प्रौद्योगिकी-सञ्चयस्य अनुकूलता न भवति

तदतिरिक्तं वैश्विक-आपूर्ति-शृङ्खला-विघटनेन भू-राजनैतिक-तनावेन च विपण्य-आतङ्कः अधिकं वर्धितः । अर्धचालक-आपूर्ति-शृङ्खलायां अभाव-समस्यायाः पूर्णतया समाधानं न जातम्, यस्य प्रत्यक्षः प्रभावः प्रौद्योगिकी-कम्पनीषु भवति, येषां चिप्स्-इत्यस्य तत्काल आवश्यकता वर्तते

तस्मिन् एव काले प्रौद्योगिकीक्षेत्रे अमेरिकादेशस्य अन्यदेशानां च मध्ये स्पर्धा तीव्रताम् अवाप्तवती, विशेषतः अर्धचालकानाम्, कृत्रिमबुद्धिप्रौद्योगिक्याः च, येन भविष्यस्य प्रौद्योगिकीव्यापारवातावरणस्य विषये चिन्ताभिः परिपूर्णं विपण्यं जातम् एतेषां स्थूलकारकाणां संयोजनेन प्रौद्योगिकी-सञ्चयेषु निवेशकानां विश्वासे अधिकं न्यूनता अभवत्, यस्य परिणामेण विपण्यां बृहत्-परिमाणेन विक्रयः अभवत्

अमेरिकीप्रौद्योगिक्याः स्टॉक्स् इत्यस्य तीव्रक्षयस्य अनन्तरं फेडरल् रिजर्वस्य नीतेः समायोजनस्य, मार्केट्-भावनायाः पुनर्स्थापनस्य च धन्यवादेन, मार्केट्-मध्ये शीघ्रमेव पुनर्प्राप्ति-गतिः दृश्यते स्म

अमेरिकीमाध्यमानां समाचारानुसारं २१ अगस्तदिनाङ्के आयोजिते सत्रे बहवः फेडरल् रिजर्व-अधिकारिणः व्याजदरेषु कटौतीं कर्तुं अनुशंसितवन्तः । फेडरल् रिजर्वस्य अध्यक्षः अगस्तमासस्य २३ दिनाङ्के "वैश्विककेन्द्रीयबैङ्कस्य वार्षिकसभायां" अपि भाषणं कृतवान्, यत्र सः सितम्बरमासे पुनः व्याजदरेषु कटौतीं आरभेत इति संकेतं दत्तवान् ज्ञातं यत् फेडरल् रिजर्वस्य अग्रिमसमागमः जुलैमासे अमेरिकीरोजगारस्य महङ्गानि च आँकडानां आधारेण व्याजदरे कटौतीयाः विस्तारस्य विषये चर्चां कर्तुं अधिका सम्भावना वर्तते, न तु व्याजस्य कटौतीं कर्तव्यम् इति दराः ।

किं एआइ उन्मादः टेक् स्टॉक् उल्लासस्य समर्थनं कर्तुं शक्नोति?

"फेडरल रिजर्व् व्याजदरेषु कटौतीं कर्तुं बहु सम्भाव्यते" इति कारणेन मार्केट् मध्ये "बूस्ट्" प्रविष्टः अस्ति विशेषतः ब्याजदरेषु सुधारस्य वातावरणस्य सन्दर्भे निवेशकाः उच्चवृद्धिप्रौद्योगिक्याः स्टॉक्स् इत्यत्र निःसंदेहं पुनः विश्वासं प्राप्नुयुः।

तदतिरिक्तं एआइ इत्यादीनां उदयमानप्रौद्योगिकीनां क्षमतायाः विषये विपण्यं आशावादीं वर्तते, यत् प्रौद्योगिकी-सञ्चयस्य पुनरुत्थानं चालयितुं महत्त्वपूर्णेषु कारकेषु अपि अन्यतमम् अस्ति यद्यपि अल्पकालीनरूपेण प्रौद्योगिकीसंशोधनविकासव्ययः अधिकः भवति तथापि भविष्ये स्वचालन, आँकडाविश्लेषण, चिकित्सा इत्यादिक्षेत्रेषु एआइ इत्यस्य व्यापकप्रयोगसंभावनाः निवेशकानां कृते प्रौद्योगिकीकम्पनीनां दीर्घकालीनवृद्धिक्षमतायाः अपेक्षाः अद्यापि सन्ति।

माइक्रोसॉफ्ट, एनवीडिया इत्यादिभिः कम्पनीभिः एआइ-क्षेत्रे निरन्तरं निवेशेन विपण्यां तेषां अग्रणीस्थानं अधिकं सुदृढं जातम् अस्ति तथा च निवेशकानां चिन्ता अपि किञ्चित्पर्यन्तं न्यूनीकृता अस्ति एतेषां प्रौद्योगिकीविशालकायानां विपण्य-आघातानां सामना भवति चेत् सक्रिय-उपायाः कृताः सन्ति ।

एप्पल्, गूगल च विशालशेयरपुनर्क्रयणं लाभांशवृद्ध्या च निवेशकानां विश्वासं वर्धितवन्तौ । विशेषतः एप्पल्-संस्थायाः कृते तस्य निरन्तर-नवीनता, स्थिर-नगद-प्रवाहः च निवेशकाः तस्य भविष्य-विकासस्य विषये आशावादीः एव तिष्ठन्ति । तस्मिन् एव काले क्लाउड् कम्प्यूटिङ्ग्, एआइ इत्येतयोः क्षेत्रेषु गूगलस्य विस्तारः अपि कम्पनीविकासाय नूतनवृद्धिगतिम् अयच्छत् ।

परन्तु बफेट् इत्यादयः सुप्रसिद्धाः निवेशकाः मार्केट्-पुनः-उत्थानस्य समये प्रौद्योगिकी-स्टॉक्स्-मध्ये स्वस्थानं महत्त्वपूर्णतया न्यूनीकर्तुं चयनं कृतवन्तः, एतत् कदमः पुनः एकवारं मार्केट्-भावना-सावधानीयां डुबकी मारितवान्

बफेट् न केवलं "सप्तबृहत् टेक् कम्पनीषु" स्वस्य पदं कटितवान्, अपितु एप्पल् इत्यत्र अपि स्वस्य स्थानं महत्त्वपूर्णतया न्यूनीकृतवान् । कार्याणां श्रृङ्खला तस्य चेतावनीरूपेण दृष्टा यत् विपण्यम् अति आशावादी अस्ति, निवेशकान् पुनः उत्थानस्य समये शान्तं स्थातुं स्मरणं कर्तुं च अभिप्रेतम् एतेन न केवलं प्रौद्योगिकी-सञ्चयस्य उच्चमूल्यांकने प्रश्नः उत्पद्यते, अपितु भविष्यस्य आर्थिकवातावरणस्य विषये तेषां चिन्ता अपि दर्शिता, विशेषतः भविष्ये अधिकगम्भीरस्थूल-आर्थिक-पृष्ठभूमि-संभावना |.

भवेत् तत् कार्यप्रदर्शनस्तरात् दबावः अथवा स्थूल-आर्थिकस्तरतः अनिश्चितता, यद्यपि "टेक् स्टॉक बबल थ्योरी" लोकप्रियः एव तिष्ठति तथापि अद्यापि विशेषज्ञाः सन्ति येषां प्रौद्योगिकी-स्टॉक्-विषये विश्वासः अस्ति पेन्सिल्वेनियादेशस्य व्हार्टन् स्कूल् आफ् बिजनेस इत्यस्य वित्तस्य एमेरिटस् प्राध्यापकः जेरेमी सीगेल् इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् प्रौद्योगिक्याः स्टॉक्स् इत्यस्य गतिः उत्तमः लाभः च अस्ति, तेषां मूल्याङ्कनं २० तः २५ वर्षपूर्वस्य अपेक्षया दूरं न्यूनं भवति, सम्प्रति च अन्तर्जालबुद्बुदात् दूरम् अद्यापि दूरम्।

घरेलु उद्योगः "tech stock bubble theory" अथवा "ai bubble theory" इति कथं पश्यति?

अद्यतने, लेनोवो समूहस्य q1 वित्तीय रिपोर्ट प्रदर्शन संक्षिप्तं, lenovo समूहस्य अध्यक्षः मुख्यकार्यकारी च yang yuanqing “ai बुलबुला सिद्धान्तस्य” विषये चर्चां कृतवान् तथा च अवदत् यत् “ai कथमपि बुलबुला नास्ति एआइ निश्चितरूपेण सर्वेषां जीवने अधिकाधिकं प्रवेशं करिष्यति, कार्यम् जीवनं च ।दक्षतायाः उन्नयनविषये” इति ।

"तथाकथितं 'बुलबुला' अस्ति यत् (वयं) सर्वे बृहत् मॉडल् इत्यत्र अटन्तः स्मः, सर्वे जनरेटिव एआइ इत्यत्र। ते च मुख्यतया भाषायाः आधारेण बृहत् मॉडल् सन्ति of troops to squeeze into a single-plank bridge न केवलं एकः मार्गः अस्ति, अनेके मार्गाः सन्ति।

याङ्ग युआन्किङ्ग् इत्यस्य मतं यत् भाषाप्रतिमानानाम् अतिरिक्तं वास्तविकजगति अन्ये बहवः दत्तांश-आधारित-गुप्तचर-आवश्यकताः सन्ति । सः न्यायं कृतवान् यत् "सार्वजनिककृत्रिमबुद्धिः एव पर्याप्तः नास्ति। भविष्यं सार्वजनिककृत्रिमबुद्ध्या व्यक्तिगतकृत्रिमबुद्ध्या च निर्मितं संकरकृत्रिमबुद्धिः भवितुमर्हति। एषा सामान्यदिशा अस्ति।