समाचारं

क्रमेण आपूर्तिः वर्धते, "एक-युआन्-व्यञ्जनानि" च वुहान-खाद्यविपण्येषु पुनः दृश्यन्ते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य प्रवेशेन यद्यपि तापमानस्य महती न्यूनता न अभवत्, यतः अमरन्थ्, जलपालकं, कटुखरबूज इत्यादीनां ऋतुकालीनशाकानां आपूर्तिः क्रमेण वर्धिता अस्ति, तथापि वुहान-विपण्ये शाकस्य मूल्यानि शान्ततया "मूल्यकमीकरणमार्गेण" आरब्धानि सन्ति

हन्कोउ-नगरस्य ताजानां खाद्यविपण्ये अनेकाः शाकाः सन्ति

केषाञ्चन शाकानां मूल्यानि न्यूनीकृतानि, “एक-युआन्-व्यञ्जनानि” पुनः विपण्यां प्रादुर्भूताः

६ सितम्बर् दिनाङ्के प्रातःकाले चाङ्गजियाङ्ग दैनिकस्य एकः संवाददाता हान्कोउनगरस्य हुआकियाओ स्ट्रीट् मार्केट् इत्यत्र आलू, बैंगन, ककड़ी, टमाटर, मूली, चीनी गोभी इत्यादीनां शाकानां चकाचौंधं जनयति स्म व्यापारिणां मते अद्यतनकाले शाकस्य मूल्यं तुल्यकालिकरूपेण स्थिरं भवति, गतमासस्य तुलने केषाञ्चन शाकानां मूल्यं शनैः शनैः न्यूनं भवति तेषु बैंगनस्य, ककड़ीयाः च मूल्यं महतीं न्यूनीकृतम् अस्ति, परन्तु अद्यतनकाले हरितमरिचस्य मूल्यं वर्धमानम् अस्ति। होङ्गशान-मण्डले एकस्मिन् ताजा-विपण्ये अगस्त-मासस्य आरम्भे ककड़ी-मूल्यं प्रतिबिडालस्य ७ युआन्-अधिकस्य उच्चतम-स्थानात् ३.९९ युआन्-पर्यन्तं न्यूनीकृतम् अस्ति, चीनीयगोभी-मूली-इत्यादीनां सामान्यशाकानां मूल्यं च २ युआन्-तः न्यूनं जातम् प्रति बिडालः ।

बैशाझोउ मार्केट् इत्यत्र नवीनतया आगताः शिशिरस्य खरबूजाः

बैशाझौ कृषि-पार्श्व-उत्पाद-विपण्यस्य प्रबन्धकः याङ्ग बो इत्यनेन उक्तं यत् अद्यतनकाले शाकस्य मूल्येषु वास्तवमेव न्यूनता भवति। "सांख्यिकीयानाम् अनुसारं गतसप्ताहे (26 अगस्ततः सितम्बर् १ पर्यन्तं) शाकस्य औसतं थोकमूल्यं प्रतिकिलोग्रामं ५.०२ युआन् आसीत्, यत् ०.५९% न्यूनता अभवत्, परन्तु विभिन्नजातीयानां मूल्यं भिन्नम् आसीत्, "गतसप्ताहे , कटु खरबूजा थोकमूल्यं प्रतिकिलोग्रामं ७.२९ युआन् तः ५.७१ युआन् यावत् न्यूनीकृतम्, श्वेतमूलस्य सलादस्य च मूल्यक्षयम् अपि १२% अतिक्रान्तम्, परन्तु हरितमरिचस्य थोकमूल्यं प्रतिकिलोग्रामं ७.३१ युआन् यावत् वर्धितम्, एन increase of 28.92%." एषा प्रवृत्तिः खुदरापक्षे प्रदर्शनेन सह व्यापकरूपेण सङ्गता अस्ति । अस्मिन् सप्ताहे आपूर्तिः अधिकवृद्ध्या शाकस्य मूल्येषु अवनतिप्रवृत्तिः अधिका स्पष्टा अभवत् । याङ्ग बो इत्यनेन उक्तं यत् अस्मिन् सप्ताहे बैशाझौ मार्केट् इत्यस्य दैनिकशाकव्यापारस्य परिमाणं २८०० टनतः ३३५० टनपर्यन्तं वर्धितम्, तथा च औसतशाकस्य थोकमूल्यं ४.८४ युआन् यावत् न्यूनीकृतम्, अधिकांशशाकप्रकारस्य मूल्यं च न्यूनीकृतम्।

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् शाकस्य मूल्येषु परिवर्तनं बहुभिः कारकैः प्रभावितं भवति । यथा, हरितमरिचस्य मूल्ये अद्यतनवृद्धिः हरितमरिचस्य उत्पादनक्षेत्रेषु अद्यतनप्रतिकूलवायुस्थितेः कारणेन अस्ति, येन हरितमरिचस्य वृद्धिः, उपजः च प्रभाविता अस्ति

शरदस्य शाकं शीघ्रमेव बृहत् परिमाणेन उपलभ्यते, अधिकविकल्पैः सह

बैशाझौ मार्केट् इत्यत्र शाकस्य प्रचुरं आपूर्तिः अस्ति

वुहान कृषिविज्ञानस्य विशेषज्ञानाम् अनुसारं ग्रीष्मकाले उच्चतापमानस्य समये शाकस्य मूल्यं वर्धते, यत् शाकविपण्ये वार्षिकऋतुमूल्यस्य उतार-चढावस्य भागः अस्ति मुख्यकारणं यत् ग्रीष्मकाले उच्चतापमानेन शाकवृद्धौ मन्दता, वनस्पतिक्षतिः च भवति , कीटरोगाः, अन्ये च घटनाः । अस्मिन् ग्रीष्मकालस्य उष्णः मौसमः अधिककालं यावत् स्थापितः, तापमानं च अधिकं आसीत् तस्मिन् एव काले केषुचित् क्षेत्रेषु जलप्लावनम् आच्छादितम्, यस्य प्रभावः शाकस्य उपरि अधिकः स्पष्टः अभवत्, येन प्रारम्भिकपदे शाकस्य मूल्येषु तीव्रगत्या वृद्धिः अभवत्

विपण्यां शाकस्य आपूर्तिः सुनिश्चित्य वुहान-नगरेण अनेकानि उपायानि चिन्तितानि सन्ति । वुहाननगरपालिकाकृषिग्रामीणकार्याणां ब्यूरोविपणनविभागस्य उपनिदेशकः किउ पेई इत्यनेन उक्तं यत् वुहाननगरे अस्मिन् वर्षे १०,००० एकरेषु शाकग्रीनहाउससुविधानां निर्माणस्य उन्नयनार्थं विशेषनिधिः आवंटितः अस्ति। तस्मिन् एव काले विभिन्नजिल्हेषु उच्चतापमानस्य, वर्षायाः अन्यमौसमस्य च सज्जतायां सहायतार्थं तकनीकीमार्गदर्शनं सुदृढं भविष्यति, तथा च नगरपालिका-जिल्ला-तकनीकीविशेषज्ञानाम् आयोजनं भविष्यति यत् ते क्षेत्रेषु गभीरं गत्वा शाक-उत्पादनस्य मार्गदर्शनं कुर्वन्ति, तथा च ऋतुकाले द्रुतगत्या च वर्धन्ते | शाकस्य विपण्यप्रदायं सुनिश्चित्य विपण्यमागधानुसारं सलादस्य उत्पादनम्।

वुहान कैडियन जिला ग्रीन गार्डन कृषि विकास कम्पनी लिमिटेड् इत्यस्य प्रबन्धकः याङ्ग वेइ इत्यनेन उक्तं यत् वुहानस्य "सब्जस्य टोकरी" उत्पादानाम् उत्पादनस्य आपूर्तिस्य च आधारत्वेन कम्पनीयाः सब्जी आधारस्य रोपणक्षेत्रं १,००० एकर् तः अधिकम् अस्ति, लौकीनां, वेणुपत्रशाकानां, बैंगनस्य च वार्षिकं उत्पादनं सहितं अमरान्थस्य वार्षिकं उत्पादनं ४०० टनपर्यन्तं भवति । अधुना अमरन्थ्, वेणुपत्रशाकानि, बैंगनम् इत्यादीनि शाकानि चरमफसलं प्रविष्टानि वा प्रविष्टुं प्रवृत्तानि वा, तेषां आपूर्तिः वुहान-विपण्ये बहुमात्रायां भविष्यति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् समग्रप्रवृत्तेः आधारेण शरदस्य आगमनेन शीतलतरतापमानेन च देशे सर्वत्र शाकानि फलानां कटनीशिखरं प्रविशन्ति, भविष्ये शाकमूल्यानि च "क्षीणमार्गे" प्रविशन्ति।