समाचारं

"डीप् सी नम्बर १" इति जहाजेन १,००० किलोमीटर् व्यासस्य बहुपुञ्जरेखासर्वक्षणस्य कार्यं सम्पन्नम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ दिवसानां ५० सर्वेक्षणरेखायात्राणां अनन्तरं २०२४ तमे वर्षे पश्चिमप्रशान्तान्तर्राष्ट्रीययात्रायाः वैज्ञानिकयात्रायाः संचालनं कुर्वन् "गहनसागरक्रमाङ्कः १" इति जहाजः ७ सितम्बर् दिनाङ्के १,००० किलोमीटर्पर्यन्तं बहुपुञ्जसर्वक्षणरेखामिशनं सम्पन्नवान्

राष्ट्रीयगहनसागराधारप्रबन्धनकेन्द्रस्य अभियंता वाङ्ग क्षियाङ्गक्सिन् इत्यस्य मते सरलतया वक्तुं शक्यते यत् बहु-पुञ्ज-सर्वक्षणं बहु-पुञ्ज-उपकरणानाम् उपयोगः भवति यत् जहाज-सञ्चारस्य समये समुद्रतलस्य उपरि "वास्तविकसमयस्य बी-अल्ट्रासाउण्ड्-प्रदर्शनं कर्तुं" ग्रहणं कर्तुं शक्यते समुद्रतलस्य स्थलाकृतिः जलगहनता च ।

अस्मिन् यात्रायां बहुपुञ्जरेखासर्वक्षणकार्यक्रमाः प्रायः रात्रौ एव क्रियन्ते । "शेनहाई नम्बर १" इति जहाजस्य तृतीयः अधिकारी जू डोङ्गचाओ इत्यनेन उक्तं यत् रेखायाः मापनकाले जहाजस्य ६ तः १० ग्रन्थिपर्यन्तं वेगेन गन्तुं आवश्यकम् अस्ति चालकस्य जहाजस्य नियन्त्रणं करणीयम् यत् सः परिकल्पितमार्गे समीचीनतया गन्तुं शक्नोति, मार्गं परिवर्तयितुं परिवर्तयितुं च शक्नोति, तथा च मापनरेखायाः गुणवत्तां सुनिश्चित्य प्रयोगशालायाः अभियंतैः सह निकटतया संवादं कर्तुं शक्नोति

"बहु-पुञ्ज-सर्वक्षण-रेखाभिः माध्यमेन वयं समुद्रतलस्य स्थलाकृतिक-नक्शानां सटीकं प्राप्तुं शक्नुमः, 'जिआओलोङ्ग' मानवयुक्तस्य डुबकी-यानस्य गोताखोरी-स्थानकस्य विन्यासस्य सन्दर्भं प्रदातुं शक्नुमः, 'जिआओलोङ्ग'-गोताखोरीयाः सुरक्षां च सुनिश्चितं कर्तुं शक्नुमः । एतेषां आँकडानां सह मिलित्वा वैज्ञानिकाः also सर्वेक्षणक्षेत्रस्य जैवविविधतायाः वितरणस्य च अनुमानं कर्तुं शोधपरिकल्पनायाश्च अनुकूलनं कर्तुं शक्यते" इति यात्रायाः मुख्यवैज्ञानिकः राष्ट्रियगहनसागराधारप्रबन्धनकेन्द्रस्य उपनिदेशकः च जू ज़ुएवेइ अवदत्

(स्रोतः सिन्हुआनेट्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया