समाचारं

विमानस्थानकस्य धावनमार्गस्य सुरक्षायां सहायतार्थं बेइडौ-नगरस्य बृहत्-प्रमाणेन अनुप्रयोगस्य विषये, बेइडौ-नगरस्य नूतन-भविष्यस्य च विषये वदामः |

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चोङ्गकिङ्ग्-नगरे एयरोस्पेस्-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलनं उद्घाटितम् । सभायां चोङ्गकिङ्ग् इत्यनेन वायु-अन्तरिक्ष-सूचनार्थं १६ दीर्घकालीनव्यापक-अनुप्रयोग-परिदृश्यानि प्रकाशितानि ।
चोङ्गकिंग जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकं व्यापकरूपेण बेइडौ उच्च-सटीकता-स्थापनं, उपग्रह-अन्तर्जाल/भू-जाल-नेविगेशन-वर्धनं, सिंथेटिक-एपर्चर मिलीमीटर-तरङ्ग-रडार + बेइडौ-स्थापनं, समय-निर्धारणं, अन्यप्रौद्योगिकीनां च उपयोगं कृत्वा बेइडो-आधारितस्य विमानस्थानक-प्रबन्धन-मञ्चस्य निर्माणं करोति
परियोजनायाः समाप्तेः अनन्तरं, एतत् संचालनवाहनानां कृते सटीकं स्थितिनिर्धारणं, वास्तविकसमयनिरीक्षणं, सीमापारस्य च अलार्मं प्राप्तुं शक्नोति -अन्तीय इस्पातसंरचनानां उच्च-पूरण-ढालानां च समय-विरूपण-निरीक्षणम्।
चोङ्गकिंग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकविस्तारमुख्यालयस्य उड्डयनक्षेत्रपरियोजनाविभागस्य परियोजनाप्रबन्धकः हू होङ्गयाओ इत्यनेन पत्रकारैः उक्तं यत् fod (विमानस्थानकस्य धावनमार्गस्य विदेशीयवस्तूनाम्) बृहत्परिमाणेन वास्तविकसमयनिरीक्षणेन धावनमार्गस्य सर्वमौसमस्य निर्बाधं स्कैनिङ्गं निरीक्षणं च साकारं कर्तुं शक्यते विमानस्थानकस्य धावनमार्गे विमानस्य उड्डयन-अवरोहण-कार्यक्रमं न प्रभावितं कृत्वा पृष्ठभागे आपत्काले धावनमार्गे दृश्यमानानि विदेशीयवस्तूनि तत्क्षणमेव ज्ञायन्ते, स्वचालित-अलार्मः च निर्गतः भविष्यति। हस्तपुष्टिकरणेन सह मिलित्वा विमानसुरक्षां प्रभावितं कर्तुं शक्नुवन्ति उच्चजोखिमविदेशीयवस्तूनि तत्क्षणमेव आविष्कृत्य, पुष्टिं कर्तुं, स्थानं स्थापयितुं, निष्कासयितुं च शक्यन्ते
बेइडौ-प्रणाल्याः विमानस्थानकस्य विदेशीयवस्तुपरिचयप्रणाल्याः च अभिनव-एकीकरण-अनुप्रयोगः वायु-अन्तरिक्ष-भू-एकीकृत-सहकारि-प्रणाल्याः एकः विशिष्टः अनुप्रयोग-प्रकरणः अस्ति बेइडौ-प्रणाली विमानस्थानकस्य फुटपाथस्य विदेशीयवस्तूनाम् अन्वेषणं शीघ्रं, अन्वेषणस्थानं अधिकं सटीकं, प्रसंस्करणदक्षतां च अधिकं कर्तुं शक्नोति, येन विमानस्थानकस्य धावनमार्गस्य संचालनं सुरक्षितं भवति (संवाददाता जिया नान) २.
प्रतिवेदन/प्रतिक्रिया