समाचारं

२०२४ बण्ड् सम्मेलनम् : एआइ जनानां सह नृत्यं करोति, प्रौद्योगिकी भविष्यस्य निर्माणं करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, सितम्बर् ६ (ली किउयिंग्, लू हानकुन्, चेन् हुइफाङ्ग) "अस्मिन् वर्षे बण्ड् सम्मेलनं गतवर्षस्य अपेक्षया बहु समृद्धम् अस्ति, तथा च वयं एआइ इत्यस्य अनेके व्यावहारिकप्रयोगाः दृष्टवन्तः, बूथ, ब्लू इत्यत्र वेस्ट् डिजिटल एक्सपीरियन्स् आफिसर ली जियान्चेङ्ग् इत्यनेन उक्तं यत् बण्ड् सम्मेलनस्य विषये मम गहनः भावः अस्ति।
२०२४ तमे वर्षे बण्ड् सम्मेलनस्य दृश्यम् । (फोटो लू हान्कुन्)
सितम्बर्-मासस्य ५ दिनाङ्कात् सितम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य समावेश-बण्ड्-सम्मेलनं शाङ्घाई-नगरे आरब्धम् । अस्मिन् वर्षे सम्मेलनं "प्रौद्योगिकी तथा स्थायिभविष्यस्य निर्माणम्" इति विषयं निरन्तरं कुर्वन् अस्ति तथा च प्रौद्योगिकी, मानविकी, स्थायित्व च इति त्रयाणां प्रमुखशब्दानां परितः पुनः उन्नयनं कृतम्, यत्र १०,००० वर्गमीटर्-परिमितं विज्ञान-प्रौद्योगिकी-प्रदर्शनी, ३,०००-वर्गमीटर्-परिमितं च अस्ति हरित जीवन महोत्सव। संवाददाता स्थले एव ज्ञातवान् यत् अस्मिन् वर्षे स्थले प्रदर्शने प्रयोगशालातः दैनन्दिनकार्यं जीवनं च यावत् कृत्रिमबुद्धिः (ai) प्रौद्योगिक्याः कूर्दनविकासः दृश्यते।
"सः (झी जिओओबाओ) मुख्यपरिदृश्यानि उपयोक्तृणां जीवनसेवाः सन्ति। उपयोक्तृभ्यः अधिकसुलभतया जीवितुं सहायतार्थं वयं 'एआइ' क्षमतायाः उपयोगं करिष्यामः।" इदं ज्ञातं यत् "zhi xiaobao" इति चीनदेशे प्रथमः सेवा-उन्मुखः ai-देशीयः अनुप्रयोगः अस्ति यत् एतत् शीघ्रमेव टिकटं बुकं कर्तुं शक्नोति, भोजनस्य आदेशं दातुं शक्नोति, शीघ्रं बस-सङ्केतं आह्वयितुं शक्नोति, संवादस्य माध्यमेन समीपस्थस्य भोजनस्य, पेयस्य, मनोरञ्जनस्य च विषये पृच्छितुं शक्नोति केवलं कतिपयैः शब्दैः कार्याणि कुर्वन्तु तस्य दृश्यानि अपि सन्ति बोधव्यवस्था उपयोक्तुः दैनन्दिन-अभ्यासानां उपयोग-परिदृश्यानां च आधारेण अनन्य-सेवानां अनुशंसा बुद्धिपूर्वकं कर्तुं शक्नोति, तथा च भवन्तः यथा यथा अधिकं तस्य उपयोगं कुर्वन्ति तथा तथा भवन्तं अधिकतया अवगमिष्यति "बहवः उपयोक्तारः विशेषतः वृद्धाः जनाः एतत् अतीव शीघ्रं प्राप्नुवन्ति।" जू हैहाओ उक्तवान्।
यदा एजेण्टः तदनुरूपं स्थितिं ज्ञायते तदा सः एआइ इत्यस्य उपयोगं कृत्वा तान् सेवान् विश्लेषितुं धक्कायति च येषां आवश्यकता उपयोक्तुः अधिकतया सम्भावना वर्तते, यथा मार्गदर्शकाः, टिकटं बुकं करणं, टैक्सी-यानं आह्वयितुं, होटेलेषु स्थातुं, मार्गस्य योजनां कर्तुं, आकर्षणानि व्याख्यायन्ते एआइ-अनुरक्षणं च, तथा च समीपस्थानां खाद्यव्यापाराणां अनुशंसा। (फोटो लू हान्कुन्)
दैनन्दिनयात्रायां एआइ-प्रौद्योगिक्याः सशक्ताः बुद्धिमन्तः सहायकाः जनानां यात्रा-प्रबन्धकाः भवन्ति । सम्मेलने चीनस्य प्रथमस्य “पूर्णस्य एआइ एस्कॉर्ट् दृश्यस्थानस्य” हुआङ्गशान् दृश्यस्थानस्य यात्रानुभवस्य अनुकरणं कृतम् । कर्मचारिणां मते यदा बुद्धिमान् एजेण्टः तदनुरूपं स्थितिं ज्ञास्यति तदा एआइ इत्यस्य उपयोगं करिष्यति रणनीतयः विश्लेषितुं धक्कायितुं च, टिकटं बुकं कर्तुं, टैक्सी-आह्वानं कर्तुं, होटेलेषु स्थातुं, मार्गस्य योजनां कर्तुं, आकर्षणं व्याख्याय एआइ-अनुरक्षणं करिष्यति, तथा च परितः खाद्यव्यापाराणां कृते अनुशंसां करिष्यति यत् उपयोक्तुः इदानीं यात्रां सुलभं कर्तुं अन्यसेवानां आवश्यकता अधिकतया भवति।
दैनन्दिनजीवने सुविधाजनकसेवाः आनयितुं अतिरिक्तं वित्तादिषु व्यावसायिकक्षेत्रेषु अपि एआइ निरन्तरं जीवने प्रवेशं कुर्वन् अस्ति । "भविष्यस्य धनस्थाने" भवान् एआइ-देशीय-अनुभवेन वित्तीयप्रबन्धनसेवाः "विसर्जनं" कर्तुं शक्नोति । कर्मचारिणां मते वर्तमानवित्तीयप्रबन्धकः उपयोक्तृभ्यः मार्केट् हॉट् स्पॉट् इत्यस्य व्याख्यां कर्तुं, उद्योगक्षेत्राणां विश्लेषणं कर्तुं, निधिसंवर्धनं सम्पूर्णं कर्तुं अन्यवित्तीयप्रबन्धनक्रियाः च सहायं कर्तुं शक्नोति।
तदतिरिक्तं सम्मेलने विपण्यां प्रविशन्तः बहवः "ai+" प्रौद्योगिकीः अपि प्रदर्शिताः आसन् । "वयं मुख्यतया द्वयोः रोगयोः समस्यानां समाधानं कुर्मः। प्रथमः आरपी, रेटिनाइटिस पिग्मेन्टोसा; द्वितीयः एएमडी, आयुःसम्बद्धः मैकुलर डिजनरेशनः।" this exhibition नैनोतार कृत्रिम रेटिना प्रणाली नैदानिकपरीक्षणस्य चरणे प्रविष्टा अस्ति यदि एतत् विपण्यां आनेतुं शक्यते तर्हि लक्षितरोगिणां चिकित्साव्ययस्य बहु रक्षणं भविष्यति। "पारम्परिकस्य कृत्रिम-रेटिनास्य मूल्यं प्रायः ८,००,००० (युआन्) तः १० लक्षं (युआन्) यावत् भवति, यत् अनेकेषां रोगिणां कृते कठिनं भवति। वयम् आशास्महे यत् एतत् मूल्यं दशमांशं वा न्यूनं वा न्यूनीकरिष्यामः।
प्रतिवेदन/प्रतिक्रिया