समाचारं

यदि स्वस्य विक्रयं ३०% कटयति तर्हि टोयोटा इत्यस्याः विद्युत्वाहनानां विक्रयः केवलं न्यूनः भविष्यति इति अपेक्षते?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोयोटा समूहः आधिकारिकतया नूतनसमूहस्य मुख्यकार्यकारी कोजी साटो इत्यनेन २०२३ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्के अधिग्रहणं भविष्यति, तथा च एकस्याः पत्रकारसम्मेलनस्य माध्यमेन समूहस्य भविष्यस्य विकासनीतिः घोषिता, येन टोयोटा समूहस्य विद्युत् ऊर्जा-बाजारस्य सक्रियरूपेण तालमेलं स्थापयितुं दृढनिश्चयः प्रकाशितः इति अपेक्षा अस्ति २०२६ इदानीं यावत् १० शुद्धविद्युत्वाहनानां मॉडल्-प्रक्षेपणं करिष्यति, २०२६ तमे वर्षे १५ लक्षं विद्युत्वाहनानां वार्षिकविक्रयं प्राप्तुं लक्ष्यं च अस्ति । परन्तु विदेशीयमाध्यमानां नवीनतमप्रतिवेदनानुसारं टोयोटा समूहः २०२६ तमे वर्षे विद्युत्वाहनविक्रयलक्ष्यं १० लक्षं यूनिट् यावत् समायोजयितुं विचारयति, यत् पूर्वनियोजितलक्ष्यस्य तुलने ३०% न्यूनता भविष्यति

२०२६ तमे वर्षे १० लक्षवाहनानां विक्रयलक्ष्यं प्राप्तुं अद्यापि टोयोटासमूहस्य कृते महती कूर्दनं वर्तते, यः केवलं २०२३ तमे वर्षे प्रायः एकलक्षं शुद्धविद्युत्वाहनानि विक्रीतवान् तथापि वैश्विकशुद्धविद्युत्वाहनविक्रयस्य वर्तमानवृद्धिं विचार्य, मन्दीकरणं, विदेशीयमाध्यमेषु दर्शितवान् यत् टोयोटा समूहः २०२५ तमे वर्षे केवलं ४,००,००० शुद्धविद्युत्वाहनानां उत्पादनं विक्रयं च करिष्यति, २०२६ तमे वर्षे १० लक्षं शुद्धविद्युत्वाहनानि च उत्पादयिष्यति इति अपेक्षा अस्ति

उत्पादनस्य विक्रयस्य च लक्ष्यं न्यूनीकृतम् अस्ति चेदपि टोयोटा समूहस्य शुद्धविद्युत्वाहनानां प्रक्षेपणयोजनायां विलम्बः न कृतः यत् २०२६ तमे वर्षे १० शुद्धविद्युत्वाहनानां मॉडल् प्रक्षेपणं करिष्यति, तथा च नूतनशुद्धस्य आधारेण २ शुद्धविद्युत्वाहनानि निर्मास्यति विद्युत् मञ्चः ३ विलासिताः विद्युत् मॉडलः १ शुद्धः विद्युत् क्रीडाकारः च ।

यद्यपि उत्पादनस्य विक्रयस्य च लक्ष्यं न्यूनीकृतम् अस्ति तथापि सम्प्रति कोऽपि समाचारः नास्ति यत् टोयोटा समूहस्य ब्राण्ड्-अन्तर्गतं नूतनानां शुद्धविद्युत्-माडलानाम् प्रक्षेपणं विलम्बः भविष्यति टोयोटा-समूहस्य पूर्वं प्रकटितानां योजनानां अनुसारं २०२६ तमे वर्षे १० शुद्ध-विद्युत्-वाहनानां प्रक्षेपणं भविष्यति , तथा च नूतनशुद्धविद्युत्मञ्चस्य आधारेण २ विलासिताविद्युत्माडलं १ शुद्धविद्युत्क्रीडाकारं च निर्मास्यति। तथा च टोयोटा इत्यस्य अग्रिम-पीढीयाः विद्युत्-वाहनानि, लेक्सस-सहिताः, नवीन-पीढीयाः बैटरीभिः सुसज्जिताः भविष्यन्ति, तेषां क्रूजिंग्-परिधिः १,००० किलोमीटर्-पर्यन्तं भविष्यति, तथा च sic सिलिकॉन् कार्बाइड् चिप् इन्वर्टर्-इत्यस्य उपयोगेन डीसी-द्रुत-चार्जिंग-समयं २० निमेषात् न्यूनं भवति, येन सृज्यते उत्तमं विद्युत् वाहन प्रदर्शनम्।

विदेशीयमाध्यमानां समाचारानुसारं टोयोटा समूहेन २०३० तमे वर्षे ३० शुद्धविद्युत्माडलस्य प्रक्षेपणस्य लक्ष्ये परिवर्तनस्य पुष्टिः न कृता, २०२६ तमे वर्षे १५ लक्षं शुद्धविद्युत्वाहनानां उत्पादनं विक्रयणं च न कृतम् तस्मिन् एव काले विदेशीयमाध्यमेन अपि दर्शितं यत् टोयोटा समूहः phev मॉडल् इत्यस्य उत्पादनं प्रक्षेपणयोजनां च वर्धयिष्यति।

टोयोटा समूहः एव एकमात्रः कारनिर्माता न भविष्यति यः विद्युत्वाहनानां विकासं मन्दं करोति उदाहरणार्थं वोल्वो इत्यनेन २०३० तमे वर्षे शुद्धविद्युत् ब्राण्ड्रूपेण पूर्णतया परिवर्तनस्य लक्ष्यं त्यक्तम्, तस्य स्थाने हल्के पेट्रोल-विद्युत्-शक्तिः, पीएचईवी-प्लगः च केन्द्रितः अस्ति -in gasoline-electric hybrid power and ev pure electric models इत्यस्य विकासस्य सन्तुलनार्थं फोर्ड इत्यनेन अद्यैव एकस्य विशालस्य त्रिपङ्क्तियुक्तस्य शुद्धविद्युत् suv इत्यस्य प्रक्षेपणयोजना रद्दीकृता तथा च f-150 lightning शुद्धविद्युत् ट्रकस्य उत्तराधिकारिणः प्रक्षेपणं स्थगितम् २०२७ पर्यन्तं ।