समाचारं

गार्ड्स् टैंक ब्रिगेड् इत्यस्य विनाशः : संशेङ्ग तृतीयकमाण्ड हॉल (३) २.

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ दिसम्बर् दिनाङ्के युद्धं प्रातःकाले आरब्धम् । परन्तु २७ तमे टङ्कब्रिगेड् इत्यस्य टङ्कदलाः आरम्भस्थानात् एव कूर्दितवन्तः आसन् यदा तेषां ज्ञातं यत् एफएचएच-विभागस्य पैन्थर-टङ्काः पूर्वमेव मोगजोराड्-दिशि रक्षां स्थापितवन्तः इति यदा २७ तमे टङ्कब्रिगेडस्य तृतीयः टङ्कदलः मार्गं लङ्घितवान् तदा तत्क्षणमेव वामपक्षतः त्रीभिः पैन्थरैः तस्य उपरि गोलीपातः अभवत्, तत्क्षणमेव अनेके टी-३४ विमानाः अग्निना प्रज्वलिताः जर्मन-पैन्थर-टङ्काः युद्धं कुर्वन्तः पश्चात्तापं कृतवन्तः । तदनन्तरं यदा द्वितीयः टङ्क-दलः तृतीय-दलस्य दक्षिणपक्षे अनुसरणं कृतवान् तदा तस्य अपि परितः fhh armored regiment इत्यस्य मुख्य-बलेन प्रायः ०९:३० वादने अग्निप्रहारः कृतः २७ तमे गार्ड्स् टङ्कब्रिगेड् इत्यनेन युद्धोत्तरप्रतिवेदने fhh division panther टङ्कैः सह गोलीकाण्डस्य वर्णनं कृतम् अस्ति यत् -

"प्रातःकाले आरब्धस्य आक्रमणस्य समये त्रयः शत्रु-पैन्थर-टङ्काः तृतीय-दलस्य विरुद्धं प्रतिहत्याम् अकरोत् । यदा शत्रुः अस्माकं टङ्कयोः उपरि घोर-अग्नि-आक्रमणं कृतवान् तदा ते क्रमेण आच्छादयित्वा नैर्ऋत्यदिशि निवृत्ताः । ०९:३० वादने शत्रु-सैनिकाः प्रस्थिताः मोगोयो रेडर-दिशातः १२ टाइगर्स्-पैन्थर-इत्यनेन सह नूतनं आक्रमणं प्रारब्धम्, अग्निप्रकोपस्य घोर-आदान-प्रदानस्य मध्ये अस्माकं ब्रिगेड्-सङ्घस्य हानिः अभवत् : ६ टी-३४-विमानाः दग्धाः, १ क्षतिग्रस्तः च अभवत्

२७ जिन्तन ब्रिगेडस्य युद्धोत्तरप्रतिवेदनस्य छायाचित्रं, १२-१४ दिसम्बर्।

२७ तमे टङ्कब्रिगेड् इत्यस्य युद्धोत्तरप्रतिवेदने निष्कर्षः कृतः यत् एषा यूनिट् १५ जर्मन-"तेन्दु", "टाइगर"-वाहनैः सह युद्धं कृतवती । परन्तु fhh विभागे वस्तुतः तस्मिन् दिने केवलं ५ panthers उपलब्धाः आसन् ।

एफएचएच-विभागस्य अभिभावक-एककेन एसएस-नवम-पर्वत-कोर्-इत्यनेन 14 दिसम्बर्-दिनाङ्के षष्ठ-सेनायाः कृते प्रेषित-प्रतिवेदने विभागस्य रक्षाक्षेत्रे युद्ध-स्थितेः वर्णनं कृतम् अस्ति यत् -

"उत्तरतः ईशानतः च वोल्ट्-विरुद्धं रेजिमेण्ट्-स्तरीय-शत्रु-सैनिकैः आरब्धम् आक्रमणं प्रतिहृतम् । अन्येषां बटालियन-स्तरीय-सैनिकानाम् आक्रमणानि अपि प्रतिहृतानि । ९ शत्रु-टङ्क्-मध्ये अस्माकं यूनिट्-इत्यनेन ८ नष्टाः अभवन्

एफएचएच-विभागेन मध्याह्नात् पूर्वं सोवियत-टङ्काः स्वच्छाः कृताः, येन तेषां मार्गस्य उत्तरदिशि निवृत्तिः अभवत् । प्रायः २७ ब्रिगेड्-समूहानां ८ टङ्काः नष्टाः, येषु ७ टङ्काः अपूरणीयाः आसन् ।

२७ तमे टङ्कब्रिगेड्-सङ्घस्य घातपातेन गतानां पैन्थर-दलानां पार्श्व-अग्निः प्राप्ता, तस्य नरसंहारः च अभवत् । रेलमार्गं लङ्घयन्तः नव टी-३४ विमानाः अधिकांशः नष्टः । विशालाः हिमक्षेत्राणि ज्वलन्तैः टङ्कैः पूरितानि आसन् । युद्धस्य समाप्तिः शीघ्रम् अभवत् । २७ तमे टङ्कब्रिगेड् इत्यस्य ८ टङ्काः हारिताः, येषु ७ टी-३४, १ एसयू-८५ च सन्ति । तेषु एकं टी-३४ इत्येतत् क्षतिग्रस्तं जीवितं च विहाय अन्ये सर्वे दग्धाः । परन्तु सोवियत-टङ्क-दलस्य हानिः लघुः आसीत्, केवलं ३ जनाः मृताः, १२ जनाः क्षतिग्रस्ताः च । एतेन ज्ञायते यत् षट् टी-३४, एकस्य च एसयू-८५ विमानयोः अग्निप्रहारः कृतः, तेषु चालकदलस्य बहुसंख्यकाः सदस्याः जीविताः पलायिताः, अर्धाधिकाः अपि अक्षताः अभवन्

7th guards army इत्यस्य tank and mechanized forces command इत्यनेन 15 दिसम्बर् दिनाङ्के 14 दिसम्बर् दिनाङ्के प्रायः 27 ब्रिगेड् इत्यस्य हानिः संशोधिता।पूर्वं su-85 इत्यस्य दग्धत्वेन अभिलेखः कृतः यत् 100% पूर्णतया अतिप्रहारः न कृतः इति पुष्टिः अभवत् तथा च ओवरहाल् इत्यत्र समाविष्टम् . एकं क्षतिग्रस्तं टी-३४ अन्ततः मरम्मतस्य परे इति पुष्टिः अभवत् अतः १४ दिसम्बर् दिनाङ्के २७ टङ्कब्रिगेडस्य कुलहानिः ७ पूर्णतया नष्टाः टी-३४, १ गम्भीररूपेण क्षतिग्रस्ताः एसयू च आसन् येषां पुनर्स्थापनं -८५ इत्यस्य माध्यमेन कर्तुं शक्यते स्म

एफएचएच आर्मर्ड् डिविजनः डिसेम्बर् १४ दिनाङ्के कस्यापि पैन्थरस्य हारं न कृतवान् ।तस्य दिवसस्य १५ दिनाङ्के च सायं प्रतिवेदनेषु पञ्च पैन्थर्स् अद्यापि पूर्णतया युद्धाय सज्जाः आसन्

१५ दिसम्बर् दिनाङ्के ७ रक्षकसेनायाः टङ्क-यंत्रीकृतकोर् मुख्यालयस्य प्रतिवेदनम्।

वोल्ट्-मोग्जोराड्-युद्धं एफएचएच-विभागस्य पैन्थर-सङ्घस्य कृते अतीव सफलं युद्धम् आसीत्, तत्र प्रायः २७ ब्रिगेड्-समूहानां ८ टङ्कानां विनाशः अभवत्, येषु ७ टङ्काः पूर्णतया नष्टाः अभवन् । अवश्यं, एतत् घातपातस्य रक्षात्मकस्य च रणनीत्याः समीचीनतया उपयोगस्य अग्निशक्तिस्य लाभस्य च अनिवार्यं परिणामम् अस्ति । वाट्स् टाउन इत्यादिभिः पूर्वकार्यक्रमैः सह एतत् विश्वासयितुं शक्यते यत् यद्यपि एफएचएच-विभागस्य तृतीयपुनर्जन्मानन्तरं गलतसमये जन्म अभवत् तथापि स्थानीयक्षेत्रेषु उत्तमं सामरिकविजयं प्राप्तुं समर्थः अभवत्

परन्तु युद्धस्य देवस्य पुनर्जन्मस्य पटकथा अन्तिमस्य मित्रराष्ट्रस्य राजधानी हङ्गरीदेशे अद्यापि नरकीय-वेष्टनानि, वीथियुद्धानि च गन्तव्यानि सन्ति, अद्यापि अधिकाः परीक्षाः अग्रे सन्ति