समाचारं

रेनॉल्ट् इत्यस्य नूतनं रेट्रो इलेक्ट्रिक् कन्सेप्ट कार r17 इति घोषितम्: १९७१ तः डिजाइनम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् नूतनाः ऊर्जावाहनानि प्रफुल्लितानि सन्ति, परन्तु तदनन्तरं यत् भवति तत् एकदृष्ट्या डिजाइनानाम् गम्भीरः अभिसरणं भवति ।मूलतः तेषां अग्रमुखाः पिहिताः, भेदकाः प्रकाशसमूहाः इत्यादयः सन्ति ।, वस्तुतः किमपि नवीनं नास्ति, न च अभिज्ञानम्।

वस्तुतः पारम्परिककारकम्पनीषु बहुधा क्लासिककाराः सन्ति तेषां केवलं तान् बहिः निष्कास्य लक्षितपरिवर्तनानि कर्तुं आवश्यकाः सन्ति, तथा च ते वास्तवतः अतीव अद्वितीयाः डिजाइनाः भवितुम् अर्हन्ति आश्चर्यजनकः अस्ति।

रेनॉल्ट् तथा फ्रांसीसी डिजाइनर ओरा ओटो इत्यनेन संयुक्तरूपेण निर्मितं एतत् कारं अक्टोबर् मासे पेरिस् मोटर शो इत्यस्मिन् विश्वप्रीमियरं कर्तुं निश्चितम् अस्ति ।१९७१ तमे वर्षे प्रक्षेपितस्य रेनॉल्ट् १७ कूपस्य उत्पत्तिः अभवत्, परन्तु रेनॉल्ट् इत्यनेन तदर्थं आधुनिकं विद्युत्युक्तं विद्युत्प्रणालीं प्रवर्तयितम् ।

मूलसंस्करणस्य तुलने रेनॉल्ट् आर१७ शरीरं ६.७ इञ्च् (प्रायः १७ से.मी.) यावत् तानितम् अस्ति तथा च नूतनं कार्बनफाइबर-चैसिस् उपयुज्यते, अस्मिन् मूलद्वाराणि, खिडकयः, चेसिस्-संरचना च धारिता अस्ति, तथा च डिजाइनः तीक्ष्णतरः अस्ति, यत्र युग्मस्य उपयोगः कृतः अस्ति तस्य स्थाने सुडौ आयताकारप्रकाशपट्टिकाः प्रतिस्थापिताः सन्ति, यत् रेट्रो अस्ति तथा च प्रौद्योगिक्याः उत्तमः भावः अस्ति ।

तस्मिन् एव काले ग्रिल-भागस्य अपि पुनर्निर्माणं कृतम् अस्ति, तथा च पार्श्व-जालकानाम् पृष्ठतः स्थिताः लूवराः शरीरस्य समग्र-निर्माणे अधिकतया एकीकृताः भवितुम् अर्हन्ति, अस्मिन् विनाइल-अभिलेखानां सदृशाः चक्राः अपि सन्ति, तथा च पुच्छप्रकाशाः सरलेन निर्मिताः सन्ति एलईडी प्रकाश पट्टी।

रेनॉल्ट् इत्यस्य कथनमस्ति यत् विद्युत् r17 इत्यस्य भारः प्रायः ३,०८६ पाउण्ड् (प्रायः १,३९९.७९ किलोग्रामः) अस्ति तथा च कम्पनीयाः कारस्य कृते विकसितं अद्वितीयं गैलेक्सी ब्राउन रङ्गकार्यं दृश्यते

आन्तरिकभागे रेनॉल्ट् आर१७ काकपिट् मूलमाडलात् भिन्नम् अस्ति यन्त्रपटलस्य अधः .

तदतिरिक्तं अस्य आसनानि अपि पुनः परिकल्पितानि, भूरेण मेरिनो-ऊनेन, बेज-ऊन-बुर्का-वस्त्रेण च अलङ्कृतानि सन्ति, यत् विशेषतया बनावटयुक्तं दृश्यते

शक्ति भाग, २.अस्य कारस्य पृष्ठभागे विद्युत्मोटरः २७० अश्वशक्तियुक्तः अस्ति, तस्य व्याप्तिः २४८ माइल (प्रायः ४०० किलोमीटर्) अस्ति ।, एतत् ज्ञातव्यं यत् एतत् कारं सम्प्रति केवलं अवधारणास्थितौ एव अस्ति, परन्तु रेनॉल्ट् इत्यनेन उक्तं यत् यदि उपभोक्तृमागधा प्रबलं भवति तर्हि सामूहिकं उत्पादनं विचारयितुं शक्यते, तथा च अवधारणाकारस्य उपरि यथासंभवं अधिकानि डिजाइनतत्त्वानि धारयितुं आशास्ति