समाचारं

अगस्तमासस्य वाहनकम्पनीनां विक्रयप्रतिवेदनपत्रं विमोचितम् अस्ति: byd ३७०,००० यूनिट् अतिक्रमति, नूतनकारनिर्माणबलानाम् भेदः च तीव्रः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि जुलाई-अगस्त-मासः वाहन-विपण्ये विक्रयणस्य पारम्परिकः अऋतुः अस्ति तथापि विभिन्नेषु स्थानेषु व्यापार-नीतीनां विमोचनेन अस्मिन् वर्षे अगस्त-मासे नूतन-ऊर्जा-वाहन-विपण्यस्य प्रदर्शनं अपेक्षां अतिक्रान्तम्
चीनयात्रीकारसङ्घस्य अद्यैव उक्तं यत् प्रारम्भिकानि आँकडानि सूचयन्ति यत् अगस्तमासे यात्रीकारविपण्ये १.९१ मिलियन यूनिट् खुदराविक्रयः अभवत्, यत् मासे मासे ११% वृद्धिः अभवत्, नूतन ऊर्जावाहनविपण्ये वर्षे वर्षे १.०१५ मिलियन यूनिट् खुदराविक्रयः अभवत् ४२% वृद्धिः, मासे मासे १६% वृद्धिः च ।
एतावता २० कारकम्पनीभिः विमोचितानाम् आँकडानां आधारेण न्याय्यं चेत्, ते पारम्परिकाः कारकम्पनयः वा नूतनाः कारनिर्माणबलाः वा, अनेके कारकम्पनयः इतिहासस्य सर्वोत्तमानि "रिपोर्ट् कार्ड्स्" समर्पितवन्तः तेषु byd इत्यनेन ३७०,००० तः अधिकानां वाहनानां विक्रयणं कृत्वा नूतनः मासिकविक्रयविक्रमः कृतः । ली ऑटो इत्यनेन १४,००० यूनिट् इत्यनेन विक्रयणं कृत्वा लीप्मोटर इत्यस्य मासिकं वितरणं प्रथमवारं ३०,००० यूनिट् अधिकं कृत्वा एनआईओ, एक्सपेङ्ग् इत्येतयोः मासिकं विक्रयणं कृत्वा तृतीयः नूतनः कारनिर्माता अभवत्
चीन-वाहन-विक्रेता-सङ्घेन उक्तं यत् व्यापार-नीतिः प्रभावीरूपेण उपभोक्तृणां कार-क्रयणस्य माङ्गं उत्तेजयति तथा च उपभोक्तृभ्यः व्यापार-कार्यक्रमेषु सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयति, तस्मात् वाहन-बाजारे नूतन-जीवनशक्तिः प्रविशति
byd इत्यनेन एकस्मिन् मासे ६ मासान् यावत् क्रमशः ३,००,००० तः अधिकानि वाहनानि विक्रीताः
नवीन ऊर्जावाहनानां प्रकाशितविक्रयदत्तांशतः न्याय्यं चेत् अगस्तमासे नूतन ऊर्जावाहनविपण्ये तीव्रवृद्धिः निरन्तरं दृश्यते स्म ।
byd नूतन ऊर्जावाहनविपण्ये स्वस्थानं निरन्तरं सुदृढं करोति। अस्मिन् वर्षे अगस्तमासे byd इत्यनेन प्रायः ३७३,१०० नवीन ऊर्जावाहनानि विक्रीताः, येन वर्षे वर्षे ३५.९७% वृद्धिः अभवत्, येन नूतनमासिकविक्रयः उच्चतमः अभवत्, एषः अपि षष्ठः मासः अस्ति यत् तस्य मासिकविक्रयः ३,००,००० वाहनानि अतिक्रान्तवान्
अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं byd इत्यस्य सञ्चितविक्रयः प्रायः २३२८४ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे २९.९२% वृद्धिः अभवत् । पूर्वं प्रकाशितसूचनानुसारं byd इत्यस्य विक्रयलक्ष्यं २०२४ तमे वर्षे "२०२३ तमे वर्षे ३०.२ मिलियनवाहनानां आधारेण २०% अधिकं वृद्धिं निर्वाहयितुम्" अस्ति सम्पन्न हुआ।
मानचित्रण|बीजिंग न्यूज शेल वित्त संवाददाता झांग बिंग
byd इत्यादिभिः स्वतन्त्रकारकम्पनीभिः सह तुलने नूतनकारनिर्मातृणां विक्रयमात्रायां गतमासे महत्त्वपूर्णः परिवर्तनः अभवत्, आदर्शस्य होङ्गमेङ्ग्झिक्सिङ्गस्य च विक्रययुद्धं पुनः वर्धितम्
अगस्तमासे ली ऑटो इत्यनेन ४८,१०० नूतनानि काराः वितरितानि, यत् वर्षे वर्षे ३७.८% वृद्धिः अभवत् तथापि जुलैमासे ५१,००० वाहनानां विक्रयमात्रायाः तुलने पूर्वमासस्य अपेक्षया प्रायः ६% न्यूनम् आसीत् अस्मिन् वर्षे प्रथमाष्टमासेषु ली ऑटो इत्यनेन कुलम् २८८,१०० वाहनानि वितरितानि । ली ऑटो इत्यस्य सशक्तप्रतियोगीरूपेण होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन अगस्तमासे ३३,७०० नवीनकाराः वितरिताः ली ऑटो इत्यनेन सह विक्रयस्य अन्तरं जनवरीमासे ६,९०० यूनिट् तः १४,४०० यूनिट् यावत् विस्तारितम् अस्ति वाहनम् ।
जीएसी ऐयन्, लीपाओ इति द्वौ कारकम्पनी अपि ३०,००० तः अधिकानां वाहनानां मासिकविक्रयं प्राप्तवन्तौ । तेषु अगस्तमासे जीएसी ऐन इत्यस्य विक्रयमात्रायां मासे मासे ०.३३% किञ्चित् वृद्धिः अभवत्, ३५,४०० वाहनानि यावत्; मासे मासे ३७% अधिकस्य वृद्धिः, अभिलेखस्य उच्चतमं स्तरं स्थापयति ।
एनआईओ अगस्तमासे २०,००० तः अधिकानि वाहनानि वितरितवान्, यत् पूर्वमासस्य अपेक्षया १.५७% किञ्चित् न्यूनम् अस्ति । एनआईओ ब्राण्ड् इत्यस्य अतिरिक्तं वेइलाई इत्यस्य आशा अस्ति यत् द्वितीयस्य ब्राण्ड् इत्यस्य प्रथमं मॉडल् लेडो एल६० इत्यस्य विक्रयणं वर्धयिष्यति योजनानुसारं नूतनं कारं सितम्बरमासे प्रक्षेपणं भविष्यति।
तथैव एक्सपेङ्ग मोटर्स् अपि स्वस्य द्वितीयस्य ब्राण्ड् इत्यस्य माध्यमेन विक्रयं वर्धयितुम् आशास्ति । अगस्तमासे एक्सपेङ्ग मोटर्स् इत्यनेन १४,००० नूतनाः काराः प्रदत्ताः यद्यपि मासे मासे २५.९४% वृद्धिः प्राप्ता तथापि अद्यापि प्रमुखानां नूतनानां कारनिर्मातृणां पृष्ठतः अस्ति । अगस्तमासस्य २७ दिनाङ्के एक्सपेङ्ग् मोना एम०३ इत्यस्य प्रारम्भः मूल्यं १२०,००० युआन् इत्यस्मात् न्यूनं कृतम् ।
बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता अवलोकितवान् यत् अन्तिमेषु मासेषु प्रमुखानां नवीन ऊर्जावाहनकम्पनीनां सूची तुल्यकालिकरूपेण स्थिरा अस्ति, विशेषतः विगतमासद्वये क्रमाङ्कने महत्त्वपूर्णः परिवर्तनः न अभवत्। तस्मिन् एव काले तीव्रविपण्यप्रतिस्पर्धायाः अन्तर्गतं भिन्न-भिन्न-ब्राण्ड्-मध्ये विक्रय-अन्तरं निरन्तरं वर्धते, ब्राण्ड्-शिरः-प्रभावः च अधिकाधिकं स्पष्टः भवति
पुरातनकारानाम् नूतनानां कृते व्यापारः कोटिकोटिकाराः स्क्रैप् कृत्वा अपडेट् कर्तुं चालयितुं शक्नोति।
पुरातनकारानाम् नूतनानां कारानाम् व्यापार-सम्बद्धानि नीतयः उपभोक्तृ-टर्मिनल्-मध्ये प्रभावीरूपेण प्रसारिताः सन्ति ।
वाणिज्यमन्त्रालयस्य उपभोगप्रवर्धनविभागस्य प्रथमस्तरीयः निरीक्षकः गेङ्ग होङ्गझौ २०२४ तमे वर्षे टेडा ऑटो फोरम इत्यस्मिन् उक्तवान् यत् राष्ट्रिय-वाहन-व्यापार-मञ्चस्य नवीनतम-आँकडानां अनुसारं ३१ अगस्त-मासस्य २०. वाहन-स्क्रैपेज-नवीकरण-अनुदानार्थं ८,००,००० तः अधिकाः आवेदनाः प्राप्ताः आसन् । जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३.५१ मिलियनं स्क्रैप्ड् काराः पुनःप्रयोगाः अभवन्, यत् वर्षे वर्षे ३७.४% वृद्धिः अभवत् विशेषतः नीतेः कार्यान्वयनानन्तरं वृद्धिः त्वरिता अभवत्, यत्र क्रमशः ५५.६%, ७२.९%, ९३.७% च वृद्धिः अभवत् मे-मासतः जुलै-मासपर्यन्तं ।
२०२४ तमे वर्षे मार्च-अगस्त-मासेषु देशे "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं कार्ययोजना" तथा च "पुराणवाहनानां व्यापारे अधिकं सुधारं कर्तुं सूचना" ("सूचना" इति उच्यते ") क्रमशः, उपभोक्तृवस्तूनाम् व्यापारस्य केन्द्रं कारं कृत्वा। समर्थनक्षेत्रे राष्ट्रियकारव्यापारप्रवर्धनक्रियाकलापानाम् आयोजनं कर्तुं च प्रस्तावितं भवति तथा च तदनुसारं अनिवार्यस्करैपमानकान् पूरयन्तः पुरातनकाराः समाप्ताः भवेयुः नियमाः विनियमाः च।
"सूचनायां" उल्लेखितम् अस्ति यत् ये व्यक्तिगत उपभोक्तृणां "कारव्यापार-अनुदानस्य कार्यान्वयन-नियमानाम्" अनुपालनं कुर्वन्ति तथा च स्वस्य पुरातन-कारं त्यक्त्वा नूतनानि कार-क्रयणं कुर्वन्ति, तेषां कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकार-कृते १०,००० आरएमबी तथा ईंधन- powered passenger cars , क्रमशः २०,००० युआन्, १५,००० युआन् यावत् वर्धितम् ।
"नीतेः विमोचनं सम्पूर्णस्य वाहन-उद्योग-शृङ्खलायाः कृते निःसंदेहं उत्तमम् अस्ति।" renewal subsidies will bring greater stimulation , नीतिः अतीव समये एव प्रवर्तिता आसीत् तथा च न्यूनातिन्यूनं १० लक्षं स्क्रैप्ड् तथा अपडेट् वाहनानि चालयितुं अपेक्षा अस्ति, येन वर्षस्य उत्तरार्धे वाहन-उपभोगाय, वाहन-बाजारस्य विकासाय च सशक्तं समर्थनं प्राप्यते |. तस्मिन् एव काले "सूचना" इत्यनेन अपेक्षितं यत् निधिवितरणस्य समयः लघुः भविष्यति, उपभोक्तृभ्यः यथाशीघ्रं अनुदानं प्राप्तुं प्रयत्नाः क्रियन्ते, तथा च एतत् स्थानीयसरकारानाम् अपि प्रचारं करिष्यति यत् ते व्यापार-प्रवर्तनस्य त्वरिततां कुर्वन्ति | सम्बद्धानि नीतयः।
"सूचना" प्रकाशितस्य अनन्तरं किङ्ग्हाई, हुबेई, हुनान्, झेजियांग, हैनान्, गुआङ्गडोङ्ग, सिचुआन्, चोङ्गकिंग, शङ्घाई, बीजिंग इत्यादिषु प्रान्तेषु नगरेषु च क्रमशः कारप्रतिस्थापनसहायतानीतयः प्रवर्तन्ते लैङ्ग ज़ुएहोङ्ग् इत्यनेन उक्तं यत् अद्यतने, वयं बहुधा दृष्टवन्तः यत् स्थानीयसरकाराः प्रतिस्थापनस्य नवीकरणस्य च नीतयः निर्गच्छन्ति अन्यस्थानापेक्षया लक्ष्यं भवति।
बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददाता अवलोकितवान् यत् विभिन्नेषु स्थानेषु व्यापारनीतिषु त्वरितता आगामिनि "गोल्डन् नाइन एण्ड् सिल्वर टेन्" इत्यनेन च अनेकानि कारकम्पनयः अपि शीघ्रमेव अनुदानं वर्धयितुं अनुसरणं कृतवन्तः।
geely automobile इत्यनेन सितम्बरमासे सीमितसमयस्य प्रस्तावः प्रारब्धः, यत्र xingyue l, xingrui इत्यादयः मॉडल् अधिकतमं 47,000 युआन् प्रतिस्थापनसहायताम् आनन्दयन्ति; , 8,000 युआनस्य स्थानीयसहायतायाः सह - rmb 23,000 तः rmb 23,000 पर्यन्तं jihu auto इत्यनेन उक्तं यत् राज्यसहायता, क्षेत्रीयसहायता, निगमप्रतिस्थापनसहायता इत्यादिभिः सह मिलित्वा jihu alpha s/t forest edition (प्रो सहितम्) आनन्दं प्राप्तुं शक्नोति कारक्रयणकाले अधिकतमं प्रतिस्थापनसहायता rmb 100,000 भवति।
बीजिंग न्यूज शेल् वित्त संवाददाता झाङ्ग बिङ्ग
सम्पादक वी बोया
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया