समाचारं

नान्टोङ्ग् एकबाहुबालकस्य विद्यालयस्य आरम्भस्य भिडियो वायरल् भवति, तस्य स्वप्नः पैरालिम्पिक-बैडमिण्टन-विजेता भवितुम् अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य आरम्भे नान्टोङ्गनगरस्य एकबाहुः बालकः योयो इत्यस्य विद्यालयं गच्छन् इति भिडियो अन्तर्जालमाध्यमेन वायरल् अभवत् । अन्तिमेषु वर्षेषु सः बैडमिण्टन-आदिक्रीडासु प्रशिक्षणं प्राप्तुं आरब्धवान्, पैरालिम्पिक-बैडमिण्टन-विजेता भवितुम् अपि स्वप्नं पश्यति । नान्टोङ्ग-नगरस्य ओलम्पियन-क्रीडकः शि युकी तस्य मूर्तिः अस्ति, अद्यैव youyou-इत्यस्य प्रोत्साहनार्थं सन्देशं त्यक्तवान् । ६ सितम्बर् दिनाङ्के योयो इत्यस्य माता सुश्री कै इत्यनेन मॉडर्न एक्स्प्रेस् इत्यस्य संवाददात्रे उक्तं यत् स्वसन्ततिभ्यः उत्तमं प्रशिक्षणं प्राप्तुं अनुमतिं दातुं सा अस्मिन् नूतने सत्रे योयो इत्यस्य स्थानान्तरणं नान्टोङ्ग्-नगरं कृतवती, प्रतिदिनं विद्यालयात् परं द्वौ घण्टां यावत् क्लब-प्रशिक्षणं प्राप्नोति . "अधुना बालकानां कृते बहु ध्यानं प्राप्तम्। आशासे यत् सर्वे योयो इत्यस्य व्यवहारं साधारणं बालकं करिष्यन्ति येन सः सामान्यं मनः स्थापयितुं शक्नोति।"

यदा अहं ८ वर्षीयः आसम् तदा मम रोगी परिवारस्य सदस्यस्य कृते पाकं कृतवान् इति कारणेन अहं नेटिजनैः प्रशंसितः।

अस्मिन् वर्षे youyou 10 वर्षीयः अस्ति तथा च haian, nantong नगरस्य अस्ति सा वामबाहुविकलाङ्गतायाः जन्म प्राप्य वामहस्तः वामअग्रभुजः वा नास्ति। २०२२ तमस्य वर्षस्य डिसेम्बरमासे परिवारे बहवः जनाः नूतनं कोरोनाविषाणुना संक्रमिताः भूत्वा रोगाक्रान्ता अभवन् योयो एकाकी पाकशालायां स्वपरिवारस्य कृते अण्डचायं कृत्वा सर्वेषां कृते फलं कटयति स्म तस्मिन् समये वर्षाणि यावत्, बहु लाभं ऑनलाइन like.

अनेके जनाः अन्वेषणं कृत्वा आविष्कृतवन्तः यत् अस्य प्रियस्य शिशुस्य न केवलं सौम्यं दयालुं च हृदयं वर्तते, अपितु क्रीडाप्रेमी निधिः बालकः अपि अस्ति । यद्यपि तस्य वामबाहुः विकलाङ्गः अस्ति तथापि सः लङ्घनम्, शिलारोहणं, सायकलयानं, तरणं, फुटबॉलम् इत्यादयः विविधाः क्रीडाः प्रयतन्ते । पश्चात् योयो बैडमिण्टन-क्रीडायां शिक्षणं प्रति ध्यानं दत्त्वा पैरालिम्पिक-क्रीडायां भागं ग्रहीतुं स्वस्वप्नं प्रति प्रगतिम् अकुर्वत् ।

प्रशिक्षणे योयो

"बालकः मूलतः है'आन्-नगरे अध्ययनं कृतवान्, सप्ताहान्ते अवकाशदिनेषु च व्यावसायिकप्रशिक्षणं प्राप्तुं शक्नोति स्म, यत् प्रत्येकं समये प्रायः ४ तः ६ घण्टाः यावत् भवति स्म।" of training, so this new semester, नान्टोङ्ग विकलांगव्यक्तिसङ्घस्य साहाय्येन सा योयोउ इत्यस्य स्थानान्तरणं नान्टोङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रे नान्टोङ्ग उच्चसामान्यविद्यालये सम्बद्धे प्राथमिकविद्यालये कृतवती, यत्र सा चतुर्थश्रेण्यां अध्ययनं आरब्धवती।

प्रशिक्षणे योयो

तस्याः बालकानां विद्यालयं गन्तुं सुलभं कर्तुं कै सुश्रीमहोदयायाः भाडेन गृहं केवलं विद्यालयात् मार्गस्य पारं एव अस्ति, प्रायः कक्षायां उपस्थितिम् अपि केवलं कतिपयानि निमेषाणि एव पादयात्रायाः आवश्यकता भवति प्रतिदिनं अपराह्णे विद्यालयात् परं योयो समीपस्थे क्लबे प्रशिक्षणं प्राप्तुं शक्नोति, प्रायः सायं ५ वादनतः सायं ७ वादनपर्यन्तं । अधुना सः पैरालिम्पिक-बैडमिण्टन-विजेता भवितुं स्वप्नं प्राप्तुं बहु परिश्रमं कुर्वन् अस्ति ।

माता बालकान् स्वयमेव आव्हानानां सामना कर्तुं ददाति

"बालकस्य प्रयासस्य लक्ष्यं भवितुं अनुमन्यमानः जीवने अध्ययने च अधिकं ऊर्जावान् भविष्यति।" तस्मै पोषणं प्रदातुं प्रतिदिनं पौष्टिकं मेनू सूचीकृतं भविष्यति यत् तस्मै पौष्टिकं भव्यं च रात्रिभोजनं पचति। नान्टोङ्ग-नगरं स्थानान्तरणानन्तरं youyou इत्यस्मै प्रतिदिनं तुल्यकालिकरूपेण उच्च-तीव्रता-प्रशिक्षणं प्राप्तव्यं भवति, सामान्यं शिक्षण-तालं च निर्वाहयितुं भवति । कैमहोदयायाः चिन्ता यत् अस्ति तत् अस्ति यत् तस्याः बालकः पूर्वापेक्षया न्यूनं निद्रां करोति। "मम बालकाः प्रतिदिनं ९ तः १० घण्टाः यावत् निद्रां कर्तुं शक्नुवन्ति इति आशासे, परन्तु अधुना ते ९ घण्टाः यावत् न प्राप्नुवन्ति।"

अध्ययनस्य जीवनस्य च सम्मुखे youyou इत्यनेन सर्वदा आशावादी मनोवृत्तिः स्थापिता, यत् सुश्री cai इत्यस्याः बालकपालनस्य मार्गात् अपि अविभाज्यम् अस्ति। साक्षात्कारेषु कै सुश्री इत्यनेन यः शब्दः अधिकतया उक्तः सः "सामान्यमनः" इति । "अत्र स्थानान्तरणस्य अनन्तरं विद्यालयस्य शिक्षकाः सहपाठिनः च योयो इत्यस्य बहु परिचर्याम् अकरोत्, परन्तु अहम् आशासे यत् बालकाः अन्येषां छात्राणां इव स्वकार्यं कर्तुं शक्नुवन्ति, स्वकीयानि दायित्वं च स्वीकुर्वन्ति इति बालकाः नूतनपरिसरं प्रविष्टवन्तः यदा सा तरुणी आसीत् तदा सा तां कक्षायां न प्रेषितवती अपितु सा योयो नूतनवातावरणे अनुकूलतां प्राप्तुं शौर्यपूर्वकं नूतनजीवनस्य सामना कर्तुं आव्हानं च दत्तवती इति सा आशासत् विशेषोपचारः किं पुनः अभिमानः।

बैडमिण्टन-विश्वविजेता तस्मै सन्देशं त्यक्तवान्

शि युकी तं धैर्यं स्थापयितुं प्रोत्साहयति स्म

अन्तिमेषु वर्षेषु एकबाहुस्य बालकस्य youyou इत्यस्य कथा अन्तर्जालस्य विषये निरन्तरं ध्यानं आकर्षयति, तस्य स्वप्नस्य अनुसरणं वाङ्ग चाङ्ग, लिआङ्ग वेइकेङ्ग, शि युकी, ली फेङ्गमेइ इत्यादिभिः अनेकेषां क्रीडकानां कृते अपि दृष्टम् अस्ति सामाजिकमञ्चेषु तस्य कृते प्रोत्साहनसन्देशान् त्यक्तवान्, सः आशां कुर्वन् यत् सः can persist इति। चीनीय बैडमिण्टन-पुरुष-एकल-क्रीडकः विश्वविजेता च शि युकी नान्टोङ्ग-नगरस्य अस्ति, सः सर्वदा योयो-इत्यस्य कृते सन्देशं त्यक्तवान् यत् "धैर्यं धारयतु, परिश्रमं कुरुत, धैर्यं धारयतु च" इति परिश्रमस्य दृढता।

२०२४ तमस्य वर्षस्य एप्रिलमासे योयो २०२४ तमे वर्षे शाङ्घाईनगरे स्पार्टन् वॉरियर्स् बालप्रतियोगितायां भागं गृहीतवान् । तस्मिन् समये सः १०-१४ वर्षीयसमूहे स्पर्धायां भागं गृहीत्वा ५ किलोमीटर् मध्ये २६ विघ्नाः अतिक्रान्तवान्, समूहे द्वितीयस्थानं प्राप्तवान् च । २०२४ तमस्य वर्षस्य अगस्तमासे योयो इत्यनेन २१ बर्पीस् इत्यनेन "१ मिनिट् मध्ये सर्वाधिकं बर्पीस् (विकलाङ्गतास्तरः एए२)" इति गिनीज वर्ल्ड रिकार्ड् स्थापितः ।

"अधुना बहवः जनाः youyou इत्यस्य विषये ध्यानं ददति, अहं च मम बालकेन सह संवादं करोमि यत् सः सद्वृत्तौ स्थापयितुं शक्नोमि। अहं youyou इत्यस्मै अवदम् यत् एतावन्तः अज्ञाताः नेटिजनाः भवतः विषये ध्यानं ददति यतोहि ते भवतः अन्तः किं प्रकाशते इति पश्यन्ति। भवतः भविष्यति भविष्ये तत् पारयितुं मम स्वस्य प्रयत्नाः अधिकान् जनानां साहाय्यं करिष्यन्ति” इति कै सुश्री अवदत्।

(साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

(स्रोतः : मॉडर्न एक्स्प्रेस् आल् मीडिया)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया