समाचारं

trending comments丨"न फोटो, न विडियो", वयं विद्यालयस्य उत्पीडनस्य विरोधस्य विषये कथं गुप्ताः भवितुम् अर्हति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फैशनेबल समाचार टिप्पणीकार झू ​​झेपिंग
स्रोत दृश्य चीन
सितम्बर्-मासस्य ३ दिनाङ्के केचन नेटिजनाः पोस्ट् कृतवन्तः यत् पुनिङ्ग-नगरस्य गुआङ्गडोङ्ग-नगरस्य एकेन मध्यविद्यालयेन जारीकृते परिसर-उत्पीडनस्य विरुद्धं प्रतिबद्धता-पत्रे निम्नलिखित-सामग्री अन्तर्भवति यत् "यदि परिसर-उत्पीडनस्य घटना अस्ति तर्हि वयं निश्चितरूपेण चित्राणि न गृह्णीमः, विडियो-अभिलेखं वा न करिष्यामः" इति ४ सितम्बर् दिनाङ्के पुनिङ्गनगरशिक्षाब्यूरो मीडियायाः प्रतिक्रियां दत्त्वा स्थितिः सत्या इति उक्तवान्, विद्यालयाय प्रतिबद्धतापत्रं निवृत्त्य सुधारं कर्तुं आदेशः दत्तः इति।
विद्यालये छात्राणां अभिभावकानां च परिसरस्य उत्पीडनस्य विरुद्धं प्रतिज्ञापत्रे हस्ताक्षरं कर्तुं आवश्यकम् अस्ति मूल अभिप्रायः परिसरस्य उत्पीडनस्य घटनानां निवारणं न्यूनीकरणं च अस्ति। परन्तु "चित्रं न गृह्णीयात्, विडियो वा रिकार्ड् कर्तुं वा" इति आवश्यकता स्पष्टतया अस्य मूल-अभिप्रायस्य विरुद्धं भवति । यथा एकः नेटिजनः अवदत् यत् "किं एतस्य अर्थः अस्ति यत् भवन्तः प्रमाणं स्थापयितुं न शक्नुवन्ति यदि भवन्तः उत्पीडिताः भवन्ति?"
सम्प्रति परिसरस्य उत्पीडनस्य घटनाः सामान्यतया ज्ञातुं, प्रमाणं प्राप्तुं, परिचययितुं च कठिनाः भवन्ति । वीडियो वा चित्राणां माध्यमेन प्रमाणानां संरक्षणं परिसरस्य उत्पीडनस्य आविष्कारार्थं प्रभावी मार्गः अस्ति, तथा च उत्पीडकानां कृते प्रमाणं प्राप्तुं उद्धारं च कर्तुं प्रभावी मार्गः अस्ति। अनेकेषु वास्तविकपरिसर-उत्पीडन-घटनासु एतदपि द्रष्टुं शक्यते यत् तेषु बहवः प्रासंगिक-वीडियो-चित्र-माध्यमेन समाधानं कृतवन्तः, येन जनस्य ध्यानं, ध्यानं च आकर्षितम् परिसरे यदा उत्पीडनं भवति तदा कोऽपि फोटो वा विडियो वा न गृहीतव्यः इति अपेक्षा अस्य चैनलस्य अवरोधनस्य बराबरम् अस्ति।
विद्यालयः छात्रान् एतादृशं "प्रतिज्ञां" कर्तुं बाध्यते एतत् अवगम्यते यत् जनसमूहः चिन्तितः अस्ति यत् विद्यालयेषु उत्पीडनस्य समये तत्सम्बद्धानि घटनानि शीघ्रं न्यायपूर्वकं च नियन्त्रयितुं इच्छाशक्तिः च भवति वा इति।
यथार्थस्य आधारेण सत्यमेव यत् परिसरस्य उत्पीडनस्य समस्यायाः सम्मुखे केचन विद्यालयाः "पारिवारिककाण्डान् जनसामान्यं प्रति न प्रकाशयन्तु" इति मानसिकतां धारयन्ति, तत् गोपयित्वा "आन्तरिकपाचनेन" समस्यायाः समाधानं कर्तुं अभ्यस्ताः भवन्ति परन्तु एषः उपायः केवलं उत्पीडकस्य दम्भं प्रोत्साहयिष्यति, उत्पीडकस्य "द्वितीयकं हानिम्" च करिष्यति ।
विद्यालयस्य उत्पीडनं कथमपि "पारिवारिककाण्डम्" नास्ति, अपितु गम्भीरसामाजिकसमस्या अस्ति यस्याः विषये समग्रसमाजस्य ध्यानस्य आवश्यकता वर्तते। परिसरस्य उत्पीडनस्य निवारणस्य नियन्त्रणस्य च उत्तरदायी “प्रथमः व्यक्तिः” इति नाम्ना विद्यालयस्य मनोवृत्तेः, प्रतिक्रियायाः, उपायानां च प्रत्यक्षं स्पष्टं च मार्गदर्शकं महत्त्वं भवति
"अनुच्छेदः २०" इति चलच्चित्रे एकः शिक्षकः परिसरस्य उत्पीडनस्य वर्णनं कृत्वा अवदत् यत् "ये बालकाः उत्पीडिताः भवन्ति ते तत् स्वीकुर्वितुं न इच्छन्ति, ये बालकाः तत् पश्यन्ति ते उत्थाय तस्य परिचयं कर्तुं भीताः भवन्ति" इति न पीडितः, न शीतः प्रेक्षकः, एषा न केवलं छात्राणां आवश्यकता, अपितु विद्यालयस्य अपि आवश्यकता अस्ति। परिसरस्य उत्पीडनस्य सम्मुखे विद्यालयैः यत् अधिकं कर्तव्यं तत् अस्ति यत् समस्यायाः मुखाभिमुखीभवनं कृत्वा निर्णायकरूपेण हस्तक्षेपः करणीयः, न केवलं विद्यालयस्य उत्तरदायित्वं, अपितु छात्रान् उत्पीडनस्य सामना कथं कर्तव्यम् इति अपि शिक्षयति। विद्यालयाः छात्राणां कृते अधिकं समर्थनं दातव्याः, परिसरस्य उत्पीडनस्य विषये साहसेन उत्थाय "न" इति वक्तुं प्रोत्साहयन्तु, तथा च समये एव उत्पीडनस्य लक्षणानाम् निवारणं कुर्वन्तु येन ते समये सहायतां प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्तु।
अस्मिन् वर्षे मेमासे शिक्षामन्त्रालयेन विभिन्नस्थानेषु क्रियमाणानां विद्यालयहिंसायाः, छात्राणां उत्पीडनस्य च निवारणाय, नियन्त्रणाय च विशेषकार्याणां विशिष्टकार्यावश्यकतानां प्रस्तावः कृतः इति सूचना जारीकृता। तेषु, किं विद्यालयेन उत्पीडननिवारणदूरभाषसङ्ख्या, ईमेलपता तथा कानूनव्यवस्थायाः उपप्रधानाध्यापकस्य तथा सुरक्षाकार्यप्रभारी विद्यालयस्य नेतारस्य दूरभाषसङ्ख्यां प्रकाशयितुं आवश्यकं भवति वा, प्रतिवेदनानां कृते प्रथमव्यक्तिजवाबदेहीव्यवस्थां कार्यान्वितं भवति आगच्छन्तः आह्वानस्य, अथवा विद्यालयस्य गलियारा, छत, भण्डारणकक्ष इत्यादिषु गुप्तस्थानेषु सूचनां दातुं आवश्यकं भवति।वीडियोनिगरानीयस्य पूर्णकवरेजं आशास्ति यत् विद्यालयाः "गुप्तकोणानां" रक्षणे प्रमुखभूमिकां निर्वहन्ति तथा च विद्यालयस्य उत्पीडनं सूर्ये प्रकाशयन्तु।
परिसरस्य उत्पीडनस्य विरोधं कुर्वन् अस्माभिः मुक्ततया आत्मविश्वासेन च कार्यं कर्तव्यम्। यदा समग्रः समाजः स्वस्य मानसिकतां परिवर्तयति, तस्य साहसेन सम्मुखीभवति, मिलित्वा अस्य "कठोरस्य अखरोटस्य" दारणार्थं कार्यं करोति तदा एव "युवकस्य भवतः" रक्षणार्थं महत्तरं संयुक्तबलं निर्मितुं शक्यते
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया