समाचारं

राज्यस्वामित्वस्य शीघ्रं प्रस्थानम्, रियायती स्थानान्तरणं, पूंजीदबावः, बृहत् दण्डः च हन्कोउ-बैङ्कस्य सार्वजनिकं गन्तुं कठिनं करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - नगरवित्तजालम्

३ सितम्बर् दिनाङ्के बीजिंग इक्विटी एक्स्चेन्जस्य सूचनानुसारंहन्कोउ बैंकस्य १२.९७६५ मिलियनं भागाः ४५.६७०७ मिलियन युआन् इत्यस्य आधारमूल्येन स्थानान्तरणार्थं सार्वजनिकरूपेण सूचीबद्धाः आसन् स्थानान्तरणकर्ता हुबेई संचारसेवा कम्पनी लिमिटेड (अतः हुबेई संचारः इति उच्यते) आसीत् ।अन्तिमेषु वर्षेषु .न्यूनातिन्यूनं चत्वारः राज्यस्वामित्वयुक्ताः भागधारकाः बैंके स्वस्य भागं परिसमापनं कर्तुं योजनां कुर्वन्ति ।

अवलोकनानाम् अनुसारं हान्कोउ-बैङ्कस्य प्रदर्शनं अन्तिमेषु वर्षेषु वर्धमानं वर्तते, परन्तु वर्षाणां यावत् आईपीओ-सज्जतायाः अनन्तरं प्रशिक्षण-पदे अटत् जुलै मासे तस्य ५८ तमे परामर्शकार्यप्रतिवेदनानुसारम् ।अद्यापि "पूञ्जी-पर्याप्तता-सूचकाः निश्चित-दबावस्य सम्मुखीभवन्ति" इति समस्या अस्ति ।

कोर-पर्याप्तता-अनुपातस्य अतिरिक्तं हन्कोउ-बैङ्कस्य आन्तरिकनियन्त्रणस्य अनुपालनस्य च विषयाः अपि सन्ति ।विगतवर्षे बैंकेन तस्य शाखाभिः च कुलम् पञ्च दण्डाः प्राप्ताः, प्रत्येकं दशलक्षपर्यन्तं दण्डराशिः अस्ति ।एतत् बैंकस्य नित्यं उच्चस्तरीयकर्मचारिपरिवर्तनेन सह सम्बद्धं भवितुम् अर्हति ।

01

राज्यस्वामित्वयुक्ताः भागधारकाः स्वस्य निर्गमनस्य त्वरिततां कुर्वन्ति

सार्वजनिकसूचनाः दर्शयति यत् हुबेई संचारः एकः राज्यस्वामित्वयुक्तः उद्यमः अस्ति, यस्य स्वामित्वं शतप्रतिशतम् चीनमोबाइलसञ्चारसमूहकम्पनी लिमिटेड् इत्यस्य अस्ति ।हुबेई कम्युनिकेशन्स् इत्यस्य कृते हन्कोउ बैंकस्य १२.९७६५ मिलियनं भागाः मूलशेयराः सन्ति । हुबेई कम्युनिकेशन्स् इत्यस्य सम्प्रति हन्कोउ-बैङ्कस्य कुलम् ०.२७% भागः अस्ति ।सूचीकरणकालः सितम्बर् ३ तः ३० सितम्बर् पर्यन्तं भवति ।

अस्य स्थानान्तरणस्य कृते .उद्योगसामान्यतः इति मन्यतेएतत् राज्यस्वामित्वयुक्तानां उद्यमानाम् राज्यस्वामित्वयुक्तानां भागधारकाणां अमुख्यव्यापारवित्तीयसम्पत्त्याः अद्यतनविनिवेशस्य निरन्तरता अस्ति।

सु क्षियाओरुई, सुक्सी ज़ियान् इत्यस्य वरिष्ठः शोधकःउक्तवान् यत् अन्तिमेषु वर्षेषु,केचन भागधारकाः निवेशस्य व्यय-प्रभावशीलतां विचारयन्ति, अथवा "वापसी-आदेशानां" अन्यविचारानाञ्च आधारेण मुख्यव्यापारे स्वस्य ध्यानं तौलन्ति, सक्रियरूपेण लघुमध्यम-आकारस्य बङ्कानां इक्विटीं मुक्तविपण्ये स्थानान्तरयितुं चयनं कृतवन्तः परन्तु स्थानान्तरणस्य अल्पभागस्य कारणात् बङ्केषु प्रभावः सीमितः आसीत् ।

हुबेई कम्युनिकेशन्स् इत्यस्य १२.९७६५ मिलियनं भागाः हन्कोउ बैंकस्य मूलभागाः इति अवगम्यते ।अस्मिन् वर्षे जनवरीमासे आरम्भे व्यापकनिवेशप्रवर्धनद्वारा इक्विटीं स्वच्छं कर्तुं प्रयतितवान् । तस्मिन् समये इक्विटी इत्यस्य कृते प्रदर्शितं मूल्यं "वार्तालापयोग्यं" आसीत् तथा च सूचीकरणस्य तिथिः २०२४ जनवरी २ तः २०२५ जनवरी २ पर्यन्तं आसीत् ।परन्तु अद्यपर्यन्तं अष्टमासाभ्यन्तरे अपि एतत् इक्विटी सफलतया न विक्रीतम् ।

राज्यस्वामित्वयुक्तः भागधारकः हन्कोउबैङ्कस्य भागान्तरणस्य प्रयासं प्रथमवारं न कृतवान् ।

अपूर्णसांख्यिकीयनुसारं .वर्तमान समये राज्यस्वामित्वपृष्ठभूमियुक्ताः न्यूनातिन्यूनं चत्वारः भागधारकाः बैंकस्य इक्विटीं सूचीबद्धं कुर्वन्ति, ते च सर्वे "निकासी" स्थानान्तरणाः सन्तिपरन्तु प्रकटीकरणतिथितः न्याय्यं चेत् अन्येषां त्रयाणां भागधारकाणां स्थानान्तरणसूचना ये अद्यापि सम्बन्धित-इक्विटी-मध्ये सूचीकृताः सन्ति, तेषां अवधिः निकटभविष्यत्काले समाप्तः भविष्यति

विशेषतः गतवर्षस्य दिसम्बरमासे चीन-एरोस्पेस्-विज्ञान-प्रौद्योगिकीनिगमस्य सहायककम्पनीचीन यांग्त्ज़े पावर ग्रुप कं, लि.अस्य योजना अस्ति यत् हन्कोउ-बैङ्कस्य ३० मिलियनं भागं १७५.८ मिलियन-युआन्-रूप्यकेन स्थानान्तरयितुं शक्नोति, यत् बैंकस्य कुल-शेयर-पूञ्ज्याः ०.६२% भागं भवति;

चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमस्य एकः सहायकः कम्पनीचीन निर्माण तृतीय अभियांत्रिकी ब्यूरो कं, लि.अस्य योजना अस्ति यत् 125.4115 मिलियन युआन् आधारमूल्येन धारितस्य बैंकस्य 24.6492 मिलियनं भागं स्थानान्तरयितुं, यत् 0.5106% भागं भवति;

चीन सामान्यप्रौद्योगिकी (समूहः) इत्यस्य एकः सहायकः कम्पनीसीएनटीआईसी अन्तर्राष्ट्रीय अभियांत्रिकी कं, लि.८५८,६०० युआन् मूल्ये धारितस्य बैंकस्य २१३,१०० भागानां स्थानान्तरणस्य योजना अस्ति, यस्य भागः ०.००४४% भवति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् वित्तीय उद्यमानाम् इक्विटीं स्वच्छं कर्तुं केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् मुख्यं उद्देश्यं तेषां मुख्यव्यापारेषु अधिकं ध्यानं दत्तुं मूलव्यापाराणां प्रतिस्पर्धां सुदृढं कर्तुं च अस्ति। वस्तुतः,नियामकस्तरः अपि राज्यस्वामित्वयुक्तानां केन्द्रीय उद्यमानाम् मार्गदर्शनं कुर्वन् अस्ति यत् ते अमुख्यव्यापारनिवेशानां सख्यं नियन्त्रणं कर्तुं वित्तीयसम्पत्त्याः विनिवेशं च कुर्वन्ति, तथा च केषाञ्चन राज्यस्वामित्वयुक्तानां उद्यमानाम् अन्धरूपेण विविधतां कर्तुं "मार्गं प्रशस्तं कर्तुं" च प्रवृत्तिं नियन्त्रयति स्म

02

दबावे पूंजीपुनर्पूरण

अन्तिमेषु वर्षेषु हन्कोउ-बैङ्कस्य कार्यप्रदर्शनस्य वृद्धिः निरन्तरं भवति इति अवलोकितम् ।

परिचालनस्थितेः दृष्ट्या हन्कोउ-बैङ्कस्य व्यापार-परिमाणस्य विस्तारः अन्तिमेषु वर्षेषु निरन्तरं भवति, तस्य कार्यप्रदर्शनस्य अपि वृद्धिः निरन्तरं भवति २०२१ तः २०२३ पर्यन्तं हन्कोउबैङ्कः साध्यं करिष्यतिपरिचालन आयः : ६.८१४ अरब युआन्, ८.४४४ अरब युआन्, ८.५६७ अरब युआन्, कम्पनीयाः सामान्यभागधारकाणां कारणम्शुद्धलाभः क्रमशः ९९१ मिलियन युआन्, १.२६२ अरब युआन्, १.४१२ अब्ज युआन् च अभवत् ।

परन्तु वर्षाणां यावत् आईपीओ-सज्जतायाः अनन्तरं अद्यापि प्रशिक्षणपदे अटत् । जुलैमासे ५८ तमे परामर्शकार्यप्रतिवेदनानुसारं हन्कोउबैङ्कस्य अद्यापि "पूञ्जीपर्याप्ततासूचकाः निश्चितदबावस्य सम्मुखीभवन्ति" इति समस्या अस्ति ।

अस्तिचीन चेंगक्सिन अन्तर्राष्ट्रीयइदं प्रतीयते यत् बैंकस्य शुद्धलाभेन वृद्धिः स्थापिता किन्तु तस्य लाभप्रदता अद्यापि तस्य प्रमुखसमवयस्कानाम् अपेक्षया दुर्बलता अस्ति, तस्य सम्पत्तिगुणवत्ता च अधोगतिदबावस्य सम्मुखीभवति।तरलताप्रबन्धनार्थं उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति, पूंजीपुनर्पूरणमार्गाणां विस्तारस्य आवश्यकता वर्तते ।२०२३ तमस्य वर्षस्य अन्ते हन्कोउ-बैङ्कस्य अ-प्रदर्शन-ऋण-अनुपातः २.६१%, प्रावधान-कवरेज-अनुपातः च १६२.६३% आसीत् ।

२३ एप्रिल, २०१८.चीन चेंगक्सिन अन्तर्राष्ट्रीयहन्कोउ-बैङ्कस्य रेटिंग्-रिपोर्ट्-मध्ये एतत् सूचितं यत्, हन्को-बैङ्कस्य समक्षं स्थापितानां बहूनां आव्हानानां विषये ध्यानं दत्तवान्, यत्र ऋणग्राहकानाम् एकाग्रतां अधिकं न्यूनीकर्तुं आवश्यकता अपि अस्तिसम्पत्तिगुणवत्ता, प्रावधानं च निश्चितदबावे अस्ति, लाभप्रदतायां अद्यापि सुधारस्य स्थानं वर्तते ।, निक्षेपाणां स्थिरतां सुदृढां कर्तुं आवश्यकं भवति, सम्पत्ति-देयतायोः मध्ये एकः निश्चितः परिपक्वता-असङ्गतिः भवति, पूंजी-पुनर्पूरणं च कतिपयानां दबावानां सामनां करोति इत्यादि

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते हन्कोउ-बैङ्कःपूंजी पर्याप्तता अनुपातः १३.२९% अस्ति ।, स्तर 1 पूंजी पर्याप्तता अनुपातः 9.75%, तथा च कोर स्तरीय 1 पूंजी पर्याप्तता अनुपातः 8.07% अस्ति । यद्यपि सर्वे नियामकसूचकाः पूरितवन्तः, तथापि समवयस्कानाम् अपेक्षया, बैंकस्य पूंजीपर्याप्ततास्तरः अद्यापि औसतात् न्यूनः अस्ति ।

वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य चतुर्थत्रिमासिकस्य अन्तेवाणिज्यिकबैङ्कानां (विदेशीयबैङ्कानां शाखाः विहाय) पूंजीपर्याप्ततानुपातः १५.०६% अस्ति ।, स्तर 1 पूंजी पर्याप्तता अनुपातः 12.12%, तथा च कोर स्तरीय 1 पूंजी पर्याप्तता अनुपातः 10.54% अस्ति ।

03

अल्पकालीनरूपेण शीर्षप्रबन्धने केन्द्रीकृतपरिवर्तनानि

कोर-पर्याप्तता-अनुपातस्य अतिरिक्तं हन्कोउ-बैङ्कस्य आन्तरिकनियन्त्रणस्य अनुपालनस्य च विषयाः अपि सन्ति । विगतवर्षे हन्कोउ-बैङ्कः तस्य शाखाभिः च कुलम् पञ्च दण्डाः प्राप्ताः, प्रत्येकं दण्डराशिः दशलाखपर्यन्तं भवति ।

२६ जुलै दिनाङ्के वित्तीयनिरीक्षणराज्यप्रशासनस्य हुबेईपरिवेक्षणब्यूरो इत्यनेन हन्कोउबैङ्कसम्बद्धस्य दण्डस्य खुलासाः कृतः । दण्डेन ज्ञातं यत् हन्कोउ-बैङ्कस्य किआओकोउ-शाखायाः १४ लक्षं युआन्-दण्डः अभवत् । तदतिरिक्तं तत्कालीनस्य शाखायाः खाताप्रबन्धकस्य अपि ५०,००० युआन् दण्डः दत्तः, चेतावनी च दत्ता ।

१९ अप्रैल दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य हुबेई पर्यवेक्षणब्यूरोद्वारा प्रकटितेन प्रशासनिकदण्डनिर्णयेन ज्ञातं यत् हन्कोउबैङ्के १४ उल्लङ्घनानां कृते ४८५ लक्षं युआन् दण्डः कृतः मुख्येषु उल्लङ्घनेषु अन्तर्भवति: अपर्याप्तऋणप्रबन्धनं, ऋणहस्तांतरणं, अवैधरूपेण प्रतिज्ञापत्रं च अनानुरूपप्रयोजनैः कार्यपुञ्जऋणस्य अनुमोदनं निर्गमनं च;

विगतवर्षे हन्कोउ-बैङ्कस्य नित्यं दण्डः ब्याङ्कस्य नित्यं उच्चस्तरीय-कर्मचारि-परिवर्तनेन सह सम्बद्धः भवितुम् अर्हति ।

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने दर्शितं यत् २०२३ तमस्य वर्षस्य मार्च-मासतः २०२४ तमस्य वर्षस्य फरवरी-मासपर्यन्तं कुलम् १० उच्चस्तरीयपरिवर्तनानि अभवन्, येषु ६ निदेशकानां, पर्यवेक्षकाणां, वरिष्ठकार्यकारीणां च राजीनामाः आसन्, केवलं ३ उपाध्यक्षाः राजीनामा दत्तवन्तः वरिष्ठप्रबन्धने नित्यं परिवर्तनेन आन्तरिकनियन्त्रणप्रबन्धने लोपः भवितुम् अर्हति ।

अल्पकालस्य तुल्यकालिकरूपेण केन्द्रीकृताः उच्चस्तरीयपरिवर्तनानि अस्य तथ्यस्य सम्बन्धिनि सन्ति यत् बैंकस्य पूर्ववर्तीनां बहवः वरिष्ठकार्यकारीणां सेवायां अधिककालं यावत् स्थातुं शक्नुवन्ति।

प्रासंगिकसांख्यिकीयानाम् अनुसारं गतवर्षस्य मेमासे राजीनामा दत्तवान् अध्यक्षः चेन् ज़िन्मिन् २००९ तमे वर्षे हान्कोउ-बैङ्कस्य पतवारं स्वीकृतवान्, गतवर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के च चेन् ज़िन्मिन् "द्विगुण-रोजगारं प्राप्तवान्" कार्यकालः, सः अवैधरूपेण धनं ऋणं दत्तवान्, सार्वजनिकधनस्य दुरुपयोगं कृतवान्, स्वस्य पदस्य लाभं च गृहीतवान्, ते अन्येषां कृते लाभं कुर्वन्ति, वित्तस्य समर्थनार्थं वित्तस्य उपरि अवलम्बन्ते, बहु अवैधकार्यं च कुर्वन्ति, यस्य दुष्टः प्रभावः भवति गतवर्षस्य मार्चमासे राजीनामा दत्तः कार्यकारीनिदेशकः उपाध्यक्षः च रुआन् जूझौ २००८ तमे वर्षात् हन्कोउ-बैङ्कस्य उपाध्यक्षत्वेन कार्यं कृतवान्, १४ वर्षाणाम् अधिकं यावत् कार्यं च कृतवान् गतवर्षस्य सितम्बरमासे राजीनामा दत्तः उपराष्ट्रपतिः सन झेङ्गबाई २०११ तमे वर्षे स्वकार्यं आरब्धवान्, प्रायः १२ वर्षाणि यावत् कार्यं कृतवान् च ।

अनेकानाम् निदेशकानां, पर्यवेक्षकाणां, वरिष्ठकार्यकारीणां च "बृहत् परिवर्तनस्य" अभावेऽपि हन्कोउबैङ्कस्य वरिष्ठकार्यकारीणां कृते अतिदेयसेवायाः घटना अद्यापि न निर्मूलिता अस्ति

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् २००८ तमे वर्षे सेवां आरब्धवान् बङ्कस्य निदेशकमण्डलस्य सचिवः डिङ्ग रुइ इत्ययं वार्षिकप्रतिवेदनस्य निर्गमनसमये अद्यापि बैंकस्य निदेशकमण्डलस्य सचिवः अस्ति, वित्तीयनियन्त्रकरूपेण अपि कार्यं करोति तथैव २००८ तमे वर्षे कार्यभारं स्वीकृतवान् उपराष्ट्रपतिः लेई फेङ्गक्सिन् अद्यापि अध्यक्षत्वेन कार्यं कुर्वन् अस्ति अस्मिन् मासे सः १३ तमे चीन-उदयमानवित्तीयसंस्थानां सहकार्य-विनिमय-वार्षिकसम्मेलने अपि अस्मिन् क्षमतायां भागं गृहीतवान्। एते वरिष्ठनेतारः चेन् ज़िन्मिन् इत्यनेन सह बहुवर्षेभ्यः कार्यं कृतवन्तः, अद्यापि हन्कोउ-बैङ्के महत्त्वपूर्णानि पदस्थानानि धारयन्ति ।

अवगम्यते यत् हन्कोउ-बैङ्कस्य स्थापना १९९७ तमे वर्षे डिसेम्बरमासे अभवत् ।पूर्वं वुहान-नगरे ६२ नगरीय-ऋण-सहकारी-सङ्घः १ नगरीय-ऋण-सहकारी-सङ्घः च निर्मितः वुहान-नगरीय-सहकारी-बैङ्कः आसीत् २०१० तमस्य वर्षस्य डिसेम्बर्-मासस्य पूर्वमेव अस्य ब्यान्क्-संस्थायाः सूचीकरणयोजना आरब्धा आसीत् तथापि १४ वर्षाणां कृते सूचीकरणस्य सज्जतायाः अनन्तरं सः अद्यापि आईपीओ-परामर्श-कालस्य मध्ये एव तिष्ठति, तस्य परामर्श-कार्यं च ५८ वारं कृतम् अस्ति

मार्गदर्शनसंस्था हैटोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् २०२३ तमे वर्षात् हन्कोउ-बैङ्कस्य व्यवसायस्य विकासः निरन्तरं भवति, पूंजी-उपभोगः निरन्तरं भवति, पूंजी-पर्याप्तता-सूचकः च निश्चित-दबावस्य सामनां करोति पूंजीपर्याप्तता-अनुपातस्य अधिकं सुधारं कर्तुं हैटोङ्ग-प्रतिभूति-संस्था हन्कोउ-बैङ्कं निरन्तरं आग्रहं करिष्यति यत् सः नियामक-अधिकारिणां प्रासंगिक-विनियमानाम् अनुसारं पूंजी-पुनः पूरयितुं विविधानि पद्धतीनि स्वीकुर्यात् तथा च हन्कोउ-बैङ्कस्य वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुं जोखिमानां प्रतिरोधाय च क्षमतां वर्धयिष्यति |.