समाचारं

देशस्य सर्वेभ्यः प्राथमिकविद्यालयस्य छात्राणां "आइसक्रीमक्रयणम्" इति उपहासः करणीयः इति घटना प्रवृत्तिसन्धानेषु अभवत्, येन "कष्टं विना भोजनम्" इति अवधारणा ठोसरूपेण स्थापिता अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य प्रथमसप्ताहे केचन जनाः प्रसन्नाः भवन्ति, केचन चिन्तिताः च भवन्ति।

केचन मातापितरः आनन्दिताः सन्ति यत् ग्रीष्मकाले शिशुपालनस्य मासद्वयस्य यात्रा अन्ततः समाप्तवती अस्ति।

परन्तु केचन मातापितरः "पौराणिकस्य पशुस्य पुनरागमनस्य" असफलतायाः कारणात् एतावन्तः चिन्तिताः सन्ति ।

किं प्रचलति ?

अधुना हुबेई, हुनान्, सिचुआन्, अनहुई, जियाङ्गक्सी इत्यादिषु स्थानेषु मातापितरः स्वस्य बालकाः विद्यालये निरन्तरं गन्तुं न शक्नुवन्ति इति शिकायतुं ऑनलाइन पोस्ट् कृतवन्तः।

दोषी अस्ति एतेषु गतदिनेषु असामान्यतया उच्चतापमानम्।

मा पश्यन्तु केचन नगराणि यत्र रात्रौ एतावत् शीतलं भवति यत् रात्रौ आवरणस्य अधः निद्रां कर्तव्यम् ।

परन्तु एते प्रान्ताः अधुना एव ३८ डिग्री-ग्रीष्मकालात् निवृत्ताः, ४० डिग्री-शरदस्य आरम्भं च कृतवन्तः, येन सर्वे दुःखिताः अभवन् ।

वातानुकूलितं कक्षं त्यक्त्वा प्रौढानां कृते किञ्चित् साहसं आवश्यकं भवति, किं पुनः बालकाः ।

मौसमः ४० डिग्री सेल्सियसतः अधिकः आसीत्, अतः पूर्णदिवसस्य कक्षायाः कृते वातानुकूलनं विना कक्षायां जनाः सङ्कीर्णाः आसन् ।

अनेकस्थानेषु अभिभावकाः शिकायतां स्थापितवन्तः यतः प्राथमिकविद्यालयस्य कक्षासु वातानुकूलनयंत्रं नास्ति, तस्मात् तेषां बालकाः पूर्वमेव अनेकाः वस्त्रसमूहाः सिक्ताः सन्ति, तेषां शरीरं तत् सहितुं न शक्नोति।

मातापितृभिः स्थापितेषु भिडियोषु एकदृष्ट्या प्रत्येकं बालकं स्वेदेन आच्छादितं भवति, यथा ते इदानीं एव स्नानं कृतवन्तः।

ते केवलं तत्र उपविष्टाः, केशेषु स्वेदः स्रवति स्म।

तेषां शरीरे वस्त्राणि पूर्वमेव सिक्तानि आसन्, तेषां शरीरे दृढतया आलम्बितानि आसन्।

मम केशाः सर्वं दिवसं शुष्कं न अभवन्।

केचन बालकाः एतावन्तः उष्णाः आसन् यत् ते केवलं विश्रामार्थं मेजस्य उपरि शयनं कर्तुं शक्नुवन्ति स्म ।

तत्र बहवः बालकाः अपि ज्वरात् व्याधिग्रस्ताः आसन् ।

हुबेईनगरस्य एकः मातापिता अवदत् यत् तेषां वर्गे बालकाः प्रायः प्रतिदिनं तापात् मूर्च्छिताः भवन्ति।

केचन बालकाः विद्यालयात् गृहं प्राप्त्वा अपि वमनं विना अतिसारं च न कुर्वन्ति।

न असामान्यं भवतः शरीरे कण्टकतापः भवति, बहवः बालकाः तापस्य कारणेन नासिकाशोथं प्राप्नुवन्ति ।

तानि अनिच्छुकानि लघुमुखानि पश्यन् मातापितरौ कथं दुःखिताः न भवेयुः ।

इदं लघु वस्तु अस्ति यत् शिक्षणं प्रभावितं करोति।

अतः अभिभावकाः विद्यालयेन सह सक्रियरूपेण संवादं कृत्वा समाधानविषये चर्चां कृतवन्तः।

यथा, केचन मातापितरः विद्यालयं प्रति हिमघटान् प्रेषयित्वा कक्षायां स्थापयित्वा तापमानं शीतलं कर्तुं साहाय्यं कुर्वन्ति स्म ।

अनेकस्थानीयहिमकारखानानां हिमघटकाः विक्रीताः सन्ति, एकसप्ताहं यावत् आदेशाः अपि पङ्क्तिबद्धाः सन्ति, मूल्यं च एकखण्डं १० युआन् तः ६० युआन् यावत् वर्धितम् अस्ति ।

न वक्तव्यं यत् हिमघटाः अधिकाधिकं महत् मूल्यं प्राप्नुवन्ति मातापितृभ्यः अपि स्थानान्तरणात् पूर्वं पश्चात् च गमनसमये महत् समयव्ययः दातव्यः भवति, ते केवलं कम्पनीतः अवकाशं याचयितुम् अर्हन्ति।

अपि च, हिमः अतिशीघ्रं द्रवति, सहजतया च भूमौ आर्द्रं करोति बालकाः सावधानाः न भवन्ति चेत् स्खलितुं शक्नुवन्ति, येन केचन सुरक्षाजोखिमाः भवन्ति ।

किन्तु एवं निरन्तरं करणं दीर्घकालीनसमाधानं न भवति।

अतः अभिभावकाः आशान्ति यत् विद्यालयाः कक्षासु वातानुकूलनयंत्रं स्थापयितुं शक्नुवन्ति, तेषां स्वरः च अधिकाधिकं प्रबलः भवति।

अधुना अनिवार्यशिक्षा शिक्षणशुल्कं विना भवति, राज्यस्य धनं च सीमितं भवति इति अवगम्यते यत् केचन क्षेत्राणि दुर्बलाः आर्थिकस्थितयः सन्ति ।

परन्तु अनेके विद्यालयाः अभिभावकान् पूर्वनिर्धारयन्ति यत् परिपथः वातानुकूलनस्य समर्थनं कर्तुं न शक्नोति इति केचन विद्यालयाः अपि वदन्ति यत् वातानुकूलनस्य चिन्ता न करणीयः इति कारणं बालकानां कष्टानि सहितुं, अल्पवयसा एव परिश्रमं स्थातुं च क्षमता।

मातापितरः एतावन्तः चिन्तिताः आसन् यत् तेषां कृते अन्तर्जालमाध्यमेन तस्य विषये चर्चां कृत्वा विविधानि समाधानं कल्पयितुम् अन्यः विकल्पः नासीत् तथापि बहवः मातापितरः वातानुकूलकस्य क्रयणस्य व्ययस्य, विद्युत्बिलस्य च समानरूपेण भागं ग्रहीतुं प्रस्तावम् अयच्छन् अङ्गीकृतवान्, एषः विषयः कर्तुं न शक्तवान्।

परन्तु तेषां कदापि यत् अपेक्षितं नासीत् तत् आसीत् यत् मातापितृणां बालकानां प्रति प्रेम्णः अन्तर्जालस्य मध्ये निन्दनीयतायाः तरङ्गः प्रवर्तते इति ।

बहवः नेटिजनाः येषां बालकाः नास्ति अथवा येषां बालकाः प्रौढाः सन्ति तेषां मनसि एतत् भवति यत्,एते मातापितरः एतावन्तः पाखण्डिनः सन्ति।

"यदा १९७० वा १९८० तमे दशके वातानुकूलनयंत्रं नासीत् तदा बालकाः उष्णतां न अनुभवन्ति स्म? केन उक्तं यत् ते इतः परं न सहन्ते, विद्यालयं गन्तुं च त्यक्तवन्तः?

"किमपि उष्णं भवतु तथापि अद्यतनबालाः कदापि दुःखं न प्राप्नुवन्ति।"

तेषां मते विद्युत् उपकरणानां पूर्वदिनानि अद्यापि न समाप्ताः।

कथं इदानीं सर्वे बालकाः एतावन्तः धनिनः सन्ति यत् ते वातानुकूलनं विना विद्यालयं गन्तुं न शक्नुवन्ति?

किञ्चित्कालं यावत् ते मातापितरः अन्तर्जालद्वारा जनसमालोचनस्य लक्ष्यं अभवन्, ततः नेटिजनस्य द्वौ तरङ्गौ अन्तर्जालद्वारा विवादं कर्तुं आरब्धवन्तौ ।

किं वातानुकूलनस्य आवश्यकता वास्तवमेव अस्ति वा मातापितरः अतिशयेन आडम्बरं कुर्वन्ति?

अद्य वयं अस्य विषयस्य विषये चर्चां करिष्यामः।

गतः शरदस्य आरम्भः, बहुषु स्थानेषु शीतं जातम् ।

परन्तु केषाञ्चन प्रान्तानां उच्चतापमानस्य विषये बहवः जनानां कल्पना न स्यात् ।

दक्षिणे केषुचित् क्षेत्रेषु इदानीं कियत् उष्णम् अस्ति ?

अगस्तमासस्य २१ दिनाङ्कात् आरभ्य चोङ्गकिङ्ग्-नगरे १६ उच्चतापमानस्य रक्तचेतावनीः जारीकृताः ।

सिचुआन्-चोङ्गकिङ्ग्-नगरयोः अनेकक्षेत्रेषु तापमानं ४० डिग्रीपर्यन्तं वर्धितम् ।

यदा अहं मौसमस्य पूर्वानुमानं चालू कृतवान् तदा तत् आश्चर्यजनकरूपेण रक्तवर्णीयम् आसीत् हुबेई-जिआङ्गक्सी-नगरयोः सर्वोच्चतापमानेन पूर्ववर्ती अभिलेखः भङ्गः कृतः आसीत् ।

केचन जनाः सर्वदा पूर्वयुगान् निर्दिशन्ति, अस्याः पीढीयाः कष्टानि सहितुं असमर्थतायाः उपरि सर्वान् दोषान् स्थापयन्ति च ।

परन्तु ते कदापि न चिन्तितवन्तः, किं अन्तिमेषु वर्षेषु एतादृशं अत्यन्तं उच्चं तापमानं जातम्?

किं पूर्वं पारिस्थितिकीपर्यावरणम् अधुना इव दुष्टम् आसीत् ?

किं पूर्वं जनाः जानन्ति यत् तापघातः किम् ?

कालः परिवर्तितः, अस्माकं जीवनपर्यावरणे अपि महत् परिवर्तनं जातम् ।

वैश्विकतापः अधिकाधिकं गम्भीरः भवति, अत्यन्तं मौसमः च अधिकाधिकं सामान्यः भवति ।

केचन जनाः अद्यापि लिपिं अनुसृत्य अद्यतनबालान् पृच्छितुं पूर्वकालस्य समानमानकसमूहस्य उपयोगं कुर्वन्ति, परन्तु ते जीर्णाः इति न जानन्ति।

एतादृशे उष्णदिने भवन्तः बालकान् सहितुं ददति।

परन्तु अहं पृच्छितुम् इच्छामि यत् कति प्रौढाः स्ववक्षःस्थलं थपथपायितुं शक्नुवन्ति तथा च सुनिश्चितं कर्तुं शक्नुवन्ति यत् ते दर्जनशः जनानां सह निमीलितवातावरणे 40 डिग्री सेल्सियसतः अधिके च निपीडयितुं शक्नुवन्ति?

शिक्षककार्यालयाः वातानुकूलिताः, नेतारणाम् कार्यालयाः वातानुकूलिताः, नेटिजनकार्यालयाः वातानुकूलिताः सन्ति वा ते वातानुकूलनं विना ४० डिग्रीतः अधिके उच्चतापमात्रे कथं कार्यं कर्तव्यमिति प्रदर्शयितुम् इच्छन्ति वा?

अन्येषु शब्देषु यदि भवन्तः प्रौढानां कृते उदाहरणमपि दातुं न शक्नुवन्ति तर्हि किमर्थं दुर्बलशारीरिकक्षमतायुक्तान् बालकान् पृच्छन्तु ।

नेटिजनाः वातानुकूलितकक्षेषु उपविश्य हिमयुक्तानि पेयानि पिबन्ति, प्रौद्योगिकी उन्नतेः सुविधां च आरामेन आनन्दं लभन्ते।

बालकानां दशकशः जनानां सह लघुकक्षायां सङ्घटनं कर्तव्यम् आसीत्, एतावत् उष्णं यत् तेषां तापघातः अपि अभवत्, कटुवस्तूनि स्मर्तुं मधुराणि च चिन्तयितुं च अभवत्

न मम स्वस्य बालकः एव मयि दयां कर्तुं न जानाति ।

द्वितीयं, अहं सर्वेभ्यः पृच्छितुम् इच्छामि, अस्माकं बालकान् विद्यालयं प्रेषयितुं किं प्रयोजनम्?

आम्, वयं स्वसन्ततिं शिक्षितुं विद्यालयं प्रेषयामः।

इदानीं बालकाः आतपात् श्रान्ताः, व्याधिकारणात् मूर्च्छिताः च कथं अद्यापि तेषां अध्ययनस्य भावना, बलं च भवेत्।

शिक्षकः कक्षायां भवितुं अतितप्तः आसीत्, सम्पूर्णं कक्षा छात्रैः पूरिता आसीत् यत् कथं किमपि शिक्षणप्रभावः भवितुम् अर्हति स्म।

तथाकथितरूपेण स्वस्य परिश्रमीभावनायाः संवर्धनार्थं ते अध्ययनं निरन्तरं कर्तुं अपि न शक्नुवन्ति किं अश्वस्य पुरतः शकटं न स्थापयति।

कः स्मार्टः आसीत् यः तत् कल्पितवान् ?

स्पष्टतया उत्तमः समाधानः अस्ति, परन्तु बालकः दुःखं भोक्तुं अर्हति ।

यदि कष्टानि न सन्ति तर्हि कष्टानि सृजन्तु यदि कष्टानि सन्ति तर्हि तान् वर्धयन्तु।

अहं न जानामि यत् एतत् शिक्षणं करोति वा शिक्षायाः बाधां जनयति वा।

तृतीयम् : वयं स्वयमेव पृच्छामः यत् यदि भवतः बालकः प्रतिदिनं विद्यालयं गन्तुं आर्द्रवस्त्रं धारयति, विद्यालयात् परं अतिसारः भवति, अनिच्छुकः दृश्यते च तर्हि भवतः बालकः वातानुकूलितकक्षे वा उच्चतापमानवातावरणे वा विद्यालयं गन्तुं रोचते वा?

अहं मन्ये अधिकांशजना: पूर्वं चयनं करिष्यन्ति।

वस्तुतः शिष्टास्थितियुक्ताः सर्वे विद्यालयाः वातानुकूलिताः सन्ति ।

यदा केचन बालकाः उच्चतापस्य कारणेन पिन-सुई-उपरि उपविष्टाः सन्ति, तदा अन्ये बालकाः ज्ञान-सागरे शान्तिपूर्वकं भ्रमन्ति ।

टिप्पणीक्षेत्रे अन्यः माता अवदत् यत् एतान् बालकान् तापघातेन पीडितान् दृष्ट्वा सा केवलं कृतज्ञतां प्राप्तवती यत् तस्याः बालकः भाग्यशाली अस्ति।

कक्षाः वातानुकूलिताः भवितुम् अर्हन्ति, परन्तु बालकान् दुःखं दातुं बालकान् उच्चतापमानेन अध्ययनं कर्तुं बाध्यं कर्तुं वास्तवमेव आवश्यकम् अस्ति वा?

मातापितृत्वेन स्वयमेव पृच्छन्तु यत् भवन्तः कस्मिन् वातावरणे स्वसन्ततिं शिक्षितुं रोचन्ते? अन्येभ्यः बालकेभ्यः अधिकं दुःखं स्वसन्ततिं कः दातुम् इच्छति ?

बालानाम् आरोग्यस्य त्यागः कृत्वा तेषां कष्टं सहितुं क्षमतायाः संवर्धनं वस्तुतः अश्वस्य पुरतः शकटं स्थापयति।

दुःखशिक्षा अवश्यमेव जीवने आवश्यकः पाठ्यक्रमः, परन्तु न्यूनातिन्यूनं एतादृशी न भवेत्।

निरर्थकदुःखं मूलतः दुरुपयोगस्य एकं रूपम् अस्ति।

बहवः चीनदेशीयाः मातापितरः स्वसन्ततिं कष्टं सहितुं वास्तवमेव आकृष्टाः सन्ति ।

यथा - या माता रेलयानं गच्छन् स्वस्य बालकस्य आसनंरहितं स्टेशनटिकटं जानीतेव क्रीतवति स्म ।

नेटिजनाः भ्रान्त्या पृष्टवन्तः यत् - एषः तात्कालिकः विषयः नास्ति, किमर्थं भवन्तः इच्छन्ति यत् भवतः बालकाः अनासनटिकटं क्रीत्वा सम्पूर्णकालं तिष्ठन्तु?

अस्याः मातुः उत्तरं चिन्तयितुं घोरं भवति-मया सहिताः कष्टानि अपि तया अनुभवितव्यानि सन्ति।

बालकः दृश्यमानरूपेण वेदनाग्रस्तः आसीत्, याने अन्तरिक्षं च एतावत् लघु आसीत् यत् सः पादौ अपि प्रसारयितुं न शक्नोति स्म ।

सा भोजनकाले अपि यात्रिकाणां मुखं पश्यन्ती सूटकेसस्य उपरि उपविष्टवती ।

माता किञ्चित् दुःखिता अपि अवदत् यत् तस्याः कन्या बहुवारं नेत्रे आवर्त्य तस्याः सद्भावं सर्वथा न अवगच्छति इति ।

यथा सर्वे जानन्ति, एतत् केवलं तस्याः कामना एव ।

इयं तथाकथिता कष्टशिक्षा वस्तुतः बालकानां उपरि बहु मनोवैज्ञानिकछाया जनयिष्यति।

तत्र पिता अपि आसीत् यः प्रतिदिनं द्वौ घण्टां यावत् स्वसन्ततिं विद्यालयं गन्तुं गन्तुं च बसयानेन गन्तुं बाध्यं करोति स्म ।

बालकः आक्रोशितवान् यत् अन्येषां सहपाठिनां इव सः किमर्थं तस्य समीपे एव निवसितुं न शक्नोति इति।

परन्तु मम पिता अवदत्, यतः मम पिता बाल्ये एवम् एव ग्राम्यक्षेत्रे निवसति स्म, अतः भवद्भिः अवश्यमेव अनुभूयते।

अत्र अपि मातापितरः सन्ति ये नियमं कुर्वन्ति यत् तेषां उच्चविद्यालयस्य पुत्रः केवलं ५० सेण्ट् भोजनं खादितुम् अर्हति, तस्मात् गृहात् अचारम् आनेतव्यम् इति।

"विंशतिवर्षपूर्वं यदा अहं उच्चविद्यालये वरिष्ठः आसम् तदा मम भोजनव्ययः केवलं ५० सेण्ट् भोजने एव आसीत्।"

एते मातापितरः किमर्थं स्वसन्ततिभ्यः दुःखं सृजितुं यथाशक्ति प्रयतन्ते ?

अन्तर्निहितः तर्कः अस्ति यत् बाल्ये एव कष्टानि सहितुं शक्नुथ तर्हि वृद्धावस्थायां जीवनस्य कष्टानां सामना कर्तुं शक्नुथ, सहजतया न मर्दिताः भविष्यन्ति

परन्तु दुःखार्थं कष्टं सहितुं न केवलं मनः संयमं कर्तुं असफलं भविष्यति, अपितु बालस्य शाश्वतं हीनतां आनयिष्यति।

अन्तर्जालस्य एकः अतीव लोकप्रियः विषयः अस्ति यत् भवतः मातापितरौ के के सन्ति येषां भवतः उपरि सर्वाधिकं प्रभावः अस्ति?

शीर्ष उत्तरं पठ्यते-

“मम मातापितरौ बाल्यकालात् एव मां शिक्षयन्ति स्म यत् कष्टं सहित्वा एव अहं महान् व्यक्तिः भवितुम् अर्हति इति ।

अतः अहं केवलं भ्रातृभगिनीभ्यः अवशिष्टानि दुर्गन्धयुक्तानि वस्त्राणि एव धारयितुं शक्नोमि यदा अहं विद्यालयं गतः तदा भोजनालये केवलं सस्तीतमं भोजनं खादितुम् अर्हति स्म मम भोजनव्ययः प्रतिदिनं कतिपयानि युआनानि एव आसीत्। t जानन्ति यत् अहं विद्यालये हसितवान्। " " .

न केवलं तेषां आत्मविश्वासः नष्टः भवति, अपितु वृद्धावस्थायां लज्जा-लक्षणं अपि भवति, स्वस्य उपरि अधिकं धनं व्ययम् अपि लज्जाजनकं भवति ।

कति बालकाः एतादृशाः सन्ति ?

यतो हि अहं सर्वदा कष्टं सहितुं उपदिष्टः अस्मि, अतः अहं अनुभवामि यत् अहं सर्वसुन्दरवस्तूनाम् अयोग्यः अस्मि, मम योग्यतायाः भावः अतीव न्यूनः अस्ति, अहं वर्धमानः अपि मनःशान्तिं कृत्वा सुखं भोक्तुं न शक्नोमि।

मातापितरौ अन्धतया दुःखं धनं मन्यन्ते, परन्तु तत् तेषां बालकानां कृते गहनं दुःखं भवति ।

यथा यु हुआ "अलाइव" इत्यस्मिन् लिखितवान् यत् :"दुःखं दुःखं, दुःखं सफलतां न दास्यति। दुःखं अनुसरणयोग्यं नास्ति। भवतः इच्छायाः शमनस्य कारणं दुःखं परिहर्तुं न शक्यते।

अद्यतनयुवानां असफलतां भंगुरतां वा कष्टसहितुं असमर्थतायाः कारणं पूर्वजन्मः सर्वदा रोचन्ते स्म, परन्तु ते न अवगच्छन्ति स्म यत् प्रत्येकस्य पीढीयाः स्वकीयानि कष्टानि सहनीयाः सन्ति

तेषां काले दुःखम् अस्य वा तस्य वा अभावः, क्षुधा वा पूर्णभोजनं वा भवितुम् अर्हति स्म ।

तेषां कष्टेषु निर्माणस्थले इष्टकानां वहनं, बृहत्पुटं च वहणं, आकाशं प्रति पृष्ठं कृत्वा पृथिव्याः सम्मुखीकरणं, अपि च महत्त्वपूर्णं शारीरिककष्टानि च सन्ति

परन्तु अद्यतनस्य युवानां पीढी मानसिकरूपेण अधिकं दुःखं प्राप्नोति।

ते ९९६, ००७, अनन्तं अतिरिक्तसमयं कार्यं कर्तुं बाध्यन्ते, व्यावृत्तेः वेदनायां च पतन्ति;

उच्चगृहमूल्यानां, उच्चवस्तूनाम् मूल्यस्य, चन्द्रप्रकाशस्य, भविष्यस्य नास्ति इति दुःखम्;

अपत्यपालनं न शक्नुवन्, वृद्धानां पालनं कर्तुं न शक्नुवन्, विवाहं कर्तुं न शक्नुवन्, एकान्ते वसति च इति दुःखम् ।

दुःखस्य विशिष्टं रूपं नास्ति, प्रत्येकं युगस्य दुःखं च परिवर्तयिष्यति।

अतः अस्मिन् युगे सामान्यजनानाम् जीवने पर्याप्ताः कष्टाः भवन्ति ।

बालकानां कृते एतावत् अनावश्यकं दुःखं सृजितुं किमर्थं कष्टं करणीयम् ?

बालकानां कष्टं सहितुं भवति चेदपि तेषां सहनशीलं कष्टं किमपि अस्ति, सार्थकं, तेषां वर्धनं च अनुमन्यते ।

न तु कृत्रिमं दुःखं यत् वयं जानी-बुझकर सृजामः, यस्य तेषां जीवने मनोविज्ञाने च भारं जनयितुं विहाय सर्वथा कोऽपि अर्थः नास्ति

उत्तमशिक्षा बालकानां मातापितृणां साहाय्येन विघ्नानां, कष्टानां च सामना कर्तुं आत्मविश्वासं निर्मातुं, स्वस्य धैर्यं परिष्कृत्य, सर्वस्य उच्चयोग्यतायाः भावेन आत्मविश्वासेन सामना कर्तुं च शक्नोति

अस्य कृते बहु दुःखस्य आवश्यकता नास्ति, परन्तु बहु प्रेम्णः आवश्यकता भवति ।

न कश्चित् कष्टं सहितुं जायते।

जीवने अस्माकं एकमेव लक्ष्यं वर्तते यत् स्वस्य प्रेमस्य सुखस्य च अनुसरणं करणीयम् ।