समाचारं

१० कोटि टन ! अन्तः मङ्गोलियादेशस्य चिफेङ्ग्-नगरे एकः विशालः मोलिब्डेनम-खानः आविष्कृतः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वेङ्गनिउट् बैनरस्य प्राकृतिकसंसाधनब्यूरो, चिफेङ्ग् सिटी, आन्तरिकमङ्गोलियातः ज्ञातं यत्, वेङ्गनिउट् बैनर् इत्यनेन एकं विशालं मोलिब्डेनमनिक्षेपं आविष्कृतम्, यत्र प्रारम्भिकसिद्धं मोलिब्डेनमसंसाधन अयस्कं प्रायः १० कोटिटनपर्यन्तं भवति .

इदं बृहत्-परिमाणं मोलिब्डेनम-निक्षेपं किङ्ग्शिडोङ्ग्जिक्सी-खननक्षेत्रे शीण्डी-ग्रामस्य, किआओटौ-नगरस्य, येमुसु-ग्रामस्य च सङ्गमे स्थितम् अस्ति वेङ्गनिउटे बैनरस्य प्राकृतिकसंसाधनब्यूरो इत्यस्य कर्मचारिणां अनुसारं निक्षेपस्य आविष्कारं कृतवती चिफेङ्ग गेङ्गजिन् माइनिंग कम्पनी लिमिटेड् इत्यनेन मे २०२३ तमे वर्षे व्यवस्थितरूपेण अन्वेषणकार्यं आरब्धम्, ततः कुलम् २५.३४ वर्गकिलोमीटर् यावत् पृष्ठीयभूवैज्ञानिकमानचित्रणं भूभौतिकीय-अन्वेषणं च सम्पन्नम् ११०,००० मीटर् यावत् उत्तमं अन्वेषणफलं प्राप्तम्, तथा च प्रारम्भे मोलिब्डेनमसंसाधनस्य अयस्कस्य परिमाणं प्रायः १० कोटि टन इति निर्धारितम्, धातुमात्रा च १३०,००० टन अस्ति , जस्ता, सीस, ताम्र इत्यादीनां धातुखनिजानाम् उच्चमूल्यं, बृहत् भण्डारं च भवति । क्षेत्र अन्वेषणकार्यं सम्प्रति अन्तिमपदे अस्ति ।

इदं ज्ञायते यत् अस्मिन् क्षेत्रे खनिजीकरणस्य उत्तमभूवैज्ञानिकस्थितीनां आधारेण तथा च फलप्रदवास्तविक अन्वेषणपरिणामानां आधारेण चिफेङ्ग गेङ्गजिन् खननकम्पनी लिमिटेड् स्वस्य खननक्षेत्रस्य अग्रे अन्वेषणं विकासं च कर्तुं योजनां करोति, तथा च बृहत्परिमाणेन गैर -पञ्चवर्षेषु लौहधातुविकासः उपयोगसम्पदां आधारः च .

मोलिब्डेनम इत्यस्य महत्त्वपूर्णस्य नवीकरणीयस्य दुर्लभस्य च सामरिकसंसाधनस्य रूपेण लोह-इस्पात-धातुविज्ञाने, कृषि-उर्वरकेषु, विद्युत्-रसायनेषु, एयरोस्पेस् इत्यादिषु क्षेत्रेषु अस्य विशिष्टगुणैः सह व्यापकरूपेण उपयोगः भवति