समाचारं

रेन जेपिङ्ग् : विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य समयः अस्ति अस्मिन् दौरे ६०-८०bp न्यूनीकर्तुं शक्यते।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः - रेन् जेपिङ्गस्य दलम्

आमुख

यदि विद्यमानं बंधकव्याजदराणि न्यूनीकर्तुं शक्यन्ते तर्हि निवासिनः उपरि भारं बहु न्यूनीकरिष्यन्ति तथा च विपण्यविश्वासं वर्धयिष्यति अस्मिन् बंधकऋणेषु ३८ खरब युआन् भवति, यत् बहवः निवासी न स्वीकुर्वन्ति। सत्कर्मप्रवाहं अनुसृत्य जनस्वरप्रतिक्रियां न विद्यते ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे वयं “अचलसम्पत्त्याः रक्षणार्थं त्रीणि उपायानि” प्रस्तावितवन्तः (द्रष्टव्यम्"अचल सम्पत्तिं रक्षितुं त्रीणि युक्तयः"।), तथा च द्वितीयगृहानां कृते विद्यमानबन्धकऋणानां व्याजदराणां न्यूनीकरणं सहितं व्याजदरे निरन्तरकटाहस्य आह्वानं बहुवारं कृतवान् ।

२०२४ तमे वर्षात् विद्यमानस्य नूतनस्य च बंधकऋणानां मध्ये व्याजदरान्तरं निरन्तरं विस्तारितम् अस्ति, तथा च निवासिनः शीघ्रं पुनर्भुगतानस्य संख्यां वर्धितवन्तः, विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य च आह्वानं वर्धमानाः सन्ति

२०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदरे कटौतीयाः प्रथमचक्रस्य महत्त्वपूर्णः प्रभावः भविष्यति, परन्तु अद्यापि नीतिस्थानं वर्तते ।२०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन च "विद्यमानप्रथमगृहऋणस्य व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् पात्राः विद्यमानाः प्रथमगृहऋणग्राहकाः ऋणदातृवित्तीयसंस्थायाः सह वार्तालापं कर्तुं शक्नुवन्ति व्याजदरं न्यूनीकर्तुं . २०२४ तमस्य वर्षस्य जुलैमासे केन्द्रीयबैङ्केन "चीनक्षेत्रीयवित्तीयसञ्चालनप्रतिवेदनम् (२०२४)" प्रकाशितम्, यस्मिन् २०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदरे न्यूनीकरणस्य नीतिप्रभावानाम् समीक्षा विशेषविषये कृता

२०२४ तमे वर्षे पुनः विद्यमानबन्धकव्याजदरेषु कटौती भविष्यति इति अपेक्षा अस्ति ।२०२४ तमस्य वर्षस्य उत्तरार्धस्य कार्यसम्मेलने चीनस्य जनबैङ्केन "जनजीविकायाः ​​लाभाय उपभोगस्य प्रवर्धनं च प्रति अधिकं ध्यानं स्थानान्तरयितुं" प्रस्तावः कृतः २०२४ तमस्य वर्षस्य अगस्तमासात् आरभ्य चीनस्य जनबैङ्केन सार्वजनिकसाक्षात्कारेषु "निगमवित्तपोषणस्य, निवासिनः ऋणव्ययस्य च स्थिररूपेण न्यूनीकरणस्य प्रचारः" तथा च "भण्डारं वर्धयितुं नीतिपरिपाटानां अध्ययनम्" इति उल्लेखः कृतः अनेकनीतिसंकेतानां उद्भवेन पुनः विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य विषये विपण्यस्य ध्यानं जागृतम् अस्ति ।

विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य आवश्यकता वर्धिता अस्तिइदं निवासिनः तेषां ऋण-भुक्ति-दबावं न्यूनीकर्तुं अस्थायी-कठिनतानां निवारणे च सहायकं भवति, एतत् शीघ्रं ऋण-भुक्तिं कृत्वा व्याज-हानिम् न्यूनीकर्तुं शक्नोति तथा च बङ्कानां उच्चगुणवत्ता-ग्राहकानाम् अवधारणे सहायकं भवितुम् अर्हति । यथा यथा व्याजदराणि पतन्ति तथा तथा कतिपयवर्षेभ्यः पूर्वं विद्यमानस्य बंधकव्याजदराणां वर्तमानव्याजदराणां च मध्ये अन्तरं २०% अधिकम् अस्ति ।

वयं 1 मिलियन युआनस्य 30 वर्षीयस्य बंधकऋणस्य आधारेण गणनां कुर्मः तथा च समानमूलधनस्य व्याजस्य च पुनर्भुगतानस्य आधारेण अनुमानं भवति यत् विद्यमानस्य बंधकव्याजदरे 60bp-80bp न्यूनीकरणेन ऋणग्राहकस्य मासिकं भुक्तिः प्रायः 340-450 युआन् न्यूनीकर्तुं शक्यते, बचतम् मासिकदेयतायां 7%-9% तथा कुलपुनर्भुक्तिराशिः .

विद्यमानाः बंधकव्याजदराः कथं पतन्ति स्म ? १) २०२३ तमे वर्षे प्रत्यक्षपद्धत्या भविष्यति, अर्थात् अनुबन्धस्य शर्ताः परिवर्तयितुं २०२४ तमे वर्षे "पुनः बंधकस्य" एषः दौरः बङ्केषु कर्तुं शक्यते वा इति अद्यापि घोषणायाः आवश्यकता वर्तते। २) विद्यमानस्य बंधकव्याजदरेषु न्यूनीकरणस्य एषः दौरः ६०-८०bp इति अपेक्षा अस्ति, येन जनानां व्याजव्ययस्य 228 अरबतः ३०४ अरबपर्यन्तं युआन् यावत् रक्षणं भविष्यति ३) प्रथमद्वितीयगृहेषु विद्यमानबन्धकेषु व्याजदरेषु व्यापकरूपेण न्यूनीकरणस्य सम्भावना न्यूना अस्ति यत् व्याजदरेषु चरणबद्धरूपेण विभेदितरूपेण च न्यूनीकरणं भविष्यति, तथा च व्याजदरेषु प्रायोगिकरूपेण न्यूनीकरणं भविष्यति सेकेण्डहैण्ड् होम्स् कृते विद्यमानाः बंधकाः कार्यान्विताः भवितुम् अर्हन्ति।

विद्यमानबन्धकव्याजदराणां न्यूनीकरणाय योजनानां विस्तृतनियमानां च आरम्भं शीघ्रं कर्तुं अनुशंसितम् अस्ति । तस्मिन् एव काले तेभ्यः बङ्केभ्यः नीतिप्रोत्साहनं दीयते ये विद्यमानबन्धकव्याजदराणि न्यूनीकरोति, यथा लक्षितभण्डारस्य आवश्यकतायां कटौतीः संरचनात्मकमौद्रिकनीतिसाधनानाम् अनुदानं च।

पाठ

1. विद्यमानस्य नवीनस्य च बंधकऋणस्य व्याजदरान्तरं महत् भवति, आयस्य रोजगारस्य च स्थितिः तीव्रा भवति, निवासिनः पूर्वमेव ऋणं परिशोधयन्ति इति घटना वर्धमाना अस्ति।

1. एलपीआर-क्षयस्य तथा च ऐड-ऑन-भागस्य न्यूनतायाः परिणामेण विद्यमानस्य बंधकव्याजदराणां नूतनबन्धकव्याजदराणां च मध्ये महत् अन्तरं जातम्।व्यक्तिगतबन्धकव्याजदराणां मूल्यनिर्धारणस्य मुख्यविधौ स्तः एकः नियतव्याजदरप्रतिरूपः, अपरः "lpr + बिन्दु" प्लवमानव्याजदरः । यदि गृहक्रेता प्लवमानव्याजदरेण चयनं करोति तर्हि सामान्यऋणव्याजदरः अनुबन्धे निर्धारितायां "पुनर्मूल्यनिर्धारणदिनाङ्के" समायोजितः भविष्यति, समायोजनसामग्री lpr भवति, तथा च योजितः भागः सामान्यतया अनुबन्धकालस्य कालखण्डे अपरिवर्तितः एव तिष्ठति

एकतः एलपीआर इत्यस्य निरन्तरक्षयस्य कारणेन पूर्वगृहक्रेतृणां व्याजदराणां वर्तमानव्याजदराणां च गृहक्रेतृणां वर्तमानव्याजदराणां मध्ये अन्तरं जातम्अक्टोबर् २०१९ तः अगस्त २०२४ पर्यन्तं एलपीआर ४.८५% तः ३.८५% यावत् १०० आधारबिन्दुभिः न्यूनीकृतः ।

अपरपक्षे विद्यमानं बंधकऋणं अधिकं वर्धितम्, नूतनानां बंधकऋणानां वर्धनस्य स्थाने न्यूनीकरणं कृतम् ।विद्यमानस्य नवजोडितस्य च बंधकबिन्दुयोः मध्ये अन्तरं विद्यमानस्य नवीनस्य च बंधकऋणस्य मध्ये व्याजदरस्य प्रसारं अपि विस्तारयति । २०२४ तमे वर्षे “५१७ नवीनसौदानां” अनन्तरं विभिन्ननगरैः बंधकव्याजदराणां निम्नसीमा क्रमशः रद्दीकृता अथवा महत्त्वपूर्णतया न्यूनीकृता । वर्षस्य आरम्भात् ५ वर्षाणि अपि च ततः अधिकानि परिपक्वतायुक्तानि एलपीआर-समूहानि सञ्चितरूपेण ३५बीपी-द्वारा न्यूनीकृतानि, नवीन-बंधक-व्याजदराणि आधिकारिकतया "३-युगे" प्रविष्टानि, तथा च नूतन-पुराण-बंधकयोः व्याजदर-अन्तरस्य तीव्रगत्या विस्तारः अभवत् मम देशस्य प्रमुखनगराणि बीजिंग, शाङ्घाई, शेन्झेन् च उदाहरणरूपेण गृह्यताम् ।

शङ्घाई : २०२१ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्कपर्यन्तं शङ्घाई-नगरस्य प्रथमस्य गृहऋणस्य निम्नसीमा सर्वदा lpr+35bp भवति ।मे १७ दिनाङ्के नूतनसौदानां अनन्तरं नवीनतमव्याजदरनिम्नसीमायाः अपेक्षया ८० आधारबिन्दुभिः अधिकम् अस्ति ।

शेन्झेन् : २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् २०२३ तमस्य वर्षस्य सितम्बर-मासस्य २८ दिनाङ्कपर्यन्तं शेन्झेन्-नगरे प्रथमस्य गृहऋणस्य व्याजदरस्य निम्नसीमा सर्वदा lpr+30bp भवति ।मे १७ दिनाङ्के नूतनसौदानां अनन्तरं नवीनतमव्याजदरनिम्नसीमायाः अपेक्षया ७५ आधारबिन्दुभिः अधिकम् अस्ति ।

बीजिंगः - २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्कपर्यन्तं बीजिंगस्य प्रथमस्य गृहऋणव्याजदरस्य निम्नसीमा सर्वदा lpr+55bp भविष्यति ।२६ जून दिनाङ्के नवीनसौदानां अनन्तरं नवीनतमव्याजदरनिम्नसीमायाः अपेक्षया १०० आधारबिन्दुभिः अधिकम् अस्ति ।

2. बाह्यवातावरणे परिवर्तनेन आनयमाणाः दुष्प्रभावाः वर्धन्ते, आन्तरिकप्रभावी माङ्गलिका अपर्याप्ताः सन्ति, आर्थिकपुनर्प्राप्तिः मन्दं भवति, तथा च निवासिनः रोजगारस्य आयस्य अपेक्षाः अस्थिराः भवन्ति।चीनस्य अर्थव्यवस्था द्वितीयत्रिमासे मन्दतां प्राप्तवती द्वितीयत्रिमासे वास्तविकं सकलराष्ट्रीयउत्पादं वर्षे वर्षे ४.७% आसीत्, यत् प्रथमत्रिमासे अपेक्षया ०.६ प्रतिशताङ्कं न्यूनम् आसीत्; प्रथमत्रिमासिकम् । निवासिनः भविष्यस्य रोजगारस्य आयस्य च अपेक्षायाः विषये अनिश्चिताः सन्ति ।

केन्द्रीयबैङ्कस्य नगरीयरक्षकप्रश्नावलीसर्वक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे निवासिनः भविष्यस्य आयभावनासूचकाङ्कः आयविश्वाससूचकाङ्कः च पूर्वत्रिमासे क्रमशः १.३ तथा १.४ प्रतिशताङ्केन न्यूनाः अभवन् प्रथमत्रिमासे रोजगारभावनासूचकाङ्कः १.४ प्रतिशताङ्केन न्यूनः अभवत्, यत्र ४८.१% निवासिनः “स्थितिः तीव्रः अस्ति, रोजगारः च कठिनः” अथवा “अनिश्चितः” इति मन्यन्ते रोजगारस्य आयस्य च अपेक्षितक्षयस्य कारणात् निवासिनः निवेशं उपभोगं च न्यूनीकर्तुं, निक्षेपं वर्धयितुं, देयता न्यूनीकर्तुं च प्रवृत्ताः भवन्ति, अतः विद्यमानं ऋणं पूर्वमेव परिशोधयितुं चयनं कुर्वन्ति

विद्यमान बंधकव्याजदरेषु न्यूनीकरणेन निवासिनः प्रत्यक्षतया लाभं प्राप्नुवन्ति, तत् शीघ्रं पुनर्भुक्तिं कृत्वा व्याजहानिः न्यूनीकर्तुं शक्नोति तथा च बङ्कानां उच्चगुणवत्तायुक्तग्राहकानाम् अवधारणे सहायतां कर्तुं शक्नोति।

निवासिनः दृष्ट्या विद्यमानस्य बंधकव्याजदरेषु न्यूनता विद्यमानबन्धकधारकाणां ऋणपुनर्भुक्तिदबावं न्यूनीकर्तुं, विद्यमानऋणानां शीघ्रं परिशोधनस्य घटनां न्यूनीकर्तुं, निवासिनः प्रयोज्य-आयस्य वृद्धिं कर्तुं, उपभोक्तृविश्वासं वर्धयितुं, उपभोक्तृणां विश्वासं वर्धयितुं च सहायकं भविष्यति कुल सामाजिक मांग।

"चीन क्षेत्रीयवित्तीयसञ्चालनप्रतिवेदनस्य (2024) इत्यस्य अनुसारं, 2023 तमे वर्षे विद्यमानस्य बंधकऋणानां व्याजदरेण न्यूनीकरणेन ऋणग्राहकानाम् व्याजव्ययस्य न्यूनीकरणं प्रतिवर्षं प्रायः 170 अरब युआन् भविष्यति, यत् शीघ्रं ऋणस्य पुनर्भुक्तिं न्यूनीकर्तुं उपभोगं च उत्तेजितुं महत्त्वपूर्णां भूमिकां निर्वहति वृद्धि। केन्द्रीयबैङ्कस्य चोङ्गकिङ्ग्-शाखायाः सर्वेक्षणेन ज्ञातं यत् सर्वेक्षणं कृतेषु ३०% अधिकाः निवासिनः उपभोगं वर्धयितुं रक्षितव्याज-देयतायां उपयोगं कर्तुं योजनां कृतवन्तः

विद्यमानबन्धकव्याजदराणां वर्तमानपरिक्रमः नवीनतमबन्धकव्याजदराणां निम्नसीमापर्यन्तं पतति इति कल्पयित्वा केषुचित् नगरेषु विद्यमानव्याजदराणां समायोजनं १००बीपीपर्यन्तं भवितुं शक्यते१० लक्षं युआनस्य ३० वर्षीयस्य बंधकऋणस्य आधारेण तथा च समानमूलधनस्य व्याजस्य च पुनर्भुगतानस्य आधारेण अनुमानितम् अस्ति यत् विद्यमानस्य बंधकव्याजदरे ६०bp-80bp न्यूनीकरणेन ऋणग्राहकस्य मासिकदेयतायां प्रायः ३४०-४५० युआनपर्यन्तं न्यूनीकरणं कर्तुं शक्यते, येन ७% बचतम् -मासिकदेयतायां कुलपुनर्भुक्तिराशिः च -९%।

बैंकस्य दृष्ट्या वर्तमानकाले शीघ्रं पुनर्भुगतानस्य वृद्ध्या उत्पन्नस्य व्याजहानिस्य विस्तारस्य समस्यायाः तत्काल समाधानं करणीयम् अस्ति विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं उच्चगुणवत्तायुक्तग्राहकानाम् अवधारणे सहायता भविष्यति।

3. अस्मिन् दौरे विद्यमानाः बंधकव्याजदराः कथं न्यूनाः भवितुम् अर्हन्ति?

विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य अन्तिमपरिक्रमः अन्तः नास्ति, नीतिकार्यन्वयनस्य अद्यापि स्थानं वर्तते ।२०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन च "विद्यमानप्रथमगृहऋणस्य व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् पात्राः विद्यमानाः प्रथमगृहऋणग्राहकाः ऋणदातृवित्तीयसंस्थायाः सह वार्तालापं कर्तुं शक्नुवन्ति व्याजदरं न्यूनीकर्तुं .प्रथमं, नूतनऋणानां व्याजदरस्तरः वित्तीयसंस्थाभिः ऋणग्राहिभिः च स्वतन्त्रवार्तालापद्वारा स्वतन्त्रतया निर्धारितः भवति, तथा च सटीकस्य “ऊर्ध्व-अधः” न्यूनीकरणपरिधिस्य अभावः भवतिद्वितीयं, नवनिर्गतऋणानां कृते एलपीआर-मध्ये योजिताः बिन्दवः प्रथम-गृह-ऋण-व्याज-दरस्य नीति-निम्न-सीमातः न्यूनाः न भविष्यन्ति यत्र मूल-ऋणं निर्गतम् आसीत् जारीकृतं, अधोगतिसमायोजनस्य स्थानं अधिकं सीमितं भवति, तृतीयं, 2023 तमे वर्षे वार्षिकविद्यमानबन्धकव्याजदरेण न्यूनीकरणानन्तरं, केन्द्रीयबैङ्कस्य 2023q4 मौद्रिकनीतिकार्यन्वयनप्रतिवेदनानुसारं समायोजितविद्यमानभारितसरासरीव्याजदरः 4.27% यावत् न्यूनीकृतः अस्ति, परन्तु अद्यापि 3.45% नूतनबन्धकऋणानां 2024q2 भारितसरासरीव्याजदरात् प्रायः 82 bp अधिकम् अस्ति ।

1. न्यूनीकरणस्य सीमा 60-80bp भविष्यति, येन जनानां व्याजव्ययस्य 228 अरब युआन् तः 304 अरब युआन् यावत् बचतम्।"चीनक्षेत्रीयसञ्चालनप्रतिवेदनस्य २०२४" इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य सितम्बरमासे विद्यमानस्य बंधकव्याजदराणां अन्तिमपरिक्रमे औसतक्षयः प्रायः ७३ बीपी आसीत् परन्तु राज्यवित्तनिरीक्षणप्रशासनेन प्रकाशितानाम् आँकडानां अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् पूर्वमेव निम्नस्तरस्य अस्ति तथा च द्वितीयत्रिमासे १.७४% स्तरस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति २०२३ तमस्य वर्षस्य । अस्य न्यूनीकरणस्य चक्रस्य परिमाणं ६०-८०bp यावत् भविष्यति इति अपेक्षा अस्ति ।

द्वितीयत्रिमासे वित्तीयसंस्थाभिः ऋणनिवेशविषये केन्द्रीयबैङ्कस्य सांख्यिकीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते मम देशे व्यक्तिगतगृहऋणानां शेषं ३७.८ खरबयुआन् आसीत्अनुमानं भवति यत् मम देशे विद्यमानस्य बंधकऋणानां कुलराशिः प्रायः ३८ खरब युआन् अस्ति यदि विद्यमानस्य बंधकव्याजदरेण ६०बीपी-८०बीपी न्यूनता भवति तर्हि बंधकऋणग्राहकाः प्रतिवर्षं २२८ अरब युआन् यावत् व्याजव्ययस्य रक्षणं करिष्यन्ति।

2. अवनयनविधिः : प्रत्यक्षपद्धतिः अनुबन्धशर्तानाम् परिवर्तनं भवति, परोक्षविधिः च "पुराणं नूतनेन प्रतिस्थापयितुं" भवति ।अनुबन्धस्य शर्ताः परिवर्तयन्तु अर्थात् बैंकः गृहक्रेता च अनुबन्धसामग्री परिवर्तयितुं न्यूनीकर्तुं च स्वतन्त्रतया वार्तालापं कुर्वन्ति । २०२३ तमस्य वर्षस्य सितम्बरमासे अर्थात् अन्तिमे दौरस्य मध्ये उच्चतरव्याजदरेण अमान्यं कृत्वा योजितबिन्दुभागं न्यूनीकृत्य नूतनबन्धकव्याजदरे परिवर्तनं कृतम् अन्यः "पुराणं नूतनेन प्रतिस्थापयति", अर्थात् ऋणप्रतिस्थापनम् अथवा "पुनः बन्धकग्रहणम्" इति सम्प्रति अद्यापि अनिश्चितता अस्ति यत् बङ्केषु "पुनर्बन्धकं" कर्तुं शक्यते वा, विशिष्टयोजनानां तत्कालं आवश्यकता वर्तते ।

3. न्यूनीकरणस्य व्याप्तिः : विद्यमान बंधकव्याजदरेषु व्यापककमीकरणस्य सम्भावना न्यूना भवति यत् एतत् चरणबद्धरूपेण विभेदितरूपेण च न्यूनीकर्तुं शक्यते गृहाणि अपेक्षितानि सन्ति।२००८ तमे वर्षे विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य पूर्वानुमानस्य अनुसारं यदा वाणिज्यिकबैङ्काः विद्यमानबन्धकव्याजदराणां न्यूनीकरणाय विस्तृतनियमान् प्रवर्तयन्ति स्म तदा सर्वेषां ऋणग्राहकानाम् कृते व्यापककमीकरणस्य सम्भावना अल्पा आसीत्, न्यूनीकरणनीतिः उच्चगुणवत्तां प्रति झुका भवितुम् अर्हति customers; द्वितीयगृहगृहेषु विस्तारं कर्तुं।

4. न्यूनीकरणस्य समयः : प्रमुखाः बङ्काः समायोजनार्थं किञ्चित् समयं गृह्णन्ति इति अपेक्षा अस्ति।२००८ तमे वर्षे प्राप्तस्य अनुभवस्य आधारेण २००८ तमे वर्षे अक्टोबर् मासे केन्द्रीयबैङ्केन नूतननीतेः घोषणायाः अनन्तरं केचन बङ्काः २००९ तमे वर्षे आरम्भे समायोजनं कृत्वा केषुचित् क्षेत्रेषु विद्यमानस्य बंधकऋणानां कृते प्राधान्यव्याजदराणि कार्यान्वितवन्तः अद्यापि नीतिप्रस्तावात् कार्यान्वयनपर्यन्तं किञ्चित् समयः भवति ।

5. संस्थानां अवनयनम् : व्यक्तिगत बंधकऋणस्य अल्पभागः, बृहत् शुद्धव्याजमार्जिनं च येषां बङ्कानां भवति, ते प्रथमतया तस्य प्रयोगं कर्तुं शक्नुवन्ति।बंधकऋणस्य अनुपातः शुद्धव्याजमार्जिनस्य स्तरः च द्वौ प्रमुखौ कारकौ स्तः ये विद्यमानबन्धकव्याजदराणां न्यूनीकरणाय बङ्कानां प्रेरणाम् प्रभावितयन्ति बंधकऋणस्य अनुपातः यथा अधिकः भवति तथा विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणात् बङ्केषु नकारात्मकः प्रभावः अधिकः भवति । शुद्धव्याजमार्जिनं यथा लघु भवति तथा विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन शुद्धव्याजमार्जिनस्थानं अधिकं संपीडितं भविष्यति।

बङ्काः विद्यमानं बंधकव्याजदरं चरणबद्धरूपेण विभेदितरूपेण च न्यूनीकर्तुं शक्नुवन्ति । शीघ्रं पुनर्भुगतानस्य तरङ्गस्य प्रतिक्रियारूपेण विद्यमानबन्धकव्याजदराणां न्यूनीकरणं सामान्यप्रवृत्तिः अस्ति ।ग्राहकसम्पत्त्याः आकारं निर्धारयितुं ऋणदातृभिः शीघ्रं पुनर्भुक्तिं प्रतिबन्धयितुं च इत्यादीनां न्यूनीकरणपद्धतीनां आवश्यकतानां प्रक्रियाणां च स्पष्टीकरणार्थं बङ्कैः यथाशीघ्रं विशिष्टानि योजनानि समर्थनविवरणं च निर्गन्तुं करणीयम्। विद्यमान बंधकऋणानां व्याजदराणि पदे पदे न्यूनीकर्तुं शक्यन्ते उदाहरणार्थं ३० सितम्बर् २०२४ दिनाङ्के अद्यापि ४.५% तः अधिकव्याजदराणि विद्यमानाः बंधकऋणाः भिन्नस्तरयोः विभक्ताः भविष्यन्ति, विभेदिताः प्राधान्यनीतिः च दत्ताः भविष्यन्ति

विद्यमानबन्धकव्याजदराणि न्यूनीकरोति ये बङ्काः नीतिप्रोत्साहनं प्रदातव्यम्।विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन बङ्कानां व्याजस्य हानिः भविष्यति, तथा च बङ्कानां विशेषतः बंधकऋणस्य उच्चभागयुक्तेषु बङ्केषु प्रेरणाभावः भवति बंधकऋणस्य उच्चभागयुक्तानां बङ्कानां समर्थनं कृत्वा बैंकध्रुवतां वर्धयितुं अनुशंसितम् अस्ति । यथा, राज्यस्वामित्वयुक्तेभ्यः बङ्केभ्यः, बृहत् बंधकऋणयुक्तेभ्यः संयुक्त-शेयर-बैङ्केभ्यः च खिडकी-मार्गदर्शनं दातव्यं, राज्यस्वामित्वयुक्तेभ्यः बङ्केभ्यः अग्रणीभूमिकायाः ​​कृते प्रोत्साहनं दातव्यम्विद्यमानबन्धकऋणानां व्याजदराणि सक्रियरूपेण न्यूनीकरोति ये बङ्काः तेषां समर्थनं लक्षितेन आरआरआर-कटावेन कर्तुं शक्यते ।वास्तविकधनपृष्ठपोषणसहायतां संरचनात्मकमौद्रिकनीतिसाधनानाम् स्थापना च विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन व्याजहानिः कृते बङ्केभ्यः समानं वा आंशिकं वा अनुदानं प्रदास्यति।