समाचारं

राष्ट्रियपदकक्रीडादलस्य विफलतायाः कारणं प्रकाशितम् अस्ति! प्रसिद्धः वक्ता सत्यं वदति, परन्तु प्रशिक्षकः दोषं ददाति, अपमानजनकाः त्रीणि अभिलेखानि स्थापयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलस्य विफलतायाः कारणं प्रकाशितम् अस्ति! प्रसिद्धः वक्ता सत्यं वदति स्म, प्रशिक्षकः उत्तरदायित्वं परिहरति स्म, अपमानजनकाः अभिलेखाः त्रीणि च स्थापितवन्तः । विश्वकप-क्वालिफायर-क्रीडायाः एशिया-देशस्य शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमे राष्ट्रिय-फुटबॉल-दलः जापान-विरुद्धं दूरस्थ-क्रीडायां क्रीडितः यद्यपि सर्वेषां भविष्यवाणी आसीत् यत् राष्ट्रिय-फुटबॉल-दलस्य हारः क्रीडायाः पूर्वं भविष्यति, तथापि बहवः जनाः न चिन्तयिष्यन्ति स्म यत् राष्ट्रियपदकक्रीडादलं ०-७, ०-७ च हानिः भविष्यति इति एषः स्कोरः द्वयोः दलयोः सम्मुखीकरणस्य इतिहासे राष्ट्रियपदकक्रीडादलस्य कृते अद्यपर्यन्तं सर्वाधिकं दुष्टः हानिः अपि अस्ति ।

अस्मिन् १८ तमस्य दौरस्य मध्ये राष्ट्रियपदकक्रीडादलं जापान, सऊदी अरब, आस्ट्रेलिया, इन्डोनेशिया, बहरीन इत्यादीनां समूहेषु अस्ति अन्तर्राष्ट्रीय ए-स्तरीयस्पर्धासु राष्ट्रियपदकक्रीडादलः इतिहासे ३७ वारं जापानीदलस्य विरुद्धं क्रीडितः अस्ति । तथा च १३ विजयाः, ९ सममूल्यताः, १५ हानिः च प्राप्तवन्तः अन्तिमवारं १९९८ तमे वर्षे जापानीयानां दलस्य पराजयः अभवत् .ततः पूर्वं राष्ट्रियपदकक्रीडादलं केवलं जापानीदलेन अधिकतमं २ गोलैः एव पराजितम् आसीत् । अस्मिन् अभियाने राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् ४४२ रनस्य व्यवस्थां कृतवान्, यत्र वु लेई, झाङ्ग युनिङ्ग च स्ट्राइकरौ आसन् तथापि केवलं १२ निमेषेभ्यः अनन्तरं राष्ट्रियफुटबॉलरक्षायाः गम्भीरः त्रुटिः अभवत्, अचिह्नितः एण्डो हैङ्गः प्रथमे अर्धे सफलतया गोलं कृतवान् .क्रीडायाः अन्ते काओरु मिसाकी गोलं कृतवान्, जापानीदलेन द्वितीयपर्यन्तं २-० अग्रतायाः समाप्तिः अभवत् ।

क्रीडायाः उत्तरार्धे जापानीदलेन क्रीडां पूर्णतया स्वीकृतम् आसीत् ५२ तमे मिनिट् मध्ये मिनामिनो ताकुमी इत्यनेन द्विवारं गोलं कृतम् . ०-७ इति स्कोरेन पराजितः अभवत् ।

अवश्यं राष्ट्रियपदकक्रीडादलस्य जापानीदलस्य च अन्तरं कोऽपि न नकारयिष्यति, परन्तु द्वयोः दलयोः अन्तरं महत् भविष्यति इति पूर्वानुमानं कर्तुं कोऽपि न साहसं करोति, यतः पूर्वं राष्ट्रियपदकक्रीडादलेन कदापि द्वयोः लक्ष्ययोः अधिकं न हारितम् अस्मिन् समये राष्ट्रियपदकक्रीडादलेन नूतना निम्नसीमा निर्धारिता, केवलं एतया पराजयेन राष्ट्रियपदकक्रीडादलेन त्रीणि अपमानजनकाः अभिलेखाः स्थापिताः प्रथमः यत् ०-७ इति जापानीयानां विरुद्धं राष्ट्रियपदकक्रीडादलस्य इतिहासे सर्वाधिकं पराजयः अस्ति दलं द्वितीयं यत् विश्वस्य प्रारम्भिकक्रीडायां राष्ट्रियपदकक्रीडादलेन सर्वाधिकं गोलानि स्वीकृतानि सन्ति विश्व प्रारम्भिक। अस्य क्रीडायाः विषये बहवः प्रसिद्धाः भाष्यकाराः स्वमतानि प्रकटितवन्तः यत् चीनीयक्रीडकानां युद्धभावना नास्ति, कौशलस्य अभावः, परिश्रमस्य अभावः, नाजुकरक्षा, शून्यरणनीतिः, सर्वे सकारात्मकतत्त्वानि च कठिनतया प्राप्तुं शक्यन्ते। हुआङ्ग जियान्क्सियाङ्ग् इत्यस्य मतं यत् राष्ट्रियपदकक्रीडादलं जापानीदलात् सर्वेषु पक्षेषु पृष्ठतः अस्ति, अपि च प्रतिद्वन्द्वीनां अपेक्षया न्यूनशक्तियुक्तः अस्ति । झान् जुन् क्रोधेन प्रशिक्षकं ताडितवान्, किं सः जापानीदलस्य आक्रामकदिनचर्यायाः विषये शोधं कृत्वा नियोजितवान्? राष्ट्रियपदकक्रीडादलस्य बलस्य विषये भवतः समीचीनः निर्णयः अस्ति वा ? ४४२ इत्यस्य आरम्भिकपङ्क्तिः पक्षद्वयस्य बलतुलनायाः सङ्गतिं करोति वा ?

बहिः जगतः संशयस्य सम्मुखे मुख्यप्रशिक्षकः इवान्कोविच् महत्त्वपूर्णं परिहरन् महत्त्वपूर्णं च एकस्मिन् साक्षात्कारे अवहेलितवान् यत् जापानीदलं न केवलं एशियायां सशक्तं दलं, अपितु विश्वे अपि सशक्तं दलम् अस्ति ते पूर्वं विशेषप्रशिक्षणं कृतवन्तः the game, but they conceded too many goals during the game , तथा च केचन गोलानि आसन् येषां स्वीकारः न कर्तव्यः आसीत् । द्वितीयपर्यन्तं समायोजनस्य विषये इवान्कोविच् इत्यनेन उक्तं यत् क्रीडायाः प्रथमार्धे काश्चन समस्याः आसन्, अतः संक्रमणतालस्य त्वरिततायै द्वितीयपर्यन्तं रक्षकाणां संख्या वर्धिता तथापि कुञ्जीरूपेण लूपहोल्स् प्रादुर्भूताः स्थानेषु, प्रतिद्वन्द्वी अवसरं ग्रहीतुं शक्नोति। अन्ते इवान्कोविच् इत्यनेन अपि उक्तं यत् भविष्ये अद्यापि ९ क्रीडाः सन्ति, सः क्रीडकैः सह अस्य क्रीडायाः सावधानीपूर्वकं विश्लेषणं करिष्यति, सज्जतां सुदृढं करिष्यति, अन्तरालस्य अवधिं सम्यक् सज्जतां कर्तुं च उपयुज्यते इति एकः प्रशिक्षकः इति नाम्ना इवान्कोविच् सर्वदा वस्तुनिष्ठकारकाणां विषये बलं दत्तवान्, स्वस्य समस्यानां विषये न वदति स्म, स्वस्य उत्तरदायित्वं च परिहरति स्म, अतः इदानीं बहिः जगत् तं वर्गात् बहिः गन्तुं निष्कासयितुं याचते।