समाचारं

वर्षस्य प्रथमार्धे १४ बङ्काः ९२६.४८४ अरब युआन् शुद्धलाभं प्राप्तवन्तः, प्रथमा मध्यकालीनलाभांशयोजना च घोषिता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ प्रमुखसूचीकृतबैङ्काः अस्य वर्षस्य प्रथमार्धे ९२६.४८४ अरब युआन् इत्यस्य सञ्चितशुद्धलाभं मूलकम्पनीयाः (अतः "मूलकम्पनीयाः कारणीभूतं शुद्धलाभं" इति उच्यते) प्राप्तवन्तः, तेषां परिचालन आयः २.५ खरब युआन् अतिक्रान्तवान् . तेषु १० बङ्काः मध्यावधिलाभांशयोजनानि घोषितवन्तः, येषु ७०% भागः अस्ति । रेड स्टार न्यूजस्य संवाददातारः अद्यैव ज्ञातवन्तः यत् विभिन्नाः सूचीकृताः बङ्काः क्रमशः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां घोषणां कृतवन्तः, केचन बङ्काः अपि अन्तरिमप्रदर्शनस्य वृत्तान्तं कृतवन्तः
षट् प्रमुखाः बङ्काः
वर्षस्य प्रथमार्धे राजस्वं प्रायः १.८ खरब युआन् आसीत्
विभिन्नबैङ्कानां अर्धवार्षिकप्रतिवेदनानि दृष्ट्वा सर्वाधिकं स्पष्टः परिवर्तनः अस्ति यत् मूलकम्पन्योः कारणं परिचालनआयः शुद्धलाभश्च समग्रदबावस्य अधीनः भवति। रेड स्टार न्यूज इत्यस्य संवाददातारः षट् प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु मुख्यबलरूपेण केन्द्रीकृताः आसन् २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः प्रायः १.८० खरब युआन् इत्यस्य सञ्चितरूपेण आयं प्राप्तवन्तः, यत् तुलने प्रायः ५० अरब युआन् इत्यस्य न्यूनता अभवत् २०२३ तमे वर्षे । चीनस्य कृषिबैङ्कं विहाय अन्येषु पञ्चषु ​​कम्पनीषु सर्वेषु भिन्नप्रमाणेन न्यूनता अभवत्, यत्र चीनस्य औद्योगिकव्यापारिकबैङ्के सर्वाधिकं न्यूनता अभवत् अस्मिन् वर्षे प्रथमार्धे आईसीबीसी इत्यनेन ४२०.४९९ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे प्रायः ६% न्यूनता अभवत् । तदनन्तरं चीननिर्माणबैङ्कः, संचारबैङ्कः च क्रमशः ३.५७%, ३.५१% च वर्षे वर्षे राजस्वस्य न्यूनता अभवत् ।
राजस्वस्य इव शुद्धलाभस्य अपि समग्ररूपेण अधोगतिप्रवृत्तिः दृश्यते स्म । चीनस्य कृषिबैङ्कं विहाय अन्येषां पञ्चानां राज्यस्वामित्वयुक्तानां बङ्कानां शुद्धलाभः अस्मिन् वर्षे प्रथमार्धे न्यूनीकृतः अस्ति वर्षस्य आर्धे वर्षे वर्षे प्रायः १.९०% न्यूनता अभवत्; %, १.६३%, १.५१%, १.२४% च क्रमशः वर्षे वर्षे ।
शङ्घाई वित्तविकासप्रयोगशालायाः निदेशकः ज़ेङ्ग गैङ्ग इत्यनेन सुझावः दत्तः यत् समग्ररूपेण उद्योगस्य कृते बङ्कानां जोखिमप्रबन्धनं निपटनं च सुदृढं कर्तुं आवश्यकता वर्तते, तथा च ध्वनिमूले दायित्वव्ययस्य अधिकं न्यूनीकरणं, सम्पत्तिसंरचनानां समायोजनं, अधिकतमं प्रतिफलं च कर्तुं आवश्यकता वर्तते। तत्सह, भवन्तः स्केलविस्तारस्य अनुसरणं त्यक्त्वा, उचितविकासवेगं नियन्त्रयितुं, उच्चगुणवत्तायुक्तविकासस्य अनुसरणं कर्तुं च विचारयितुं शक्नुवन्ति । ज़ेङ्ग गङ्गः अवदत् यत् सिद्धान्ततः आर्थिकसमायोजनस्य परिवर्तनस्य च प्रक्रियायां एषा सामान्या स्थितिः अस्ति, अपि च नियन्त्रणीयपरिधिमध्ये एव अस्ति दीर्घकालं यावत् यथा यथा वास्तविक-अर्थव्यवस्था भविष्ये क्रमेण समायोजयति, पुनः स्वस्थतां च प्राप्नोति तथा तथा बैंक-उद्योगस्य व्याज-मार्जिनः, लाभः, स्केल-विस्तारस्य स्थानं च पुनः पुनः आगमिष्यति |.
संयुक्त स्टॉक बैंक
बङ्कयोः राजस्वं लाभं च वर्धितम्
षट् प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां सदृशं रेडस्टार न्यूज-सञ्चारकर्तृभिः गणितानां अष्टानां प्रमुखानां राष्ट्रिय-संयुक्त-स्टॉक-बैङ्कानां प्रदर्शनमपि आदर्शं नास्ति अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं अष्टानां संयुक्त-स्टॉक-बैङ्कानां सञ्चित-सञ्चालन-आयः प्रायः ७४५.६ अरब-युआन्-इत्यादीनां प्राप्ता अस्ति तेषु सर्वाधिकं न्यूनता पिंग एन् बैंक् इति १३% यावत् अभवत्, तदनन्तरं चाइना एवरब्राइट् बैंक्, मिन्शेङ्ग् बैंक् च क्रमशः ८.७७%, ६.१७% च न्यूनता अभवत्
शुद्धलाभस्य दृष्ट्या अष्टानां संयुक्त-स्टॉक-बैङ्कानां मूल-कम्पनीयाः कारणं सञ्चित-शुद्ध-लाभः २४३.०९६ अरब-युआन् आसीत्, तेषु त्रयेषु वर्षे वर्षे न्यूनता अभवत् सर्वाधिकं न्यूनता मिन्शेङ्ग-बैङ्के दृष्टा, यस्य शुद्धलाभः वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणं भवति, तस्य शुद्धलाभः वर्षे वर्षे ५.४८%, चीन-सिटिक-बैङ्के वर्षे वर्षे १.६०% न्यूनः अभवत्, चीन-व्यापारिणां च बैंकस्य वर्षे वर्षे १.३३% न्यूनता अभवत् । रेड स्टार न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् एतेषु अष्टसु संयुक्त-शेयर-बैङ्केषु केवलं हुआ ज़िया-बैङ्कः, औद्योगिकबैङ्कः च राजस्वस्य लाभस्य च वृद्धिं अनुभवन्ति ।
अनेकाः बङ्काः स्वस्य अर्धवार्षिकप्रतिवेदनेषु उल्लेखं कृतवन्तः यत् ऋणविपण्यकोटेशनदरस्य (lpr) न्यूनीकरणं, विद्यमानस्य बंधकव्याजदराणां समायोजनं, निक्षेपकालसंरचनायाः परिवर्तनं च इत्यादीनां बहुविधकारकाणां प्रभावात् बैंकस्य शुद्धिः भवति ब्याज-आयस्य शुल्क-आधारित-व्यापार-आयस्य च परिचालन-आयस्य शुद्धलाभस्य च नकारात्मकः प्रभावः भवति क्षीणः अभवत् ।
बङ्क-उद्योगविशेषज्ञाः मन्यन्ते यत् शुद्धव्याजमार्जिनस्य निरन्तरं संकुचनेन बङ्कानां लाभान्तरं निपीडितम् अस्ति । तत्सह, विद्यमानबन्धकव्याजदरेषु सम्भाव्यं हाले न्यूनीकरणं बैंकव्याजमार्जिनं अधिकं चुनौतीं दास्यति, परिचालनदबावं च वर्धयिष्यति। भविष्ये वाणिज्यिकबैङ्कानां स्वस्य प्रतिस्पर्धां वर्धयितुं, स्वस्य सम्पत्ति-देयता-संरचनानां अनुकूलनं समायोजनं च कर्तुं, तत्सहकालं च स्केल-विस्तारस्य अनुसरणं समुचितरूपेण परित्यज्य उच्च-गुणवत्ता-विकासस्य अन्वेषणार्थं नूतन-लाभ-प्रतिमानानाम् सक्रियरूपेण अन्वेषणस्य आवश्यकता वर्तते
मुख्यविषयाणि
१० बङ्कानां मध्यावधिलाभांशः २०० अरब युआन् अधिकं भवति
२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् एतेषु १४ सूचीकृतेषु बङ्केषु केवलं ४ बङ्केषु वर्षस्य आरम्भात् ०.०१ प्रतिशताङ्केन अप्रदर्शनानुपातः वर्धितः, शेषेषु १० सपाटः अथवा न्यूनता आसीत् प्रत्येकं बैंकं अप्रदर्शनऋणानां सख्यं नियन्त्रणं करोति, समग्रसम्पत्त्याः गुणवत्ता च तुल्यकालिकरूपेण स्थिरा एव तिष्ठति । रेड स्टार न्यूजस्य संवाददातारः ज्ञातवन्तः यत् एतेषु १४ बङ्केषु हुआ ज़िया बैंकस्य एनपीएल-दरः सर्वाधिकः १.६५% अस्ति;डाकबचतबैङ्कस्य सर्वाधिकं न्यूनः दरः ०.८४% अस्ति
पूर्ववर्षेभ्यः भिन्नं अस्मिन् वर्षे सूचीकृतबैङ्कानां वार्षिकप्रतिवेदनानां एकं बृहत्तमं मुख्यविषयं अस्ति यत् अधिकांशबैङ्काः प्रथमवारं स्वस्य मध्यावधिलाभांशयोजनानि प्रकटितवन्तः। रेड स्टार न्यूजस्य संवाददातृभिः ज्ञातं यत् सार्वजनिकरूपेण प्रकटितानां सूचनानां आधारेण १० बङ्कानां मध्यावधिलाभांशराशिः २२० अरब युआन् अधिका भविष्यति इति अपेक्षा अस्ति, येषु षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः २०० अरब युआन् अधिकाः सन्ति, यत्र सर्वाधिकं भवति कुलराशिः ५० अरब युआन्, चीनस्य औद्योगिकव्यापारिकबैङ्कः, तथा च न्यूनतमः हुआ ज़ियाबैङ्कः अपि १.६ अरब युआन् यावत् अभवत् । उपर्युक्तानां बङ्कानां प्रस्तावितानां लाभांश-भुगतान-योजनानां अनुसारं सर्वोच्चं पिंग-अन्-बैङ्कस्य १० लाभांशस्य (करसहितं) २.४६ युआन् लाभांशः अस्ति, तदनन्तरं चीन-निर्माण-बैङ्कस्य १० लाभांशः १.९७ युआन् (करसहितः) च चीन-सिटिक् च अस्ति बैंकस्य १० लाभांशः १.८४७ युआन् (करः समाविष्टः) ।
रेड स्टार न्यूजस्य संवाददाता याङ्ग बिन्
सम्पादक ली ज़िंगलोंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया