समाचारं

अन्तरिम रिपोर्ट लाइव |.वर्षस्य प्रथमार्धे शुद्धहानिः संकुचिता याझेन होम फर्निशिंगस्य अध्यक्षः: मुख्यव्यापारे केन्द्रीभूय उपयुक्तनिवेशस्य अवसरान् अन्वेषयिष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“कम्पनी स्वस्य विद्यमानस्य मुख्यव्यापारस्य आधारेण निरन्तरं भविष्यति तथा च निवेशस्य अवसरान् सक्रियरूपेण अन्वेषयिष्यति, गृह्णीयात् च यदि उपयुक्तं निवेशलक्ष्यं वा दिशा वा अस्ति तर्हि प्रासंगिकनवव्यापारेषु भागं ग्रहीतुं वा नेतृत्वं कर्तुं वा सहकारिविकासस्य अवधारणायाः पालनम् करिष्यति। तथा प्रासंगिकविनियमानाम् अनुसारं स्वस्य सूचनाप्रकटीकरणदायित्वं सख्तीपूर्वकं निर्वहति "।"

२०२४ तमस्य वर्षस्य प्रथमार्धे याझेन् होमस्य (sh603389, शेयरमूल्यं ५.८९ युआन्, बाजारमूल्यं १.५५ अरब युआन्) ऑनलाइन-प्रदर्शनसभायां ५ सितम्बर्-मासस्य अपराह्णे आयोजिते याझेन् होमस्य अध्यक्षः गाओ वेइ इत्यनेन " दैनिक आर्थिकवार्ता" सः एतत् अवदत् यदा पृष्टः "भविष्यत्काले कम्पनीयाः व्यापारपरिमाणस्य विस्तारस्य योजना अस्ति वा?"

अन्तरिमप्रतिवेदने दर्शयति यत् याझेन् होम इत्यनेन वर्षस्य प्रथमार्धे १०३ मिलियन युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे २.९८% न्यूनता अभवत्; ४०.३६% इत्यस्य, हानिमार्जिनं च क्रमशः वर्षद्वयं यावत् संकुचितं जातम् ।

३० वर्षाणाम् अधिकं कालात् स्थापिता स्थापिता गृहसाजसज्जाकम्पनी इति नाम्ना यझेन् होमस्य राजस्वपरिमाणं उद्योगस्य तलस्थाने अस्ति । मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य दृष्ट्या २०१८ तमस्य वर्षस्य प्रथमत्रिमासे यावत् याझेन् होम फर्निशिंग् इत्यनेन २०२० तमस्य वर्षस्य प्रथमत्रिमासे २०२० तमस्य वर्षस्य सम्पूर्णवर्षे च सकारात्मकं कारणीयं शुद्धलाभं प्राप्तम्, शेषं च हानिः अभवत्

"फर्निचर-उपभोगस्य अवनयनेन उपभोग-अभ्यासेषु परिवर्तनेन च प्रभावितः उच्चस्तरीय-फर्निचरस्य ग्राहक-आधारः न्यूनीकृतः, वितरण-चैनल-विस्तारः अपेक्षितरूपेण न अभवत्, तथा च चैनल्-परिमाणस्य गुणवत्तायां च महत्त्वपूर्णः सुधारः न अभवत्, यस्य परिणामः अस्ति गतवर्षस्य समानकालस्य तुलने परिचालन-आयस्य किञ्चित् न्यूनता।" याझेन् होम फर्निशिंग् इत्यनेन मध्यावधि-प्रतिवेदने उक्तम्।

यद्यपि शुद्धलाभः अद्यापि नकारात्मकः अस्ति तथापि वर्षस्य प्रथमार्धे प्रदर्शनस्य आधारेण केचन सकारात्मकाः संकेताः अपि सन्ति । अन्तरिमप्रतिवेदने दर्शयति यत् याझेन् होम इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे स्वस्य मूलकम्पन्योः कारणं १७७,५०० युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे १००.८८% वृद्धिः अभवत् अस्मिन् वर्षे प्रथमार्धे २८.०९ मिलियन युआन्-रूप्यकाणां हानिः अपि गतवर्षस्य समानकालस्य तुलने ४०% अधिकं न्यूनीकृता ।

अन्तरिमप्रतिवेदने दर्शयति यत् प्रतिवेदनकालस्य अन्ते याझेन् होमस्य सूची १३२ मिलियन युआन् आसीत्, यत् कुलसम्पत्त्याः २०.६१% भागं भवति

गाओ वेई इत्यनेन कार्यप्रदर्शनसभायां उक्तं यत् - "वर्षस्य उत्तरार्धे कम्पनी इन्वेण्ट्री-प्रबन्धनं सुदृढं करिष्यति, भण्डार-नमूनानां विपण्यक्षमतां प्रतिस्थापन-समायोजनं च अनुकूलं करिष्यति, वैज्ञानिकरूपेण उत्पादन-निर्धारणं व्यवस्थितं करिष्यति, वितरणचक्रे उत्तमं कार्यं करिष्यति management, and increase sales of long-term inventory .

२०२४ तमस्य वर्षस्य प्रथमार्धे याझेन्-गृह-उत्पादानाम् राजस्वः स्रोतः : बैडु-स्टॉक-एक्सचेंजः

yazhen home इत्यस्य व्यापारिकरेखाभ्यः न्याय्यं चेत्, अस्मिन् मुख्यतया उच्चस्तरीयं अनुकूलनं, कैबिनेट्, बेड सेट्, टेबल् इत्यादयः उत्पादाः सन्ति । तेषु उच्चस्तरीय-अनुकूलित-उत्पादानाम् वर्षस्य प्रथमार्धे ५३.६७०१ मिलियन-युआन्-रूप्यकाणां राजस्वं योगदानं दत्तम्, यत् कुलराजस्वस्य ५२.३३% भागं भवति, यत् वर्षे वर्षे १९.८६% वृद्धिः अभवत्

संवाददाता ज्ञातवान् यत् वर्षस्य प्रथमार्धे याझेन् होमस्य व्यापकं सकललाभमार्जिनं ४४.८४% अद्यापि उद्योगे तुल्यकालिकरूपेण उच्चस्तरस्य अस्ति। सन्दर्भार्थं अस्मिन् वर्षे प्रथमार्धे सोफिया इत्यस्य व्यापकं सकललाभमार्जिनं ३५.७६%, ओपेन् होमस्य व्यापकं सकललाभमार्जिनं ३२.५७%, गुजिया होमस्य व्यापकं सकललाभमार्जिनं ३३.०३%, शाङ्गपिन् होम डिलिवरी इत्यस्य व्यापकं सकललाभमार्जिनं ३०.५८ च आसीत् % ।

ज्ञातव्यं यत् वर्षस्य प्रथमार्धे याझेन् होम फर्निशिंग् इत्यस्य प्रत्यक्षविक्रयभण्डारस्य, विक्रेताभण्डारस्य च राजस्वस्य न्यूनता अभवत्, यदा तु बल्कव्यापारराजस्वस्य ३०.८०% वृद्धिः अभवत्

अस्मिन् विषये गाओ वी इत्यनेन उक्तं यत् "बल्कव्यापारराजस्वस्य सकललाभस्य च वृद्धिः मुख्यतया शङ्घाई जिन्कियाओ द्वितीयचरणपरियोजनातः आगच्छति। अस्याः परियोजनायाः उपक्रमः गतवर्षे शङ्घाई जिन्कियाओ प्रथमचरणपरियोजनायाः सम्यक् वितरणात् उत्पन्नः। ग्राहकाः सन्ति याझेन् इत्यस्य उत्पादानाम् गुणवत्तायाः आधारेण अस्मिन् वर्षे अस्माकं कम्पनीयाः सह हस्ताक्षरितस्य जिन्कियाओ द्वितीयचरणस्य आपूर्ति-अनुबन्धस्य कुलमूल्यं ४ कोटि-युआन्-अधिकम् अस्ति।”.

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया