समाचारं

जुएवेई खाद्यम् : प्रशंसक अर्थव्यवस्थायाः अन्तर्गतं ब्राण्ड् नवीकरणं बाजारविस्तारः च

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोग-उन्नयनस्य द्वय-प्रवर्धनेन युवा-प्रवृत्त्या च चालितः ब्रेज्ड् खाद्य-विपणः अभूतपूर्व-विकास-अवकाशानां सम्मुखीभवति |. नवीनतम-आँकडानां अनुसारं चीनस्य आकस्मिक-ब्रेज्ड्-खाद्य-बाजारस्य आकारः २०२३ तमे वर्षे ४०० अरब-युआन्-अङ्कं अतिक्रान्तवान्, यस्मिन् ब्रेज्ड्-स्नैक्-बाजारस्य आकारः २०० अरब-युआन्-रूप्यकाणां समीपं गच्छति युवानां उपभोक्तृणां विशेषतः जेनरेशन जेड् इत्यस्य उदयेन मसालेदारं भोजनं नूतनं खाद्यप्रवृत्तिः अभवत् । अस्याः पृष्ठभूमितः जुएवेई फूड् इत्यनेन स्वस्य तीक्ष्णबाजारदृष्टिकोणेन अग्रे-दृष्टि-रणनीतिकविन्यासेन च आधिकारिकतया प्रशंसक-अर्थव्यवस्थायां केन्द्रितं नूतनं अध्यायं उद्घाटितम्, यस्य उद्देश्यं अस्य उदयमानस्य बलस्य माध्यमेन ब्रेज्ड्-खाद्य-उद्योगस्य अधिकविस्तारः अस्ति

अस्मिन् वर्षे ब्राण्ड्-रणनीति-उन्नयन-कार्यक्रमे जुवेई-फूड्-इत्यनेन अनेके दृष्टि-आकर्षक-उपायाः कृताः । तेषु सर्वाधिकं दृष्टिगोचरं लोकप्रियमूर्तिः fan chengcheng इत्यस्य विश्वस्य प्रथमः ब्राण्ड् प्रवक्ता इति हस्ताक्षरः अस्ति । एषः निर्णयः एकस्मात् चतुर-अनलाईन-अन्तर्क्रियायाः उत्पत्तिः अभवत् - एकस्मिन् लोकप्रिये रैप्-विविध-प्रदर्शने, फैन् चेङ्गचेङ्गस्य वाक्यं "भवतः कण्ठः मम सर्वोत्तमः स्वादः" इति अप्रत्याशितरूपेण लोकप्रियं जातम्, येन शीघ्रमेव प्रशंसकानां उष्णचर्चा, आह्वानं च प्रेरितम् जुएवेई फूड् इत्यनेन शीघ्रमेव प्रतिक्रिया दत्ता, एतत् अन्तर्जाल-उष्णस्थानं च ब्राण्ड्-उन्नयनस्य अवसरे परिणमयितम्, अपितु तस्य प्रतिबिम्बस्य परितः रचनात्मकविपणनक्रियाकलापानाम् एकां श्रृङ्खलां अपि प्रारब्धवती, येन बहूनां संख्यायाः ध्यानं सहभागिता च सफलतया आकृष्टा युवानां उपभोक्तृणां।

तदतिरिक्तं जुएवेई फूड् इत्यनेन सर्वचैनल-डिजिटल-बुद्धिमान्-विपणन-प्रणालीं निर्माय सटीक-विपणनम्, व्यक्तिगत-सेवाः च प्राप्ताः, या ऑनलाइन-अफलाइन-इत्येतयोः एकीकरणं करोति ऑनलाइन, वयं उपभोक्तृणां आवश्यकतानां समीचीनतया पहिचानं कर्तुं तथा च अनुकूलित-उत्पाद-सूचनाः अफलाइन-रूपेण धक्कायितुं बृहत्-आँकडानां, कृत्रिम-बुद्धि-प्रौद्योगिक्याः च उपयोगं कुर्मः, देशे सर्वत्र 16,000 तः अधिकानां भण्डाराणां नवीनीकरणस्य, उन्नयनस्य च माध्यमेन, वयं उपभोक्तृभ्यः अधिकं ताजगीं, सुविधां, मज्जां च आनयामः . एषा उपायश्रृङ्खला न केवलं जुएवेई फूड्स् इत्यस्य ब्राण्ड् इमेज् वर्धयति, अपितु तस्य विपण्यभागस्य विस्तारं अपि बहु प्रवर्धयति ।

भविष्यस्य प्रतीक्षां कुर्वन् जुवेई फूड् प्रशंसक-अर्थव्यवस्थायाः उपयोगं स्वस्य इञ्जिनरूपेण निरन्तरं करिष्यति, विपणन-प्रतिरूपेषु निरन्तरं नवीनतां करिष्यति, युवानां उपभोक्तृभिः सह भावनात्मकं सम्बन्धं च गभीरं करिष्यति |. अधिकव्यक्तिगतं विविधं च उत्पादं सेवां च प्रदातुं जुवेई फूड् ब्रेज्ड् खाद्य उद्योगस्य नेतृत्वं निरन्तरं करिष्यति तथा च अधिकं गौरवपूर्णं अध्यायं निर्मातुम् अपेक्षितम्।

प्रतिवेदन/प्रतिक्रिया