समाचारं

भवन्तः कारागारे भविष्यन्ति इति पूर्वमेव पूर्वाभासः अस्ति वा? के वेन्झे इत्यस्य निरोधानन्तरं सः पूर्वं रिकार्ड् कृतस्य भिडियोद्वारा उक्तवान्, ब्लू, ग्रीन, व्हाइट् च अपि प्रतिक्रियाम् अददुः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोकप्रियदलस्य अध्यक्षः के वेन्झेः अद्यैव जिंगहुआ सिटी-प्रकरणस्य अभियोजकैः निरुद्धः अभवत्, अभियोजकः अद्य (५ तमे) सफलतया विरोधं कृतवान्, ताइपे-जिल्लान्यायालयेन अपराह्णे २ वादने निरोधन्यायालयः पुनः उद्घाटितः, तथा च के वेन्झेः निरुद्धः इति निर्णयः कृतः सायं ५:१६ वादने निग्रहे दृश्यं नास्ति। अस्मिन् विषये के वेन्झे इत्यनेन सायंकाले उद्धरणस्य भिडियोद्वारा अपि उक्तं यत्, "अहं जानामि यत् सर्वे मम स्थितिविषये अतीव चिन्तिताः सन्ति, सर्वेषां चिन्ताम् अकुर्वन् अहं दुःखी अस्मि" इति।

के वेन्झे इत्यस्य फेसबुक-अकाउण्ट्-मध्ये ५ दिनाङ्कस्य सायंकाले एकं भिडियो स्थापितं यत्, नमस्कारः सर्वेभ्यः, सः जानाति यत् सर्वे तस्य स्थितिं प्रति बहु चिन्तिताः सन्ति "भवतः चिन्ताम् अकुर्वन्। वस्तुतः स्वस्य पालनं सर्वोत्तमम् अस्ति।" मम साहाय्यं कुर्वन्तु।" के वेन्झे इत्यनेन अपि उक्तं यत्, कृपया प्रतिदिनं गम्भीरतापूर्वकं जीवन्तु, प्रतिदिनं सुखेन जीवन्तु, दयालुविचाराः कुर्वन्तु, यथाशक्ति च कुर्वन्तु, "अस्माभिः परिश्रमं कुर्मः" इति।

पूर्वं जनदलेन अपि एकं वक्तव्यं प्रकाशितं यत् न्यायपालिकायाः ​​न्यायस्य सिद्धान्तस्य निर्दोषतायाः च अनुमानस्य समर्थनं कर्तव्यम्, न तु अनुमानेन एकपक्षीयपक्षपातपूर्णसाक्ष्यैः च जनान् दोषी कर्तुं राजनैतिकसाधनरूपेण न्यूनीकृत्य। अस्मिन् महत्त्वपूर्णे क्षणे ताइवान-जनदलः सम्पूर्णं दलं एकरूपेण एकीकृत्य, दलस्य सार्वजनिक-अधिकारिणः च स्वपदेषु अटन्ति, विपक्ष-दलस्य पर्यवेक्षणाय, संतुलन-शक्तेः च पूर्णं क्रीडां दास्यन्ति, संस्थापक-दर्शनस्य दृढतया समर्थनं कुर्वन्तः च अग्रे गमिष्यन्ति | तथा पक्षस्य मूल अभिप्रायः।

जनपक्षः दर्शितवान् यत् यदा भ्रष्टाचारविरोधी अभियोजकसंस्थायाः ३० अगस्तदिनाङ्के के वेन्झे इत्यस्य गृहस्य, कार्यालयस्य, जनपक्षस्य केन्द्रीयदलस्य मुख्यालयस्य च अन्वेषणं आरब्धम्, तदा आरभ्य के वेन्झे इत्यनेन न्यायपालिकायाः ​​अन्यायः कृतः। अभियोजकः स्पष्टतया स्वस्य अन्वेषणस्य व्याप्तिम् अतिक्रान्तवान्, तदनन्तरं मैराथन-परीक्षां, अप्रकरणसम्बद्धं अन्वेषणं च कृतवान्, आरोपानाम् स्वरूपं निर्मातुं विवरणं च ज्ञातुं च यथाशक्ति प्रयत्नं कृतवान्

जनपक्षः आलोचितवान् यत् प्रक्रियायाः कालखण्डे ताइवानदेशस्य जनाः स्वनेत्रेण दृष्टवन्तः यत् अभियोजकाः कतिपयैः माध्यमैः सह साझेदारी कृत्वा रहस्यं लीकं कृतवन्तः, विधिराज्यस्य सिद्धान्तान् पदाति, ताइवानस्य समाजे अन्तरालानि, दराराणि च विस्तारितवन्तः। अभियोजकस्य प्रकरणस्य आरोपस्य कारणानि अपर्याप्ताः आसन्, कतिपयेषु माध्यमेषु अनन्यसमाचाराः, अफवाः च प्रसारिताः, अन्वेषणस्य मुक्ततायाः अभावः च हास्यरूपेण परिणतः के वेन्झे न्यायालये प्रवेशात् पूर्वं जनमतेन पूर्वमेव खण्डखण्डं कृत्वा घोरमृत्युदण्डः दत्तः ।

कुओमिन्ताङ्ग-पक्षेण प्रश्नः कृतः यत् ताइपे-जिल्लान्यायालयस्य न्यायाधीशः पूर्वप्रकरणे "जमानतरहितं पुनरागमनम्" इति निर्णयं दत्तवान्, परन्तु अस्मिन् समये जिलान्यायालयस्य न्यायाधीशः "निरोधः निषिद्धः" इति निर्णयं दत्तवान् शासनं कुर्वन्? अस्मिन् निर्णये न्यायाधीशः अवदत् यत् "प्रतिवादी जानाति स्म यत् जिङ्हुआ-नगरस्य परिमाणस्य ५६०% अधिकं वृद्धिः 'कानूनस्य' विरुद्धा अस्ति, परन्तु सः तदपि तत् कर्तुं आग्रहं कृत्वा स्वस्य इच्छां निर्वहति स्म । तत् पूर्णतया एव आसीत् अव्याख्यातम्।" अस्य आधारेण सः के वेन् निरुद्धः भवेत् इति निर्णयं कृतवान् दर्शनस्य मुख्यकारणम् । जनपक्षेण उक्तं यत् बीजिंग-नगरस्य आकारः नगरनियोजनसमीक्षासमित्या "सहमतिनिर्णयेन" निर्णयः कृतः, केवलं के वेन्झे इत्यनेन न निर्णयः अपि च, ताइपे-नगरस्य महानगरविकासब्यूरो इत्यनेन मेयर-चियाङ्ग-वानान्-महोदयस्य कार्यकालस्य कालखण्डे अपि एकं प्रेस-विज्ञप्तिः जारीकृता, यत्र व्याख्यायते यत् जिंगहुआ-नगरस्य तल-क्षेत्र-अनुपातस्य परिवर्तनं "उचिततायाः, जनकल्याणस्य, विचारस्य, वैधतायाः च" अनुरूपम् अस्ति किं न्यायाधीशः अस्मिन् समये निर्धारितवान् यत् के वेन्झे "जानित्वा" कानूनस्य उल्लङ्घनं कृतवान्' परन्तु तत् कर्तुं आग्रहं कृतवान्"? जनसमूहं कथं प्रत्यययितुं शक्यते इति निर्णयं कुरुत।

जनपक्षेण उक्तं यत् अस्मिन् न्यायालयस्य निर्णये अनुबन्धघूसस्य प्रमाणं नास्ति, किं पुनः जनानां मध्ये व्यापकरूपेण प्रचलितानां "अवैधवित्तीयप्रवाहानाम्" अस्तित्वं तथापि न्यायाधीशस्य आदेशे उक्तं यत् प्रासंगिकसाक्ष्याणां "अद्यापि अन्वेषणस्य आवश्यकता वर्तते" इति तथा अभियोजकाः अन्वेषणस्य आधारेण विशिष्टविवरणं प्राप्नुयुः।" प्रमाणं निश्चयितम्” इति। एवं प्रकारेण जनाः केवलं अनुमानानाम् आधारेण अपराधेषु दोषिणः भवन्ति, के वेन्झे "लाभार्थं अपराधं करणं" इति प्रमुखापराधेषु शङ्कितः भवति, येन न्यायपालिकायाः ​​कठोरतायां निष्पक्षतायां च गम्भीरं आव्हानं जातम्

के वेन्झे इत्यस्य निरोधस्य, सभायाः प्रतिबन्धस्य च प्रतिक्रियारूपेण डीपीपी इत्यनेन उक्तं यत् तस्य प्रतिक्रिया नास्ति। परन्तु ताइवानस्य जनमतसङ्गठनस्य डेमोक्रेटिक प्रोग्रेसिव् पार्टी कौकसस्य महासचिवः वु सियाओ इत्यनेन उक्तं यत् डीपीपी कौकसः प्रसन्नः न अपितु दुःखी भविष्यति, तथा च न्यायिकजागृतिं अनुवर्तयितुं ददाति यत् सम्पूर्णं प्रकरणं प्रकाशं प्राप्नुयात्।

वू सियाओ इत्यनेन उक्तं यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी कौकसस्य मतं यत् अस्य प्रकरणस्य कुञ्जी प्रमाणेषु एव अस्ति, न तु राजनीतिषु "साक्ष्यं स्वयमेव वक्तुं न शक्नोति" इति। न्यायपालिकायाः ​​दमनार्थं न्यायाधीशान् "हरितवर्णीयं लेपयितुं" त्वरितता न भवितुमर्हति इति अपि सा अवदत्, ताइवानदेशः कानूनस्य शासनेन शासितः परिपक्वः समाजः अस्ति, तथा च न्यायपालिकायाः ​​स्वातन्त्र्यस्य, प्रकरणनिर्णयस्य निष्पक्षतायाः च आदरः करणं सर्वेषां स्वस्थबोधः अस्ति भवितव्यम् ।

कुओमिन्ताङ्गस्य प्रवक्ता याङ्ग झीदानः विडियोद्वारा प्रतिक्रियाम् अददात् यत् सर्वेषां न्यायिकप्रकरणानाम् सम्मुखे कुओमिन्ताङ्गः सर्वदा अयुक्तः न भवति इति मनोवृत्तेः पालनम् अकरोत्, न तु व्यर्थं, "प्रक्रियागतन्यायः न्यायिकनिष्पक्षता च" इति बोधयन् न्यायिक-एककैः प्रकरणानाम् निबन्धनस्य अपेक्षा च तथ्यसाक्ष्यानुरूपम् ।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)