समाचारं

मुख्यभूमिना सह लाई चिङ्ग्-टे इत्यस्य द्वन्द्वस्य अनन्तरं जनमुक्तिसेना फूजियान्-नगरे संयुक्तं अवरोहण-अभ्यासं कृतवती, ताइवान-देशस्य सैन्यं पुनः निवृत्तम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई चिंग-ते मुख्यभूमिना सह द्वन्द्वस्य अभिनयं न करोति ताइवान-जलसन्धि-पारस्य परिस्थितौ एतस्य किं प्रभावः भविष्यति ? जनमुक्तिसेना फूजियान्-नगरे संयुक्त-अवरोहण-अभ्यासं करोति, ताइवान-जलसन्धिषु तस्याः कार्याणि अग्रिमपदे प्रविशन्ति वा? तस्मिन् एव काले ताइवान-सैन्येन अन्यत् निवृत्ति-तरङ्गः दृष्टः यत् एतत् किं संकेतं प्रेषयति ?

कार्यभारं स्वीकृत्य १०० दिवसेभ्यः अनन्तरं लाई चिङ्ग्-ते आधिकारिकतया मुख्यभूमिं प्रति मीडिया-सङ्गठनेन सह साक्षात्कारे दर्शितवान् यत् सः एक-चीन-सिद्धान्तं "१९९२ सहमतिम्" च कदापि न स्वीकुर्यात् इति, "ताइवान-स्वतन्त्रतायाः" विषये च प्रत्यक्षतया स्वस्य रुखं उक्तवान् " " . वस्तुतः लाई किङ्ग्डे इत्यस्य परिचालनस्य अन्तर्गतं ताइवानदेशः स्वस्य "रक्षाबजटं" ६४७ अरब एनटी डॉलरं यावत् वर्धितवान्, यत् ताइवानस्य सम्पूर्णस्य सकलराष्ट्रीयउत्पादस्य २.५% भागं भवति परन्तु लाई किङ्ग्डे अद्यापि सन्तुष्टः नासीत्, सः ३% प्राप्तुं युक्तियुक्तः भविष्यति इति दावान् अकरोत् । स्पष्टं यत् लाई किङ्ग्डे ताइवानस्य अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च विषये सर्वथा चिन्तां न करोति सः केवलं ताइवानजलसन्धिस्य स्थितिं तीव्रं कर्तुम् इच्छति तथा च "विदेशीयदेशानां लाभं गृहीत्वा पुनर्एकीकरणं अङ्गीकृत्य" इति लक्ष्यं प्राप्तुं प्रयतते " तथा "बलेन स्वातन्त्र्यं अन्वेषयति।" मुख्यभूमिः स्वाभाविकतया तस्य प्रति शिष्टा न भविष्यति!

अधुना एव ताइवानस्य मीडिया "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यनेन ताइवानजलसन्धिस्थे मुख्यभूमिचीनस्य कार्येषु नूतनाः परिवर्तनाः अभवन् इति ज्ञापितम्। एकतः न केवलं जनमुक्तिसेनायाः जहाजाः सैन्यविमानानि च अधिकाधिकं प्रेष्यन्ते, अपितु मुख्यभूमितटरक्षकजहाजाः अपि ताइवानदेशस्य परितः बहुधा दृश्यन्ते एतस्याः स्थितिविषये द्वीपस्य केचन विशेषज्ञाः अवदन् यत् मुख्यभूमिः "ताइवानजलसन्धिं आन्तरिकसमुद्रे परिणमयितुं" प्रक्रियां त्वरयति, येन ताइवानस्य तट रक्षकस्य ताइवानसैन्यस्य च गमनस्य स्थानं क्रमेण समाप्तं भविष्यति अन्ते तेषां द्वीपे सङ्घटनं कर्तुं अनुमतिः अभवत् । अपि च, ताइवान-जलसन्धि-स्थले मुख्यभूमिः स्वस्य सैन्य-कानून-प्रवर्तन-प्रयत्नानाम् सुदृढीकरणेन ताइवान-जलसन्धि-मध्ये बाह्य-सैनिकानाम् हस्तक्षेपस्य मार्गाः अपि मौलिकरूपेण कटितुं शक्यन्ते

अपरपक्षे जनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यनेन पूर्वं प्रचारात्मकं भिडियो प्रकाशितम्, यस्मिन् "अग्रेसरं, तालान्, आक्रमणं, भङ्गं च" इति चतुर्णां प्रमुखानां चालनानां उल्लेखः कृतः ४ सितम्बर् दिनाङ्के ताइवानस्य "रक्षाविभागेन" एकं सूचनां जारीकृतम् यत् जनमुक्तिसेना फूजियान्-नगरे संयुक्तं अवरोहण-अभ्यासं कृतवती, यत्र विभिन्नप्रकारस्य मुख्य-सहायक-युद्धविमानं, हेलिकॉप्टर-ड्रोन्, उभयचर-जहाजाः, बृहत्-रोल्-ऑफ्-जहाजाः च प्रेषिताः समुद्रं पारं कुर्वन्ति। द्रष्टुं शक्यते यत् जनमुक्तिसेना न्यूनातिन्यूनं "स्वतन्त्रतायाः" युद्धे "लॉक"-पञ्चं प्राप्तवती अस्ति, कदापि "स्ट्राइक"-पदे प्रविशति च। लाई किङ्ग्डे "स्वतन्त्रतां" प्राप्तुं आग्रहं करोति तथा च मुख्यभूमिस्य संयमं सहिष्णुतां च रियायतरूपेण मन्यते अधुना जनमुक्तिसेना कार्याणि उपयुज्यते यत् पार-जलडमरूमध्य-पुनर्मिलनं कोणे एव अस्ति!

मुख्यभूमिस्य प्रबलं कार्यं दृष्ट्वा ताइवानस्य सैन्यं पुनः निवृत्तेः तरङ्गं दृष्टवान्। ताइवानस्य मीडिया-समाचारस्य अनुसारं ताइवान-सैन्यस्य बहवः कुशलाः "अन-कमिशन-अधिकारिणः" "सैनिकाः" च स्वस्य पदोन्नतिं त्यक्त्वा सेना-निर्गमनस्य निर्णयं कृतवन्तः अपि च, बहूनां विमानचालकाः निवृत्त्यर्थं आवेदनपत्रं प्रदत्तवन्तः, क्षतिपूर्तिरूपेण ३० लक्षं एनटी-डॉलर् दातुं इच्छन्ति च । एषा स्थितिः डीपीपी-अधिकारिणां कृते अत्यन्तं लज्जाजनकः अस्ति, यतः तेषां कृते एफ-१६ युद्धविमानानि, हार्पून-क्षेपणास्त्राणि च क्रेतुं अमेरिका-देशेन सह अनुबन्धाः कृताः, परन्तु तेषां सम्मुखे मानवरहित-सञ्चालनस्य स्थितिः अस्ति अपि च, ताइवान-सैन्यस्य पूर्वसार्वजनिक-अभ्यासे १७ क्षेपणास्त्रेषु केवलं १० क्षेपणानि लक्ष्यं प्रहारितवन्तः, येन अपर्याप्तकुशलसञ्चालकानां समस्या प्रतिबिम्बिता अस्ति एतावता कुशलानाम् प्रस्थानेन ताइवान-सैन्यस्य स्थितिः अधिका अभवत् ।

तस्मिन् एव काले ताइवानजलसन्धिस्य स्थितिविषये जापानदेशस्य स्थितिः अपि डुबकी मारिता अस्ति । तथाकथितानां "लोकतान्त्रिकराष्ट्रीयशक्तयः" येषु लाइ किङ्ग्डे इत्यादयः अवलम्बन्ते, तेषु ते अमेरिकादेशस्य सर्वाधिकं मूल्यं ददति, तदनन्तरं जापानदेशः । लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं सः "यदि जापानदेशस्य किमपि भवति तर्हि ताइवानदेशस्य किमपि भवति" इति अभ्यासः अपि जारीकृतवान्, ताइवानस्य सैन्यं "जापानी आत्मरक्षासेनानां मार्च" इति क्रीडितुं पृष्टवान्, तस्य चाटुकारिकं मनोवृत्तिं दर्शयन् परन्तु अधुना यदा जापानस्य नूतनप्रधानमन्त्रीपदस्य लोकप्रियः उम्मीदवारः इशिबा शिगेरुः ताइवानदेशं प्रति पलायितः तदा सः स्पष्टं कृतवान् यत् ताइवानदेशः युद्धं परिहरितुम् इच्छति इति। "यदा ताइवानदेशे कष्टं भवति तदा जापानदेशस्य कष्टं भवति" इति तथाकथितस्य तर्कस्य विषये इशिबा "स्वकीयं रणनीतिं रक्षितुम्" इति अवदत् । स्पष्टतया जापानदेशः ताइवानजलसन्धिस्य पारं विवादेषु सम्मिलितुं न इच्छति, मुख्यभूमिचीनस्य सम्मुखीकरणं किमपि न। अनेन "विदेशीयदेशानां लाभं गृहीत्वा पुनर्मिलनं अङ्गीकुर्वितुं" इच्छन् लाई किङ्ग्डे स्वशिरसि शीतलजलं पातितवान् ।