समाचारं

विद्यालयस्य उद्घाटनस्य ऋतुस्य विषये ध्यानं दत्तव्यम्|चोङ्गकिंगनगरस्य त्रयः विश्वविद्यालयाः निरन्तरं उच्चतापमानस्य कारणेन विद्यालयस्य उद्घाटनं स्थगयितुं सूचनाः जारीकृतवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के चोङ्गकिंग् नॉर्मल् विश्वविद्यालयेन, चोङ्गकिंग सिटी विश्वविद्यालयेन, चोङ्गकिंग यिटोङ्ग विश्वविद्यालयेन च जारीकृतैः नवीनतमसूचनैः ज्ञातं यत् त्रयः विश्वविद्यालयाः विद्यालयस्य आरम्भं स्थगितवन्तः पुरातनछात्राणां कृते एकीकृतः पुनरागमनसमयः १७ सितम्बरः अस्ति , तथा च नवीनाः छात्राः एकत्र विद्यालयं प्रति प्रतिवेदनं करिष्यन्ति।
४ सितम्बर् दिनाङ्के चोङ्गकिंग् सामान्यविश्वविद्यालयस्य दलस्य सर्वकारीयकार्यालयेन च सम्पूर्णविद्यालयाय सूचना जारीकृता यत् पुरातनाः छात्राः तावत्पर्यन्तं विद्यालयं न प्रत्यागमिष्यन्ति, एकीकृतप्रत्यागमनसमयः च १७ सितम्बर् अस्ति। ९ सितम्बर् तः ऑनलाइन-शिक्षणं स्वीक्रियते ये छात्राः विद्यालयं प्रत्यागतवन्तः ते स्व-छात्रावासेषु ऑनलाइन-अध्ययनं करिष्यन्ति, ये छात्राः विद्यालयं न प्रत्यागतवन्तः, ते २०२४ तमस्य वर्षस्य नवीनशिक्षकाः (अन्तर्राष्ट्रीयछात्राः, कनिष्ठाः च सहितम्) ऑनलाइन-अध्ययनं करिष्यन्ति college students, and second bachelor's degree students) ) विद्यालयस्य केन्द्रीकृतपञ्जीकरणसमयः सितम्बर् १८ दिनाङ्कः अस्ति, छात्राः पूर्वं विद्यालये पञ्जीकरणं कर्तुं न शक्तवन्तः। 10 सितम्बरतः पूर्वं ऑनलाइन पञ्जीकरणं सम्पन्नं कर्तुं सर्वेषां नवीनशिक्षकाणां कृते अभिमुखीकरणव्यवस्थायां प्रवेशः करणीयः।
▲फोटो विद्यालयस्य सौजन्येन
५ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयेन नवीनतमं सूचनां जारीकृतम् यत् पुरातनाः छात्राः (२०२४-स्तरीयाः महाविद्यालयात् स्नातकपर्यन्तं छात्राः अपि सन्ति) तावत्पर्यन्तं विद्यालयं न प्रत्यागमिष्यन्ति, एकीकृतः पुनरागमनसमयः च १७ सितम्बर् अस्ति ९ सितम्बर् तः ऑनलाइन-शिक्षणं स्वीक्रियते, अफलाइन-शिक्षणं च १८ सितम्बर्-दिनात् पुनः आरभ्यते; विद्यालये पञ्जीकरणं कृतवन्तः नवीनछात्राः शैक्षणिककार्यालयः, छात्रकार्यालयः, माध्यमिकमहाविद्यालयाः च संयुक्तरूपेण प्रासंगिकक्रियाकलापानाम् व्यवस्थां करिष्यन्ति।
▲फोटो विद्यालयस्य सौजन्येन।
५ सितम्बर् दिनाङ्के चोङ्गकिङ्ग् यिटोङ्ग् महाविद्यालयेन अपि सूचना जारीकृता यत् पुरातनाः छात्राः अस्थायीरूपेण विद्यालयं न प्रत्यागन्तुं शक्नुवन्ति, एकीकृतः पुनरागमनसमयः च १७ सितम्बर् अस्ति । ये छात्राः स्वेच्छया विद्यालयं प्रति प्रत्यागन्तुं टिकटं क्रीतवन्तः ते अपि मूलतः योजनानुसारं विद्यालयं प्रत्यागन्तुं शक्नुवन्ति ये छात्राः पूर्वमेव विद्यालयं प्राप्तवन्तः ते अवकाशप्रक्रियाः सम्पन्नं कर्तुं शक्नुवन्ति ततः स्वछात्रावासयोः अध्ययनार्थं वा अध्ययनार्थं वा गृहं प्रत्यागन्तुं शक्नुवन्ति विद्यालयः गृहे एव ऑनलाइन अध्ययनं कर्तुं शक्नोति; ८ "२०२४ नवीनछात्रप्रवेशमार्गदर्शिकायाः" आवश्यकतानुसारम् । ९ सितम्बर् तः आरभ्य सर्वे नवीनाः छात्राः ऑनलाइन अध्ययनं करिष्यन्ति, १७ सितम्बर् इत्यस्मात् पूर्वं विद्यालये रिपोर्ट् करिष्यन्ति;
▲फोटो विद्यालयस्य सौजन्येन
महाविद्यालयैः विश्वविद्यालयैः च निर्गतसूचनेषु छात्राणां अभिभावकानां च विशेषतया स्मरणं क्रियते यत् ते समये एव स्वकार्यक्रमं समायोजयन्तु, तथा च गृहे विद्यालयं प्रति गमनमार्गे च सुरक्षायाः, तापघातनिवारणस्य च विषये ध्यानं दातव्यम्।
संवाददातुः अवगमनानुसारम् अधुना यावत् अस्माकं नगरस्य केषुचित् महाविद्यालयेषु विश्वविद्यालयेषु च योजनानुसारं नूतनानां छात्राणां पञ्जीकरणं कृतम् अस्ति। एतेषु महाविद्यालयेषु विश्वविद्यालयेषु च उक्तं यत् नूतनानां छात्राणां कृते सैन्यप्रशिक्षणं गृहे एव भविष्यति अथवा मध्यशरदमहोत्सवस्य अनन्तरं १८ सितम्बर् दिनाङ्कस्य अनन्तरं यावत् स्थगितम् भविष्यति।
चोङ्गकिंग् मौसमविज्ञानब्यूरोद्वारा प्रकाशितस्य सांख्यिकीयदत्तांशस्य अनुसारं ३ सितम्बर् दिनाङ्कपर्यन्तं अस्माकं नगरे अस्मिन् वर्षे अगस्तमासस्य ११ दिनाङ्के आरब्धा उच्चतापमानप्रक्रिया २४ दिवसान् यावत् चलिता अस्ति, यस्य तीव्रतास्तरः अत्यन्तं गम्भीरः अस्ति, १९६१ तमे वर्षात् द्वितीयस्थानं प्राप्तवान्।वर्तमानकाले अद्यापि प्रक्रिया प्रचलति।
प्रतिवेदन/प्रतिक्रिया