समाचारं

लाराचे-युद्धम् : पुर्तगालीसाम्राज्यस्य भर्तॄणां प्रशिक्षणक्षेत्रम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ तमे १६ तमे च शतके आविष्कारयुगस्य उद्घाटनेन स्पेन-पुर्तगालयोः महान् साम्राज्यद्वयस्य अग्रदूतानां निर्माणं जातम्, तत्सहकालं परे उत्तराफ्रिकादेशे तेषां विरोधः निर्मितः सः बन्दरगाहनगरसमूहानां श्रृङ्खला अस्ति, या सामान्यतया बारबरी समुद्रीडाकू इति नाम्ना प्रसिद्धा, यत्र ट्यूनीशिया, अल्जीरिया, मोरक्को च प्रायः अधिकांशं भागं व्याप्तम् अस्ति । पक्षद्वये पृथिवीविदारकाः बृहत्-प्रमाणेन सम्मुखीकरणानि, लघु-प्रमाणेन नित्य-आक्रमणानि च भवन्ति ।

तेषु १५०४ तमे वर्षे लाराचे-युद्धम् अतीव प्रतिनिधित्वं करोति । एतादृशं संघर्षं बृहत्-परिमाणस्य युद्धस्य लघु-संस्करणं वक्तुं शक्यते, स्पेन-पुर्तगालयोः महान् साम्राज्यद्वयस्य नूतनानां भर्तॄणां प्रशिक्षणक्षेत्रम् अपि अस्ति

अटलाण्टिकव्यापारजहाजानां प्रहारार्थं मोरक्कोदेशः आदर्शरूपेण स्थितः आसीत्

ऐतिहासिकभौगोलिककारणात् आफ्रिकादेशस्य वायव्यकोणस्य तटरेखा, आइबेरियाद्वीपसमूहः च प्रायः एकत्र सम्बद्धाः सन्ति । प्राचीनाः फीनिक्स-रोमन-जनाः वा, मध्ययुगीन-अरब-मूर्-आदि जिहादी-समूहाः वा, ते सर्वे जिब्राल्टर-जलसन्धिस्य उभयतः युगपत् कार्यं करिष्यन्ति १४९२ तमे वर्षे ग्रेनेडा-देशस्य पतनेन पुनर्विजय-आन्दोलनस्य समाप्तेः च क्रमेण विभाजनस्य लक्षणं दृश्यते स्म । परन्तु प्राचीनपरम्पराणां अनुसरणं कुर्वन्तः मुस्लिमनगराः त्यक्तुं न इच्छन्ति स्म, लुण्ठनेन दैवस्य आव्हानं कुर्वन्ति स्म । विशेषतः अमेरिकादेशं वा भारतं वा गन्तुं मार्गाः उद्घाटिताः ततः परं तेषां कृते बहुधनं वहन्तः निधिनौकाः ग्रहीतुं सुकरं जातम् ।

आक्रमणं, दासव्यापारः च अनेकेषां वायव्य-आफ्रिका-नगरानां आर्थिकमेरुदण्डः आसीत्

तस्मिन् एव काले समुद्रीडाकूभिः पीडिताः स्पेन्-पुर्तगाल-देशयोः शस्त्रैः आत्मरक्षणाय प्रयत्नः कृतः । विशेषतः राजा मनुएलः प्रायः वसन्त-ग्रीष्म-ऋतौ त्रीणि गस्ती-बेडानि परिपालयति स्म । एतेषु एकः पुर्तगालस्य तटे प्रयातः, यस्य द्वैधं उद्देश्यं आसीत् यत् सः मूर्-जनानाम् अथवा बिस्के-खातः आगच्छन्तः तेषां यूरोपीय-समकक्षानाम् रक्षणं करोति स्म द्वितीयशाखा मुख्यतया अल्जीरिया-ट्यूनीशिया-देशयोः समुद्री-डाकुनां निवारणाय जिब्राल्टर-जलसन्धिस्य समीपे कार्यं करोति । तृतीयः बेडा अजोर्-देशं परितः प्रवहति स्म, विशेषतः भारतात् प्रत्यागच्छन्तीनां बृहत्-नौकानां रक्षणार्थं, औपनिवेशिक-उद्यमस्य कृते आवश्यकस्य सुवर्ण-प्रवाहस्य स्रोतः निर्वाहयितुम् आवश्यके सति कप्तानाः अस्थायीरूपेण अपि बन्दरगाहनगरेषु आक्रमणं कर्तुं आदेशान् परिवर्तयितुं शक्नुवन्ति येषु समुद्रीडाकूनां शरणं भवति ।

समुद्रीडाकूनां आर्थिकप्रभावेन उत्तराफ्रिकादेशे तेभ्यः व्यापकं स्थानीयसमर्थनं प्राप्तम्

उल्लेखनीयं यत् आविष्कारयुगस्य आरम्भे यूरोपीयजनसंख्या तुल्यकालिकरूपेण सीमितम् आसीत्, विशेषतः पर्वतीय-आइबेरिया-द्वीपसमूहे फलतः स्पेनदेशः पुर्तगालदेशः च प्रायः उत्तराफ्रिकादेशः पार्श्वे एव नूतनानां भर्तीनां नियोजनाय प्रशिक्षणक्षेत्रं मन्यते । उच्चसमुद्रस्य बेडानां बलसंरचनां क्षीणं न करिष्यति, शीघ्रं प्रतिस्थापनीयं आरक्षितबलं च संवर्धयितुं शक्नोति । तदतिरिक्तं मोरक्कोदेशस्य दिशि वैरिणः बन्दरगाहाः अपि परिमाणेन सीमिताः सन्ति, अतः पक्षद्वयस्य अधिकांशः सम्मुखीकरणस्य परिमाणं तुल्यकालिकरूपेण सीमितं भवति

लाराचे-नगरं प्रति गच्छन् पुर्तगाली-बेडाः

तस्मिन् वर्षे जुलैमासे जिब्राल्टर-जलसन्धि-बेडायाः त्रयः कारावेल्-नौकायानानि समुद्री-डाकूनां आश्रयं प्राप्यमाणे लाराचे-नगरे आक्रमणं कर्तुं उपक्रमं कर्तुं निश्चयं कृतवन्तः तत्र चत्वारि नौकायानानि ये मोरक्कोदेशीयैः एव गृहीताः आसन्, तत्र अज्ञातसंख्याकाः लुण्ठननौकाः लंगरिताः आसन् यद्यपि एतत् नगरं स्वयं लघु अस्ति तथापि न्यूनातिन्यूनं १२०० वर्षाणां इतिहासं विद्यमानं प्राचीनं बन्दरगाहम् अस्ति, तस्य रक्षानुभवः अपि पर्याप्तः अस्ति । नगरप्राचीराणि दुर्गाणि च रक्षात्मकतोपैः सुसज्जितानि सन्ति, येन अन्तः खाते प्रविशन्तं सम्पूर्णं संकीर्णं जलमार्गं प्रभावीरूपेण आच्छादयितुं शक्यते । चलयुद्धपोतानां समर्थनेन रक्षकाणां संख्यायाः बहुगुणं शत्रुणां आक्रमणस्य सामना कर्तुं पर्याप्तम् । एतदर्थं सेनापतिः गार्शिया अपि चतुर्थं जहाजं विशेषतया ऋणं गृहीत्वा तस्य आंशिकरूपेण सुदृढीकरणं कृतवान् ।

लाराचे-नगरस्य स्थानं रक्षकाणां कृते अधिकं अनुकूलम् अस्ति

जुलै-मासस्य २४ दिनाङ्के प्रदोषे लघुपुर्तगाली-बेडाः लाराचे-नगरम् आगत्य प्रायः तत्क्षणमेव सजग-रक्षकैः दृष्टः । तत्क्षणमेव सम्पूर्णं नालप्रवेशद्वारं तोप-अग्निना रक्षितम् आसीत्, यत् यत्किमपि लघु-नौकं त्वरितरूपेण भग्नं भवति तस्य नाशं कर्तुं पर्याप्तं शक्तिशाली आसीत् । परन्तु आक्रमणकारिणः अस्य कृते सज्जाः भूत्वा दुर्गस्य अग्निं विमुखीकर्तुं परिवर्तितं कारवेल् प्रेषितवन्तः । साधारणाग्निबाणप्रवेशं सहितुं पाशैः बद्धैः ऊनीवस्त्रैः पोतस्य पार्श्वभागेषु बहुधा प्रहारः कृतः आसीत् । संयोगवशं उन्मत्तनिर्गमं कुर्वतां शत्रुणां हस्तेषु खलु एकेन प्रहारेन पतङ्गस्य नाशं कर्तुं शक्नुवन्तः बृहत्-स्तरीयं शस्त्रं नासीत् एतत् मुख्यतया पारम्परिकनगरप्राचीरस्य स्थानसीमायाः कारणेन भवति, ये मध्यमदीर्घदूरस्य तोपस्य प्रतिगमनं न सहन्ते । सप्ताहदिनेषु लघु-मध्यम-आकारस्य जहाजानां व्यवहारः कुशलः, परन्तु बृहत्-युद्धपोतानां वा विशेषतया उन्नतलक्ष्याणां वा सम्मुखीकरणे अस्थायित्वं भवति फलतः लाराचे-रक्षकाणां यादृच्छिक-गोलीकाण्डस्य प्रभावः सर्वथा नष्टः अभवत् । पुर्तगालीजनाः अस्य खिडकीकालस्य लाभं गृहीत्वा शेषत्रयैः नौकाभिः सह शीघ्रमेव अन्तः बन्दरगाहं प्रविष्टवन्तः ।

पारम्परिकाः नगरप्राचीराः बृहत् तोपस्य भारं, प्रतिगमनं च न सहन्ते

वस्तुतः नालिकां अवरुद्ध्य तोपाः सन्ति चेदपि संकीर्णतमबिन्दौ अवरुद्ध्य समुद्रीडाकूजहाजाः पङ्क्तिबद्धाः भवेयुः । परन्तु प्रातःकाले एव युद्धं प्रारब्धम्, अधिकांशः चालकाः तीरे सुप्ताः आसन्, ते न अपेक्षितवन्तः यत् प्रवेशद्वारम् एतावत् सुलभतया भङ्गं भविष्यति इति फलतः पूर्णं ६ मध्यमप्रमाणस्य गैली, २ लघु नौकायानानि च पूर्वमेव तटे टोयितानि, तेषां गतिं युद्धं वा कर्तुं सामर्थ्यं नासीत् । गार्शिया स्वपुरुषान् शीघ्रं प्रवेशं कर्तुं नेतवान्, तत्क्षणमेव प्रत्याशितम् नौसैनिकयुद्धं स्थलाक्रमणे परिणमयितवान् । यद्यपि अधिकांशः सदस्याः नवजाताः आसन् तथापि प्रारम्भिकः आधुनिकः आइबेरिया-समाजः युद्धकलानां वकालतम् अकरोत्, प्रत्येकः पुरुषः बाल्यकालात् एव शस्त्राणां प्रयोगं शिक्षितवान् । एतेन ते लघुविवादेषु अत्यन्तं शूराः भवन्ति, अल्पप्रयत्नेन सम्पूर्णस्य लंगरस्य नियन्त्रणं कुर्वन्ति ।

बर्बरी समुद्रीडाकूनां पुर्तगालीसैनिकानां च निकटयुद्धम्

तदनन्तरं वास्तविकं आव्हानं भवति यत् शीघ्रं कथं बहिः गन्तव्यम् इति। पुर्तगालीजनाः गृहीतं नौकायानं जले कर्षितुं समर्थाः अभवन्, तदनन्तरं सप्त समुद्रीडाकूयुद्धपोतानि गृहीतवन्तः । कालबाधायाः कारणात् अवशिष्टानां पोतानां पुनः प्लवने समयः नासीत्, अतः तेषां कृते त्रयः अपि गृहीताः नौकायानानि, एकं युद्धपोतं च दहनं विना अन्यः विकल्पः नासीत् ततः सः मूलमार्गेण मुक्तसमुद्रं प्रति आगत्य पश्चात् न पश्यन् जिब्राल्टरजलसन्धिं प्रति प्रस्थितवान् । प्रत्येकं साधारणं कारावेल्-जहाजं केवलं २०-६० सदस्याः एव सन्ति इति विचार्य अस्य कार्यस्य सुवर्णस्य मात्रा निःसंदेहं अत्यन्तं अधिका अस्ति ।

स्पेन्-देशस्य बेडाः १६१० तमे वर्षे लाराचे-नगरम् आगतः

परन्तु बन्दरगाहस्य नाशः सम्पूर्णं नगरं जितुम् अर्थं न भवति । लाराचे लघुः इव आसीत्, परन्तु तस्य पृष्ठतः मरुभूमिषु प्रच्छन्नाः बहवः जनजातयः आसन् । अतः कोऽपि कब्जाधारी वर्षाणां नाकाबन्दी-आक्रमणानां सामनां करिष्यति, पूर्वजगति महतीं लाभं प्राप्तुं च असमर्थः भविष्यति ।

१६ शताब्द्यां पुर्तगालीजनाः तत् कर्तुं न शक्तवन्तः, १७ शताब्द्यां स्पेनदेशः अपि असफलतां प्राप्नोत्, १८ शताब्द्यां फ्रांसीसीजनाः अपि एतत् स्थानं सुरक्षिततया स्वशासने आनेतुं न शक्तवन्तः...