समाचारं

परिसंचरणसङ्घः : प्रतिस्थापनसहायता प्रचलति तथा च अगस्तमासे यात्रीकारविक्रयः १९५ लक्षं यूनिट् भविष्यति इति अपेक्षा अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-वाहन-विक्रेता-सङ्घस्य भविष्यवाणी अस्ति यत् अगस्त-मासे यात्रीकारानाम् टर्मिनल्-विक्रयः प्रायः १९.५ मिलियन-यूनिट्-रूप्यकाणि भविष्यति, यत् जुलै-मासस्य तुलने महती वृद्धिः अस्ति अगस्तमासस्य अपेक्षया सेप्टेम्बरमासे कारविक्रयः अधिकः भविष्यति, येन वर्षे मासे द्विगुणवृद्धिः भविष्यति।
परिसंचरणसङ्घः दर्शितवान् यत् स्क्रैपिंग अनुदानस्य नवीकरणं तथा स्थानीयप्रतिस्थापनस्य नवीकरणस्य च अनुदाननीतयः एकैकस्य पश्चात् प्रभावी अभवन्, येन वाहनस्य उपभोगस्य माङ्गं उत्तेजितुं सशक्तं समर्थनं निर्मितम् अस्ति तथा च यात्रीकारस्य उपरि महत्त्वपूर्णः प्रचारप्रभावः अपेक्षितः अस्ति अस्मिन् वर्षे द्वितीयचतुर्मासेषु विपण्यम्।
२ सितम्बर् दिनाङ्के आयोजितायां मासिकस्थितिविश्लेषणसभायां चीनवाहनविक्रेतासङ्घः उक्तवान् यत् वाहनानां कृते "पुराण-नवीन"-नीतेः वृद्धेः अनन्तरं अगस्त-मासस्य २०१८-मासात् आरभ्य स्क्रैपेज-नवीनीकरण-अनुदानस्य औसतदैनिक-आवेदनानां संख्या १०,००० अतिक्रान्तवती अस्ति । मासे मासे वर्धयितुं टर्मिनलविक्रयणं चालयति। अगस्तमासे यात्रीकारटर्मिनलविक्रयः प्रायः १९५ लक्षं यूनिट् भविष्यति इति अपेक्षा अस्ति, यत् जुलैमासस्य तुलने महती वृद्धिः अस्ति ।
परिसंचरणसङ्घस्य विश्लेषणस्य अनुसारं यथा यथा विद्यालयस्य ऋतुः समीपं गच्छति तथा तथा गृहेषु कारक्रयणस्य माङ्गं निरन्तरं वर्धते। तस्मिन् एव काले अधिकांशः विक्रेतारः "८.१८" कारक्रयणमहोत्सवे सीमितसमयस्य क्रियाकलापं प्रारब्धवन्तः । अतः अपि महत्त्वपूर्णं यत् २५ जुलै दिनाङ्के वाहनस्य स्क्रैपेज-सहायता-नीतेः नवीकरणेन ऑफ-सीजन-मध्ये वाहन-बाजारस्य पुनरुत्थानं प्रवर्धितम् अस्ति
परिसंचरणसङ्घस्य सर्वेक्षणस्य अनुसारं प्रायः ५०.६% विक्रेतारः अवदन् यत् एषा नीतिः प्रभावीरूपेण स्क्रैप्ड् तथा नवीनीकरणं कृतानां कारानाम् अनुपातस्य वृद्धिं प्रवर्धितवती, यत्र ५% तः १०% पर्यन्तं वृद्धिः अभवत्, तथा च कतिपयेषु विक्रेताभण्डारेषु वृद्धिः अभवत् २०% यावत् प्राप्तुं शक्नोति।
अस्मिन् वर्षे एप्रिलमासे वाणिज्यमन्त्रालयं वित्तमन्त्रालयं च सहितं सप्तविभागैः वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानमानकानां स्पष्टीकरणाय "वाहनव्यापार-सहायता-कार्यन्वयननियमाः" जारीकृताः जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च संयुक्तरूपेण अनुदानमानकानां उन्नयनार्थं "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः अगस्तमासे वाणिज्यमन्त्रालयसहिताः सप्तविभागाः "पुराणकारानाम् कारव्यापारस्य कार्ये अग्रे सुधारस्य सूचना" जारीकृतवन्तः, यत्र सर्वेषां स्थानीयस्थानानां कृते कारप्रतिस्थापनस्य नवीकरणस्य च कार्यान्वयनयोजनानां निर्माणं शीघ्रं कर्तव्यम् इति
परिसंचरणसङ्घस्य अनुसारम् अस्य वर्षस्य आरम्भे एव केन्द्रसर्वकारेण पूर्वमेव संकेतः प्रकाशितः आसीत् यत् केन्द्रीयनिधिः स्क्रैपिंगस्य नवीकरणस्य च उत्तरदायी अस्ति, तथा च स्थानीयनिधिः प्रतिस्थापनस्य नवीकरणस्य च उत्तरदायी अस्ति तथापि जुलाईमासस्य अन्ते यावत् स्थानीयनिधिः प्रतिस्थापनं नवीकरणनीतयः अद्यापि दुर्लभाः आसन् यावत् केन्द्रसर्वकारेण स्पष्टतया १५० अरबसुपरदीर्घकालीनविशेषनिधिः न उपयुज्यते स्म स्थानीयसरकारानाम् वित्तीयसमस्यानां समाधानं तदा एव अभवत् यदा राष्ट्रियऋणेन उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं कृतम् जुलाईमासस्य अन्ते केन्द्रसर्वकारेण उक्तं यत् अगस्तमासस्य अन्ते यावत् अतिदीर्घकालीनविशेषसरकारीबन्धननिधिः स्थानीयसर्वकारेभ्यः आवंटितः भविष्यति, अतः प्रान्तेषु नगरेषु च अद्यतनकाले स्थानीयप्रतिस्थापनस्य अद्यतननीतयः च बहुधा प्रकाशिताः सन्ति
वर्तमान समये किङ्ग्हाई, हुबेई, हुनान्, झेजियांग, हैनान्, ग्वाङ्गडोङ्ग, सिचुआन्, चोङ्गकिंग, शङ्घाई, बीजिंग इत्यादिषु प्रान्तेषु नगरेषु च क्रमशः कारप्रतिस्थापनसहायतानीतयः प्रवर्तन्ते प्रतिस्थापनसहायतातीव्रता अपि प्रत्येकस्मिन् मापितायाः उपभोगप्रवृत्तेः अनुसारं भिन्ना अस्ति स्थानम्‌। यथा, सिचुआन्-नगरे द्विचक्रिकायाः ​​अधिकतमं अनुदानं १०,००० युआन्, तथा च किङ्घाई-नगरे सायकलस्य अधिकतमं अनुदानं २०,००० युआन् अस्ति ईंधनवाहनानां अपेक्षया युआन् अधिकं। परिसञ्चरणसङ्घेन उक्तं यत् अनुदानस्य राशिः अर्धक्रयकरराशिः समाना वा अधिका वा भवितुम् अर्हति ।
अतः स्क्रैपिंग सब्सिडी नवीकरणं तीव्रं भवति, तथा च सुपरइम्पोज्ड् स्थानीयप्रतिस्थापनं नवीकरणसहायतानीतिः क्रमेण प्रभावी भवति, यत् वाहन-उपभोग-माङ्गं उत्तेजितुं सशक्तं समर्थनं निर्मास्यति। परिसंचरणसङ्घस्य भविष्यवाणी अस्ति यत् अस्मिन् वर्षे अन्तिमचतुर्मासेषु प्रतिस्थापनसहायतानीतेः यात्रीकारविपण्ये महत्त्वपूर्णः प्रचारप्रभावः भविष्यति।
समग्रतया वाहनसञ्चारविपण्यसूचकाः उत्थापयन्ति। परिसञ्चरणसङ्घेन प्रकाशितस्य इन्वेण्ट्री-चेतावनीसूचकाङ्कस्य अनुसारं अगस्तमासे ५६.२% आसीत्, यत् वर्षे वर्षे ०.७% न्यूनीकृतम्, मासे मासे ३.२% च न्यूनीकृतम् अस्ति वाहनसञ्चार-उद्योगस्य समृद्धौ सुधारः अभवत् अवश्यं, विक्रेतारः सम्प्रति कतिपयानां चुनौतीनां सामनां कुर्वन्ति, तेषां परिचालनस्य स्थितिः अद्यापि अपेक्षितस्तरं न प्राप्तवती मुख्यकारणानि सन्ति यथा नूतनकारस्य मूल्येषु निरन्तरं न्यूनता, नूतनकारविक्रये हानिः, उच्चतरलतायाः दबावः, समग्रविपण्यमागधायां निरन्तरं दुर्बलता च
भविष्यं पश्यन् परिसञ्चरणसङ्घः अवदत् यत् सितम्बरमासः वाहनस्य उपभोगस्य कृते "सुवर्णनव-रजतदश" इति शिखर-ऋतुस्य आरम्भः अस्ति तथा च राष्ट्रियदिवसः भण्डारेषु कारक्रयणार्थं उपभोक्तृणां कृते अपि अनुकूलः अस्ति;वर्षस्य अन्ते विक्रेतारः त्रैमासिकलक्ष्यं प्राप्तुं आवेगक्रियाकलापं करिष्यन्ति। जुलाई-अगस्त-मासेषु द्वयोः मासयोः संचयस्य अनन्तरं उपभोक्तृभ्यः सञ्चितमागधा अगस्तमासस्य अपेक्षया अधिकः भविष्यति इति अपेक्षा अस्ति, येन वर्षे मासे द्विगुणं वृद्धिः भविष्यति। (चीन इकोनॉमिक नेट् रिपोर्टर चेन् मेङ्ग्यु इत्यस्य फोटो स्रोतः : चीन ऑटोमोबाइल डीलर एसोसिएशन)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया