समाचारं

४ सुवर्ण, ६ रजत, ३ कांस्य! चेङ्गडु-दायी-मण्डलस्य दलेन चेङ्गडु-पैरालिम्पिक-क्रीडायां महत् परिणामः प्राप्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर किन यी
विकलाङ्गजनानाम् कृते १० तमे चेङ्गडु-क्रीडायाः, षष्ठस्य विशेष-ओलम्पिक-क्रीडायाः च सफलसमापनेन सह, सितम्बर्-मासस्य ४ दिनाङ्के, कवर-समाचार-सम्वादकः चेङ्गडु-दायी-मण्डलस्य विकलाङ्ग-सङ्घात् दाय-मण्डलस्य ७५-क्रीडकानां उत्कृष्टशैल्याः विषये ज्ञातवान् पैरालिम्पिकक्रीडासु विशेषओलम्पिकक्रीडासु च कुलम् १९ प्रमुखेषु आयोजनेषु स्वेदेन, दृढतायाः च सह इतिहासस्य नूतनं अध्यायं लिखितवान् ।
तेषु ते पैरालिम्पिकक्रीडायां ४ स्वर्णं, ६ रजतपदकानि, ३ कांस्यपदकानि च प्राप्तवन्तः, विशेषओलम्पिकक्रीडायां च ३७ स्वर्णपदकानि, ११ रजतपदकानि, ६ कांस्यपदकानि च प्राप्तवन्तः "धैर्यस्य" व्याख्या।
एते ६७ गुरुपदकाः प्रत्येकस्य क्रीडकस्य हृदये शाश्वतज्वाला भवन्ति, ते असाधारणसाहसेन स्वसीमानां आव्हानं कुर्वन्ति, विकलाङ्गक्रीडकानां अद्वितीयं दृढतां, अनुग्रहं च प्रदर्शयन्ति। ते पटले सुन्दरतमाः दृश्याः सन्ति ते स्वकर्मणा "कठिनता" इति शब्दस्य भारं सिद्धं कृतवन्तः।
लियू आओरुई निःसंदेहं बैडमिण्टन-जगति दीप्तिमत् तारा अस्ति । केवलं १५ वर्षीयः लियू आओरुई, यः १७५ से.मी. सः दाय-मण्डलस्य विशेष-ओलम्पिक-क्रीडायाः गौरवम् अस्ति । बैडमिण्टन-रैकेटस्य प्रत्येकं झूलनं आव्हानस्य घोषणा भवति;
लियू आओरुई
फन् जिन् नामिका महिला बोच्ची-कन्दुक-योद्धा, ज़िन्चाङ्ग-नगरात्, दाय-मण्डलात् आगता अस्ति, सा बोच्चे-कन्दुकक्षेत्रे तीव्रशारीरिक-असुविधायाः सह आख्यायिकां लिखितवती । बीसी३ स्तरस्य व्यक्तिगत-युग्म-प्रतियोगितायां स्वर्णपदकं तस्याः अदम्य-भावनायाः सर्वोच्च-प्रशंसा अस्ति । अस्मिन् मञ्चे यत्र भृशं विकलाङ्गाः योद्धाः समागताः आसन्, तत्र सा असाधारणदैर्येन शैक्षणिकक्रीडायां द्विगुणं कूर्दनं सम्पन्नवती । प्रौढविश्वविद्यालये अग्रे अध्ययनात् आरभ्य प्रान्तीयबोच्चे-दले दीप्तिमत्तारकं यावत्, सा प्रत्येकं पदे जीवनस्य दृढं टिप्पणीं कृतवती, यत् शरीरं सीमितं चेदपि आत्मा उड्डीयतुं शक्नोति इति सिद्धं कृतवती
फैन जिन
चक्रचालकेन बद्धः बाणानां स्वामी सोङ्ग शुलियाङ्गः न केवलं उत्तमं बाणकौशलं धारयति, अपितु पटलस्य बहिः मैराथन-पट्टिकायां नियमितः अपि अस्ति । तस्य कृते क्रीडा न केवलं स्पर्धायाः मञ्चः, अपितु मैत्रीसेतुः अपि अस्ति । चक्रचालकस्य प्रत्येकं रोलः जीवनप्रेमस्य घोषणा भवति सः स्वकर्मणां उपयोगेन जगति कथयति यत् सच्चा योद्धा आव्हानेभ्यः अभयं करोति, सर्वदा मार्गे एव भवति।
गीत शुलियाङ
प्रतिवेदन/प्रतिक्रिया