समाचारं

ऊर्ध्वता २.४६ मीटर् ! पेरिस्-पैरालिम्पिक-क्रीडायां भागं गृह्णन्तः ईरानी-क्रीडकाः भूमौ निद्रां न कुर्वन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] 3 दिनाङ्के cnn इत्यस्य प्रतिवेदनानुसारं अन्तर्राष्ट्रीयपैरालिम्पिकसमित्या उक्तं यत् पेरिस् पैरालिम्पिकक्रीडायां उपविष्टवॉलीबॉल-क्रीडायां भागं गृहीतवान् ईरानी-क्रीडकः मोर्टाजा मेहर्जाद् इदानीं तस्य ऊर्ध्वतायाः अनुकूलः शय्या अस्ति विश्रामं कुर्वन्तु। समाचारानुसारं २.४६ मीटर् ऊर्ध्वः मेहर्जाद् सेराकजानी इतिहासस्य सर्वाधिक लम्बोदरः पैरालिम्पिकक्रीडकः विश्वस्य द्वितीयः लम्बः व्यक्तिः च अस्ति अस्य कारणात् पेरिस्-नगरे स्पर्धां कुर्वन् भूमौ निद्रां कर्तव्यम् आसीत् ।
ईरानीदलस्य प्रशिक्षकः हादी एकस्मिन् साक्षात्कारे अवदत् यत् यद्यपि पैरालिम्पिकक्रीडायां टोक्यो पैरालिम्पिकक्रीडा इव अनुकूलितशय्या न प्राप्यते तथापि मेहर्जाद सेलक्जानी इत्यस्य आयोजने केन्द्रीकरणं विजयं च न प्रभावितं करिष्यति। यथा यथा अधिकाधिकाः जनाः अस्य घटनायाः विषये चिन्तिताः भवन्ति स्म तथा तथा अन्तर्राष्ट्रीयपैरालिम्पिकसमित्या उक्तं यत् "अधुना प्रकरणस्य समाधानं जातम्" तथा च "पेरिस् पैरालिम्पिकग्रामे बृहत्तरं शयनं प्रदत्तम्" इति
समाचारानुसारं ३६ वर्षीयः मेहर्जाद सेराक्जनी बाल्ये एव एक्रोमेगाली इति दुर्लभः हार्मोनलविकारः इति निदानं प्राप्तवान् यः शरीरस्य कतिपयेषु भागेषु अत्यधिकं वृद्धिं जनयति किशोरावस्थायां द्विचक्रिकादुर्घटना अपि अभवत्, तस्य श्रोणिः क्षतिग्रस्तः अभवत्, तस्य दक्षिणपादस्य वृद्धिः अपि स्थगितवती । इराणस्य पुरुषस्य उपविष्टवॉलीबॉलदले सम्मिलितस्य अनन्तरं सः इरानीदलस्य पैरालिम्पिकक्रीडायां स्वर्णपदकद्वयं प्राप्तुं साहाय्यं कृतवान् ।
अद्य मेहर्जाद् सेराकजानी इत्ययं वॉलीबॉल-क्रीडायां उपविष्टः उत्कृष्टः व्यक्तिः अभवत् । (झोउ याङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया