समाचारं

राष्ट्रियविकाससुधारआयोगः : चीनीयसंकरतण्डुलः २० तः अधिकेषु आफ्रिकादेशेषु जडः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः ये होङ्गमेई) २ सितम्बर् दिनाङ्कस्य अपराह्णे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य २०२४ तमस्य वर्षस्य प्रेस-केन्द्रेण प्रथमं वृत्तान्तं कृतम् राष्ट्रियविकाससुधारआयोगस्य क्षेत्रीयउद्घाटनविभागस्य निदेशकः जू जियानपिङ्ग् इत्यनेन पत्रकारानां प्रश्नानाम् उत्तरे उक्तं यत् चीनीयसंकरतण्डुलः २० तः अधिकेषु आफ्रिकादेशेषु जडः अस्ति।
२ सितम्बर् दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रेस-केन्द्रे प्रथमं वृत्तान्तं कृतम् । बीजिंग न्यूजस्य संवाददाता xue jun इत्यस्य चित्रम्
"खाद्यसुरक्षा कृषिविकासः च चीनस्य आफ्रिकादेशानां च संयुक्तरूपेण मेखला-मार्ग-उपक्रमस्य निर्माणार्थं महत्त्वपूर्णक्षेत्रेषु अन्यतमः अस्ति, तथा च सहकार्यस्य प्राथमिकता-दिशा अस्ति। चीन-आफ्रिका-नेतृणां सामरिकमार्गदर्शने चीन-आफ्रिका-सहकार्यम् कृषिक्षेत्रे प्रफुल्लितः फलप्रदं परिणामं च प्राप्तवान् results." xu jianping said.
सः आफ्रिकादेशस्य कृषिउत्पादनेन आयवृद्ध्या च प्रसादप्रदं परिणामं प्राप्तवती इति परिचयं दत्तवान् । चीनदेशेन आफ्रिकादेशे २४ कृषिप्रौद्योगिकीप्रदर्शनकेन्द्राणि निर्मिताः सन्ति तथा च मक्कारोपणं, शाककृषिः, कसावाप्रसारः इत्यादीनां ३०० तः अधिकानां उन्नतव्यावहारिकप्रौद्योगिकीनां प्रचारः कृतः, येन स्थानीयसस्यस्य उत्पादनं ३०% तः ६०% यावत् वर्धितम् चीनदेशस्य संकरतण्डुलानां मूलं २० तः अधिकेषु आफ्रिकादेशेषु अस्ति । मेडागास्करं उदाहरणरूपेण गृहीत्वा चीनस्य संकरतण्डुलप्रचारक्षेत्रं ७५,००० हेक्टेयरं अतिक्रान्तम् अस्ति, यत्र प्रतिहेक्टेर् ७.५ टनस्य औसतं उपजं प्राप्तम्, यत् स्थानीयजातीयानां संकरतण्डुलानां त्रिगुणाधिकं उत्पादनं मेडागास्करस्य बृहत्तमे मूल्यस्य बैंकनोटे मुद्रितम् अस्ति रवाण्डादेशे जुन्काओ-प्रौद्योगिकी सफलतया प्रयुक्ता, फलं च प्राप्तवती, रवाण्डादेशे ३०,००० तः अधिकानां जनानां कृते रोजगारस्य सृजनं जातम् ।
तस्मिन् एव काले जू जियानपिङ्ग् इत्यनेन उक्तं यत् चीन-आफ्रिका-देशयोः कृषि-आर्थिक-व्यापार-सहकार्यस्य दृढतया विकासः अभवत् । चीनदेशः आफ्रिकादेशस्य विशेषोत्पादानाम् आयाताय महत् महत्त्वं ददाति, अनेकवर्षेभ्यः क्रमशः १०% अधिकं वृद्धिदरं निर्वाहयति, २०२३ तमे वर्षे आयातः ५.३२ अरब अमेरिकीडॉलर् यावत् अभवत् चीनदेशः आफ्रिकादेशस्य द्वितीयं बृहत्तमं कृषिनिर्यातस्थानं जातम् । रवाण्डादेशस्य शुष्कमरिचमरिचः, कॉफी च, केन्यादेशस्य एवोकाडो, बेनिनदेशस्य अनानासः च इत्यादीनि विशेषपदार्थानि चीनीयभोजनमेजस्य उपरि नियमितरूपेण स्थापितानि, येन चीनीयग्राहकानाम् "शाकटोकरी" "फलप्लेट्" च समृद्धा भवति, अपि च " food basket" of african friends. money bag".
चीनदेशः आफ्रिकादेशे कृषिस्य आधुनिकीकरणे विकासे च सक्रियरूपेण सहायतां कुर्वन् अस्ति, आफ्रिकादेशेषु तस्य कृषिनिवेशस्य विस्तारः निरन्तरं भवति आफ्रिकादेशस्य कृषिक्षेत्रे निवेशं कुर्वन्ति चीन-वित्तपोषिताः २०० तः अधिकाः कम्पनयः, यत्र एकबिलियन-अमेरिकीय-डॉलर्-अधिकं सञ्चित-निवेश-समूहः अस्ति, येन आफ्रिका-देशे स्मार्ट-कृषिः, ई-वाणिज्य-व्यापारः इत्यादीनां नूतनानां व्यापार-स्वरूपानाम् प्रचारः भवति चीनीयकृषिसंयंत्रसंरक्षणड्रोन्-इत्यनेन आफ्रिकादेशे कृषि-उत्पादनस्य दक्षतायां सुधारः भवति, तथापि ते आफ्रिका-युवानां कृते डिजिटल-प्रौद्योगिकी-प्रशिक्षणं, रोजगार-अवकाशान् च प्रदास्यन्ति, येन स्थानीयक्षेत्रे अधिक-स्थिर-कृषि-उद्योग-शृङ्खलानां, आपूर्ति-शृङ्खलानां च निर्माणे त्वरिततायां सहायता भवति
तदतिरिक्तं जू जियानपिङ्गस्य मते चीन-आफ्रिका कृषिसहकार्यतन्त्रेषु निरन्तरं सुधारः कृतः अस्ति चीनेन २३ आफ्रिकादेशैः क्षेत्रीयसङ्गठनैः च सह कृषिसहकार्यतन्त्राणि स्थापितानि, ७२ द्विपक्षीयबहुपक्षीयकृषिसहकार्यदस्तावेजेषु हस्ताक्षरं कृतम् अस्ति २०१२ तमे वर्षात् चीनदेशेन कुलम् ४३२ जनानां सह कृषिविशेषज्ञदलानां कुलम् ४५ समूहाः ११ आफ्रिकादेशेषु प्रेषिताः, आफ्रिकादेशेषु ७०,००० तः अधिकाः जनाः प्रशिक्षिताः, प्रायः १,००० व्यावहारिककृषिप्रौद्योगिकीः च पाठिताः २०१९ तमस्य वर्षस्य डिसेम्बरमासे प्रथमः कृषिसहकार्यस्य चीन-आफ्रिका-मञ्चः सफलतया आयोजितः, चीन-आफ्रिका-कृषि-सहकार-मञ्चस्य सान्या-घोषणा स्वीकृता, चीन-आफ्रिका-सङ्घस्य कृषि-सहकार-समितेः स्थापना च अभवत्
सम्पादक फैन यिजिंग
लियू युए द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया