समाचारं

शिक्षामन्त्रालयतः घोषणा! हुनान् यांत्रिक-विद्युत्-व्यावसायिक-महाविद्यालयस्य औद्योगिक-निर्माण-प्रमुखः पुनः महत् परिणामं प्राप्तवान्, तथा च द्वयोः कार्ययोः राष्ट्रियपुरस्काराः प्राप्ताः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक, सितम्बर ३ (संवाददाता लु वेइजिया तथा झोउ शियाओ) अद्यैव शिक्षामन्त्रालयेन ७ तमे राष्ट्रियमहाविद्यालयस्य छात्रस्य अन्तर्जालसंस्कृतिमहोत्सवस्य चयनपरिणामानां घोषणा कृता तथा च राष्ट्रियविश्वविद्यालयस्य ऑनलाइनशिक्षा उत्तमकार्यचयनं प्रदर्शनक्रियाकलापश्च।
२०२३ तमस्य वर्षस्य सितम्बरमासे आयोजनस्य आरम्भात् आरभ्य ३१ प्रान्तेभ्यः (स्वायत्तक्षेत्रेभ्यः, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतनगरपालिकाभ्यः) तथा च झिन्जियाङ्ग-उत्पादन-निर्माण-कोरस्य कुलम् ५०,७७१ कार्याणि एकत्रितानि सन्ति, येषु कुलम् १५० कार्याणि अन्येषु नवीनतासु कार्याणि सन्ति श्रेणयः पुरस्कारं प्राप्तवन्तः सन्ति। हुनान् यांत्रिक-विद्युत्-व्यावसायिक-तकनीकी-महाविद्यालयस्य सूचना-इञ्जिनीयरिङ्ग-विद्यालये २०२२ तमे वर्षे औद्योगिक-डिजाइन-विषये मुख्यशिक्षणस्य छात्रस्य ली बिंगबिङ्गस्य दलेन "पार्टी-इतिहासस्य अध्ययनार्थं हुनान्-नगरस्य यात्रा - युवा माओत्सेतुङ्गस्य अध्ययन-भ्रमणम्" इति कृते २ पुरस्काराः प्राप्ताः, तथा च "छाया कठपुतली - सहस्रवर्षेभ्यः ध्वनिः, प्रकाशः छाया च कला" इत्यस्य कृते वु यू इत्यस्य दलम् अन्ये अभिनवराष्ट्रीयाः "उत्कृष्टप्रदर्शनीकार्यम्" इति
हुनान यांत्रिक-विद्युत्-व्यावसायिक-महाविद्यालयस्य सूचना-इञ्जिनीयरिङ्ग-विद्यालयः परिसर-जाल-संस्कृतेः निर्माणाय महत् महत्त्वं ददाति, जाल-सांस्कृतिक-कार्यस्य निर्माणे भागं ग्रहीतुं शिक्षकान् छात्रान् च सक्रियरूपेण मार्गदर्शनं करोति, प्रचारं च करोति, वैचारिक-राजनैतिक-शिक्षायाः नूतनानां मार्गानाम् अन्वेषणं च करोति एषः पुरस्कारः सांस्कृतिक-रचनात्मक-डिजाइन-क्षेत्रे शिक्षकानां छात्राणां च कलात्मकप्रतिभायाः अभिनव-भावनायाः च प्रदर्शनं कुर्वन् ऑनलाइन-वैचारिक-राजनैतिक-शिक्षायां औद्योगिक-डिजाइन-प्रमुखस्य कृते महत्त्वपूर्णः सफलता अस्ति अग्रिमे चरणे औद्योगिकनिर्माणप्रमुखः अन्तर्जालस्य मुख्यविषयं गायितुं, अन्तर्जालस्य सकारात्मकशक्तिं प्रसारयितुं, हुनानसंस्कृतेः उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च प्रयत्नाः निरन्तरं करिष्यति, वैचारिकस्य च उच्चगुणवत्तायुक्तस्य विकासस्य प्रवर्धनं च करिष्यति राजनैतिकशिक्षा तथा सांस्कृतिकशिक्षा।
प्रतिवेदन/प्रतिक्रिया